Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnasamuccaya
Spandakārikānirṇaya
Tantrāloka
Śivasūtravārtika
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 5, 12, 8.1 ā no yajñaṃ bhāratī tūyam etv iḍā manuṣvad iha cetayantī /
Chāndogyopaniṣad
ChU, 7, 5, 1.2 yadā vai cetayate 'tha saṃkalpayate /
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 3.1 vasīya eva cetayate /
Taittirīyasaṃhitā
TS, 6, 1, 7, 33.0 yaddhi manasā cetayate tad vācā vadati //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 3, 1.2 cetayadhvam iti citim icchateti vāva tadabruvaṃs teṣāṃ cetayamānānām prajāpatir imām prathamāṃ svayam ātṛṇṇāṃ citim apaśyat tasmāttām prajāpatinopadadhāti //
ŚBM, 6, 2, 3, 1.2 cetayadhvam iti citim icchateti vāva tadabruvaṃs teṣāṃ cetayamānānām prajāpatir imām prathamāṃ svayam ātṛṇṇāṃ citim apaśyat tasmāttām prajāpatinopadadhāti //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 5.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇṇāṃ citimapaśyat tasmāt tām parameṣṭhinopadadhāti //
ŚBM, 6, 2, 3, 5.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇṇāṃ citimapaśyat tasmāt tām parameṣṭhinopadadhāti //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 9.2 cetayadhvamiti citim icchateti vāva tad abruvan yaccetayamānā apaśyaṃs tasmāccitayaḥ //
ŚBM, 6, 2, 3, 9.2 cetayadhvamiti citim icchateti vāva tad abruvan yaccetayamānā apaśyaṃs tasmāccitayaḥ //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 2.1 te yadabruvan cetayadhvamiti citimicchateti vāva tadabruvan yaccetayamānā apaśyaṃs tasmāccitir āhutirvai yajño yadiṣṭvāpaśyattasmādiṣṭakā //
ŚBM, 6, 3, 1, 2.1 te yadabruvan cetayadhvamiti citimicchateti vāva tadabruvan yaccetayamānā apaśyaṃs tasmāccitir āhutirvai yajño yadiṣṭvāpaśyattasmādiṣṭakā //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 8, 2, 1.6 te 'bruvaṃś cetayadhvam iti /
ŚBM, 6, 8, 2, 2.1 te cetayamānā etad apaśyann apa evainad abhyavaharāma /
Ṛgveda
ṚV, 1, 3, 12.1 maho arṇaḥ sarasvatī pra cetayati ketunā /
ṚV, 3, 34, 5.2 acetayad dhiya imā jaritre premaṃ varṇam atiracchukram āsām //
ṚV, 3, 53, 11.1 upa preta kuśikāś cetayadhvam aśvaṃ rāye pra muñcatā sudāsaḥ /
ṚV, 4, 1, 9.1 sa cetayan manuṣo yajñabandhuḥ pra tam mahyā raśanayā nayanti /
ṚV, 6, 1, 5.2 tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām //
ṚV, 7, 86, 7.2 acetayad acito devo aryo gṛtsaṃ rāye kavitaro junāti //
ṚV, 8, 9, 10.2 pṛthī yad vāṃ vainyaḥ sādaneṣv eved ato aśvinā cetayethām //
ṚV, 9, 86, 42.1 so agre ahnāṃ harir haryato madaḥ pra cetasā cetayate anu dyubhiḥ /
ṚV, 10, 110, 8.1 ā no yajñam bhāratī tūyam etv iḍā manuṣvad iha cetayantī /
Aṣṭasāhasrikā
ASāh, 3, 8.11 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate /
ASāh, 3, 8.11 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate /
ASāh, 3, 8.11 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate /
Mahābhārata
MBh, 1, 85, 17.3 abhāvabhūtaḥ sa vināśam etya kenātmānaṃ cetayate purastāt //
MBh, 1, 87, 17.1 dharmyaṃ mārgaṃ cetayāno yaśasyaṃ kuryān nṛpo dharmam avekṣamāṇaḥ /
MBh, 3, 229, 26.1 na cetayati vo rājā mandabuddhiḥ suyodhanaḥ /
MBh, 3, 238, 19.2 cetayāno hi ko jīvet kṛcchrācchatrubhir uddhṛtaḥ //
MBh, 5, 37, 26.1 na viśvāsājjātu parasya gehaṃ gacchennaraścetayāno vikāle /
MBh, 8, 30, 26.2 kaś cetayāno nivasen muhūrtam api mānavaḥ //
