Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Śira'upaniṣad
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Hitopadeśa
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Kokilasaṃdeśa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 17.0 akāro vai sarvā vāk saiṣā sparśoṣmabhir vyajyamānā bahvī nānārūpā bhavati //
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 26.1 nīlalohitaṃ bhavati kṛtyāsaktir vyajyate /
AVŚ, 18, 1, 55.2 ahobhir adbhir aktubhir vyaktaṃ yamo dadāty avasānam asmai //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 11.1 athāhorātrayoḥ sandhim anumantrayate nīlalohite bhavataḥ kṛtyāsaktir vyajyate /
Kāṭhakagṛhyasūtra
KāṭhGS, 31, 4.1 athāsyāḥ pṛthak keśapakṣau saṃnahyati nīlalohitena sūtreṇa nīlalohitaṃ bhavati kṛtyāsaktir vyajyate /
Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 8.2 plāśir vyaktaḥ śatadhārā utso duhe na kumbhī svadhāṃ pitṛbhyaḥ //
Vaitānasūtra
VaitS, 2, 6, 4.1 añjate vyañjata ity abhyajyamānam //
Āpastambagṛhyasūtra
ĀpGS, 14, 9.0 puṃsavanaṃ vyakte garbhe tiṣyeṇa //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 2, 3.6 dyubhir ahobhir aktubhir vyaktam iti /
Ṛgveda
ṚV, 7, 56, 1.1 ka īṃ vyaktā naraḥ sanīᄆā rudrasya maryā adha svaśvāḥ //
ṚV, 7, 77, 3.2 uṣā adarśi raśmibhir vyaktā citrāmaghā viśvam anu prabhūtā //
ṚV, 8, 56, 4.1 tatro api prāṇīyata pūtakratāyai vyaktā /
ṚV, 9, 71, 7.1 parā vyakto aruṣo divaḥ kavir vṛṣā tripṛṣṭho anaviṣṭa gā abhi /
ṚV, 10, 14, 9.2 ahobhir adbhir aktubhir vyaktaṃ yamo dadāty avasānam asmai //
ṚV, 10, 127, 7.1 upa mā pepiśat tamaḥ kṛṣṇaṃ vyaktam asthita /
Ṛgvedakhilāni
ṚVKh, 3, 8, 4.1 tatro api prāṇīyata pūtakratāyī vyaktā /
Carakasaṃhitā
Ca, Cik., 2, 4, 7.2 kecitprayatnairvyajyante vṛṣāḥ kecit svabhāvataḥ //
Mahābhārata
MBh, 1, 185, 12.2 āśā hi no vyaktam iyaṃ samṛddhā muktān hi pārthāñ śṛṇumo 'gnidāhāt //
MBh, 12, 65, 10.2 karmaṇā vyajyate dharmo yathaiva śvā tathaiva saḥ //
Śira'upaniṣad
ŚiraUpan, 1, 35.8 atha kasmād ucyate vaidyutaṃ yasmād uccāryamāṇa eva vyakte mahati tamasi dyotayati tasmād ucyate vaidyutam /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 35.1 straiṇībhir gatisaṃsthānavāṇībhir vyaktam etayā /
Divyāvadāna
Divyāv, 17, 27.1 bhagavānevamāha na tāvat pāpīyan parinirvāsyāmi yāvanna me śrāvakāḥ paṇḍitā bhaviṣyanti vyaktā vinītā viśāradāḥ alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ alaṃ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ //
Divyāv, 17, 29.1 etarhi bhadanta bhagavataḥ śrāvakāḥ paṇḍitā vyaktā vinītā viśāradā alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ //
Kumārasaṃbhava
KumSaṃ, 8, 71.2 mārute calati caṇḍi kevalaṃ vyajyate viparivṛttam aṃśukam //
Kāvyālaṃkāra
KāvyAl, 2, 73.2 ayamarthāntaranyāsaḥ sutarāṃ vyajyate yathā //
KāvyAl, 5, 58.1 yatra dṛṣṭāntamātreṇa vyajyete sādhyasādhane /
KāvyAl, 5, 60.1 kathamekapadenaiva vyajyerannasya te guṇāḥ /
Liṅgapurāṇa
LiPur, 1, 70, 8.2 guṇabhāvādvyajyamāno mahān prādurbabhūva ha //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 5, 6.0 āha bhasmanirmālyena tasya liṅgaṃ vyaktaṃ bhavatīti kva siddham //
PABh zu PāśupSūtra, 5, 8, 5.0 vaca vyaktāyāṃ vāci //
Saṃvitsiddhi
SaṃSi, 1, 137.2 saṃsāriṇas tathābhāvo vyajyate brahmavidyayā //
Suśrutasaṃhitā
Su, Sū., 19, 30.1 vyajyeta bālavyajanair vraṇaṃ na ca vighaṭṭayet /
Su, Utt., 60, 6.2 vyajyante vividhākārā bhidyante te tathāṣṭadhā //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.15 vyaktajñānapūrvakam avyaktasya tatkāraṇasya jñānam /
Viṣṇupurāṇa
ViPur, 3, 18, 79.2 smāritena yathā vyaktastenātmā gṛdhratāṃ gataḥ /
ViPur, 5, 7, 35.3 vyajyate 'tyantamātmānaṃ kimanantaṃ na vetsi yat //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 8.1, 5.1 kiṃtu daivānuguṇā evāsya vāsanā vyajyante //
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
