Occurrences

Pañcārthabhāṣya
Ratnaṭīkā
Vaiśeṣikasūtravṛtti
Nibandhasaṃgraha
Śivasūtravārtika
Mugdhāvabodhinī

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 26, 7.0 caśabdo 'tra jñānakriyāśaktisamāropaṇārthaḥ //
PABh zu PāśupSūtra, 1, 27, 2.0 caśabdaḥ svakṛtaparakṛtarūpasamuccayārthaḥ //
PABh zu PāśupSūtra, 1, 28, 3.0 caśabdo 'bhyadhikatve //
PABh zu PāśupSūtra, 1, 29, 2.0 caśabdaḥ pūrvoktasamuccaye //
PABh zu PāśupSūtra, 1, 30, 3.0 caśabdo 'bhyadhikatve //
PABh zu PāśupSūtra, 1, 31, 2.0 caśabdaḥ samuccaye //
PABh zu PāśupSūtra, 1, 32, 3.0 caśabdo 'bhyadhikatve //
PABh zu PāśupSūtra, 2, 7, 2.0 caśabdaḥ kāraṇaguṇavacanopakṣepe draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 8, 4.0 caśabdaḥ samuccaye //
PABh zu PāśupSūtra, 2, 10, 4.0 caśabdaḥ pratiṣedhe //
PABh zu PāśupSūtra, 2, 11, 15.0 caśabdo'bhyadhikatve //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 3, 9, 3.0 caśabdaḥ śuddhisamuccayārthaḥ pūrvadharmaniyogārthaśca //
PABh zu PāśupSūtra, 3, 23.1, 7.0 caśabdo ghorāghorarūpopasaṃhāre draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 37, 4.0 caśabdaḥ samuccaye //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 6.0 caśabdaḥ samuccayena kevalam aṣṭa pañcakā vijñeyā gaṇaś caikas trikātmako vijñeya iti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 13.0 caśabdo nyūnādhikavyavacchedasūcakaḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 18.0 caśabdo nyūnādhikavyavacchedasūcakaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 17.0 caśabdo nyūnādhikavyavacchedaka iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 115.0 caśabdo nyūnādhikavyavacchedasūcakaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 3.0 caśabdo'nuktasamuccayārthaḥ śaśo viṣāṇī iti sādhye'siddhaṃ viṣāṇitvam pakṣe'vartamānatvāt //
VaiSūVṛ zu VaiśSū, 5, 2, 23, 2.0 caśabdādātmāpi niṣkriyaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 24.1, 1.0 etenāmūrtatvena guṇāḥ karmāṇi ca niṣkriyāṇi draṣṭavyāni caśabdāt sāmānyādayaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 34, 5.0 caśabda svābhāvikasya hetupūrvarūpopaśayasaṃprāptibhiḥ nānāprakārā vātādīnāṃ aṃśatvāt bhaumāpyāgneyavāyavyāḥ viḍādimalarahita yeṣvindriyārtheṣu cyutamiti vātādivyādher nirdiśannāha svabalotkarṣāt hetupūrvarūpopaśayasaṃprāptibhiḥ bhaumāpyāgneyavāyavyāḥ viḍādimalarahita vātādivyādher svabalotkarṣāt hetupūrvarūpopaśayasaṃprāptibhiḥ bhaumāpyāgneyavāyavyāḥ viḍādimalarahita kuṣṭhārśaḥprabhṛtaya ete jijñāsyate cakāreṇa yathaiva rogā tapojñānabāhulyād saṃnipātāntānāṃ samyakpreritaṃ gacchet pañcoṣmāṇaḥ rasādayo putrīyakaraṇaṃ bhavati nairṛtāya jalakṣepaṇī //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 29.1, 9.0 caśabdo hy arthavācy atra yasmāj jñānaprabodhane //
Mugdhāvabodhinī
MuA zu RHT, 5, 13.2, 5.0 punastasmin yantre dravati caśabdāt rasendrastatpatraṃ jarati tārakṛṣṇīti //
MuA zu RHT, 5, 14.2, 7.0 caśabdājjarati niḥśeṣatvamāpnoti //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 29.2, 5.0 tadubhayaṃ vaikrāntaṃ vimalaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavalayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 49.2, 5.0 pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ pṛthaktvena śatavyūḍhaṃ śatavāraṃ vāhitaṃ bījavaraṃ jāyate kanake iti śeṣaḥ tadbījaṃ rasendrasya garbhe dravati caśabdāt kṣipraṃ śīghraṃ jarati ca //
MuA zu RHT, 9, 13.2, 4.0 tarhi svarṇaṃ rūpyaṃ ca raktaṃ āraktachaviyutaṃ bhavedityarthaḥ caśabdācchudhyati //