Occurrences
Vaiśeṣikasūtravṛtti
Mugdhāvabodhinī
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 23, 2.0 caśabdādātmāpi niṣkriyaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 24.1, 1.0 etenāmūrtatvena guṇāḥ karmāṇi ca niṣkriyāṇi draṣṭavyāni caśabdāt sāmānyādayaḥ //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 13.2, 5.0 punastasmin yantre dravati caśabdāt rasendrastatpatraṃ jarati tārakṛṣṇīti //
MuA zu RHT, 5, 14.2, 7.0 caśabdājjarati niḥśeṣatvamāpnoti //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 49.2, 5.0 pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ pṛthaktvena śatavyūḍhaṃ śatavāraṃ vāhitaṃ bījavaraṃ jāyate kanake iti śeṣaḥ tadbījaṃ rasendrasya garbhe dravati caśabdāt kṣipraṃ śīghraṃ jarati ca //
MuA zu RHT, 9, 13.2, 4.0 tarhi svarṇaṃ rūpyaṃ ca raktaṃ āraktachaviyutaṃ bhavedityarthaḥ caśabdācchudhyati //