Occurrences

Pañcārthabhāṣya
Ratnaṭīkā
Vaiśeṣikasūtravṛtti
Nibandhasaṃgraha
Śivasūtravārtika

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 26, 7.0 caśabdo 'tra jñānakriyāśaktisamāropaṇārthaḥ //
PABh zu PāśupSūtra, 1, 27, 2.0 caśabdaḥ svakṛtaparakṛtarūpasamuccayārthaḥ //
PABh zu PāśupSūtra, 1, 28, 3.0 caśabdo 'bhyadhikatve //
PABh zu PāśupSūtra, 1, 29, 2.0 caśabdaḥ pūrvoktasamuccaye //
PABh zu PāśupSūtra, 1, 30, 3.0 caśabdo 'bhyadhikatve //
PABh zu PāśupSūtra, 1, 31, 2.0 caśabdaḥ samuccaye //
PABh zu PāśupSūtra, 1, 32, 3.0 caśabdo 'bhyadhikatve //
PABh zu PāśupSūtra, 2, 7, 2.0 caśabdaḥ kāraṇaguṇavacanopakṣepe draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 8, 4.0 caśabdaḥ samuccaye //
PABh zu PāśupSūtra, 2, 10, 4.0 caśabdaḥ pratiṣedhe //
PABh zu PāśupSūtra, 2, 11, 15.0 caśabdo'bhyadhikatve //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 3, 9, 3.0 caśabdaḥ śuddhisamuccayārthaḥ pūrvadharmaniyogārthaśca //
PABh zu PāśupSūtra, 3, 23.1, 7.0 caśabdo ghorāghorarūpopasaṃhāre draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 37, 4.0 caśabdaḥ samuccaye //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 6.0 caśabdaḥ samuccayena kevalam aṣṭa pañcakā vijñeyā gaṇaś caikas trikātmako vijñeya iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 17.0 caśabdo nyūnādhikavyavacchedaka iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 115.0 caśabdo nyūnādhikavyavacchedasūcakaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 3.0 caśabdo'nuktasamuccayārthaḥ śaśo viṣāṇī iti sādhye'siddhaṃ viṣāṇitvam pakṣe'vartamānatvāt //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 34, 5.0 caśabda svābhāvikasya hetupūrvarūpopaśayasaṃprāptibhiḥ nānāprakārā vātādīnāṃ aṃśatvāt bhaumāpyāgneyavāyavyāḥ viḍādimalarahita yeṣvindriyārtheṣu cyutamiti vātādivyādher nirdiśannāha svabalotkarṣāt hetupūrvarūpopaśayasaṃprāptibhiḥ bhaumāpyāgneyavāyavyāḥ viḍādimalarahita vātādivyādher svabalotkarṣāt hetupūrvarūpopaśayasaṃprāptibhiḥ bhaumāpyāgneyavāyavyāḥ viḍādimalarahita kuṣṭhārśaḥprabhṛtaya ete jijñāsyate cakāreṇa yathaiva rogā tapojñānabāhulyād saṃnipātāntānāṃ samyakpreritaṃ gacchet pañcoṣmāṇaḥ rasādayo putrīyakaraṇaṃ bhavati nairṛtāya jalakṣepaṇī //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 29.1, 9.0 caśabdo hy arthavācy atra yasmāj jñānaprabodhane //