YSBhā zu YS, 4, 9.1, 8.1 te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṃskārāḥ ity evam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante //
YSBhā zu YS, 4, 11.1, 7.1 yad abhimukhībhūtaṃ vastu yāṃ vāsanāṃ vyanakti tasyās tad ālambanam //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 24.2 yatredaṃ vyajyate viśvaṃ bhūtaṃ bhavyaṃ bhavacca sat //
BhāgPur, 3, 5, 27.2 vijñānātmātmadehasthaṃ viśvaṃ vyañjaṃs tamonudaḥ //
BhāgPur, 3, 9, 44.3 vyajyedaṃ svena rūpeṇa kañjanābhas tirodadhe //
BhāgPur, 3, 11, 3.2 saṃsthānabhuktyā bhagavān avyakto vyaktabhug vibhuḥ //
BhāgPur, 3, 17, 16.1 tāv ādidaityau sahasā vyajyamānātmapauruṣau /
BhāgPur, 3, 26, 20.1 viśvam ātmagataṃ vyañjan kūṭastho jagadaṅkuraḥ /
BhāgPur, 4, 21, 49.2 ya uttamaślokatamasya viṣṇorbrahmaṇyadevasya kathāṃ vyanakti //
BhāgPur, 4, 24, 60.1 yatredaṃ vyajyate viśvaṃ viśvasminavabhāti yat /
Hitopadeśa
Hitop, 3, 123.5 karmaṇi vyajyate prajñā susthe ko vā na paṇḍitaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 6.1 te ca mantreśvaravyaktaśivaśaktipracoditāḥ /
MṛgT, Vidyāpāda, 5, 1.2 vyanakti dṛkkriyānantyaṃ jagadbandhuraṇoḥ śivaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 5.0 tatpuruṣa iti yasmād vyanakti jñānakriye trāyate janmādibhayāt tatastatpuruṣavaktraḥ vyañjanatrāṇarūpatvād vaktram ityabhidhīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 6.2, 1.0 te ca mantrāḥ parāparamantreśvaravyaktayā śivaśaktyā vyāpāritā yogyatānurūpyeṇa kadācitkeṣāṃcidanugrahaṃ kurvanti na tu yogyatānapekṣam atiprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 1.0 yaḥ punaḥ svapnamadamūrchāprabuddhasya yathāprastutasaṃskāra iva dehasaṃyoga eva vyajyate na dehāpāye'pi sa prākṛto nāma guṇo vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 1.0 puṃsyātmani prakṛtāv avyakte ādigrahaṇād vyakte ca yā buddhir vijñānaṃ sā siddhir ityucyate //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 170.0 tatra vyajyamānatayā vyaṅgyo lakṣyate //
Tantrāloka
TĀ, 1, 43.2 tathāpi taccharīrānte tajjñānaṃ vyajyate sphuṭam //
TĀ, 8, 229.1 vyajyante tena sargādau nāmarūpairanekadhā /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 113.2, 6.0 ukta eva kāle yasmād balavanto bhavanti tasmāttatraiva saṃjātabalāḥ santo vyajyanta ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 116.2, 1.0 saṃprati karmasaṃprāptikṛtamapi gadaṃ kālaviśeṣavyajyamānatayā darśayannāha nirdiṣṭamityādi //
ĀVDīp zu Ca, Cik., 2, 24, 1.0 pādānusaṃgrahe saptatriṃśatprayogā uktāḥ tatra balādibhiraṣṭābhiḥ punarnavāntaiśca daśabhiraṣṭādaśaprayogāḥ apare tu vyāhṛtā vyaktā eva //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 9.0 evaṃ prayatnair vyajyanta iti vṛṣyaprayogaiḥ strīṣu pravartante //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 2.0 vrajeccābhyadhikam iti punaḥ punargacchet vyajyate iti vā pāṭhaḥ tatrāpi bhūyo gamanena nārīṣu puṃstvena vyajyate //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 2.0 vrajeccābhyadhikam iti punaḥ punargacchet vyajyate iti vā pāṭhaḥ tatrāpi bhūyo gamanena nārīṣu puṃstvena vyajyate //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 3.0 vyajyāt iti pāṭhe'pi sa evārtho vidvadbhiḥ sucintanīyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 5.1, 7.0 vyajyate yogino viśvag viśvottīrṇasvarūpiṇaḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 52.2 cintāpralāpavaivarṇyabhāvaiḥ sattvaṃ vyanakti ca //
Kokilasaṃdeśa
KokSam, 1, 43.2 dhvāṅkṣabhrāntyā yadi parijanāstvāṃ samutsārayeran kūjāṃ kiṃcit kuru nanu girā vyajyate sannasaṃśca //
Mugdhāvabodhinī
MuA zu RHT, 1, 15.2, 1.0 adhunā sthiradehasya phalaṃ vyanakti sthiretyādi //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 198.1 sarve ca te śrāmaṇerā abhūvan paṇḍitā vyaktā medhāvinaḥ kuśalā bahubuddhaśatasahasracaritāvino 'rthinaścānuttarāyāḥ samyaksaṃbodheḥ //