MBh, 12, 177, 38.2 avyāhataiścetayate na vetti viṣamāgataiḥ //
MBh, 12, 193, 24.1 uṣyatāṃ mayi cetyuktvācetayat sa tataḥ punaḥ /
MBh, 12, 267, 17.1 pūrvaṃ cetayate jantur indriyair viṣayān pṛthak /
MBh, 12, 291, 39.2 cetayaṃścetano nityaḥ sarvamūrtir amūrtimān //
MBh, 13, 100, 25.1 evaṃ gṛhasthadharmaṃ tvaṃ cetayāno narādhipa /
MBh, 13, 118, 16.3 cetayāmi mahāprājña tasmād icchāmi jīvitum //
MBh, 13, 122, 16.1 tair hi sadbhiḥ kṛtaḥ panthāścetayāno na muhyate /
MBh, 14, 47, 16.1 acetanaḥ sattvasaṃghātayuktaḥ sattvāt paraṃ cetayate 'ntarātmā /
MBh, 18, 2, 48.1 kiṃ nu supto 'smi jāgarmi cetayāno na cetaye /
MBh, 18, 2, 48.1 kiṃ nu supto 'smi jāgarmi cetayāno na cetaye /
Rāmāyaṇa
Rām, Ay, 101, 7.1 kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 87.2 bhuvam āgatam ātmānam āśu cetitavān aham //
BKŚS, 17, 55.2 kruddhayā mugdhayā vāpi yayā svārtho na cetitaḥ //
BKŚS, 18, 337.2 cetaye yāvad ātmānaṃ loṭantam udadhes taṭe //
BKŚS, 19, 159.2 tāṃ na cetitavān eva vipattiṃ māradāruṇām //
BKŚS, 26, 8.2 ātmānaṃ cetayasveti priyadarśanam abravīt //
Daśakumāracarita
DKCar, 2, 8, 13.0 buddhihīno hi bhūbhṛdatyucchrito 'pi parair adhyāruhyamāṇam ātmānaṃ na cetayate //
Kāmasūtra
KāSū, 2, 3, 29.1 saṃvāhikāyāstu nāyakam ākārayantyā nidrāvaśād akāmāyā iva tasyorvor vadanasya nidhānam ūrucumbanaṃ pādāṅguṣṭhacumbanaṃ cetyābhiyogikāni //
Liṅgapurāṇa
LiPur, 1, 86, 76.2 tathā cetayitavyaṃ ca vaktavyaṃ munipuṅgavāḥ //
LiPur, 2, 10, 14.2 cittaṃ cetayate cāpi manaḥ saṃkalpayatyapi //
Matsyapurāṇa
MPur, 39, 17.3 abhāvabhūtaḥ sa vināśametya kenātmānaṃ cetayate purastāt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 3, 10.0 āpūrya kāryakaraṇaṃ viṣayāṃś cetayatīty ātmā //
PABh zu PāśupSūtra, 5, 36, 4.0 atra citī saṃjñāne cetayati cinoti vā aneneti cittam //
PABh zu PāśupSūtra, 5, 36, 5.0 cetayati sukhaṃ duḥkhaṃ padārthān cinoti dharmādharmau arjayatītyataḥ cetayati cinoti vā aneneti cittam //
PABh zu PāśupSūtra, 5, 36, 5.0 cetayati sukhaṃ duḥkhaṃ padārthān cinoti dharmādharmau arjayatītyataḥ cetayati cinoti vā aneneti cittam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.12 sukhaduḥkhamohān na cetayatīty arthaḥ /
SKBh zu SāṃKār, 11.2, 1.27 tathācetanaṃ vyaktaṃ pradhānam api sukhaduḥkhamohān na cetayatīti katham anumīyate /
SKBh zu SāṃKār, 11.2, 1.38 sukhaduḥkhamohāṃścetayati saṃjānīte /
Bhāratamañjarī
BhāMañj, 1, 1047.2 akrūraścārudeṣṇaścetyete dāśārhapuṃgavāḥ //
Kathāsaritsāgara
KSS, 2, 5, 10.2 madyena kṣībatāṃ neyo naitaccetayate yathā //
Rasaratnasamuccaya
RRS, 7, 16.0 kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 4.0 upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 3.0 itaḥ prabhṛti prathamaniḥṣyandānto granthaḥ prabuddhasya suprabuddhatāyai sthito yathā ṭīkākārairna cetitas tathā parīkṣyatāṃ svayameva kiyatpratipadaṃ likhāmaḥ //
Tantrāloka
TĀ, 8, 219.1 ugraścetyeṣu patayastebhyo 'rkendū sayājakau /
TĀ, 21, 33.2 dārbhādidehaṃ vyāpnoti svādhiṣṭhityāpyacetayan //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 9.0 cetyamānaṃ tu cidrūpatādātmyāc cinmayaṃ bhavet //
ŚSūtraV zu ŚSūtra, 1, 16.1, 1.0 lokyaṃ lokayitā ceti lokaś cetyacidātmani //
ŚSūtraV zu ŚSūtra, 2, 1.1, 1.0 cetyate 'nena paramaṃ svātmatattvaṃ vimṛśyate //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 16, 2.0 cetitāṅgārāḥ taptāṅgārāḥ payaso vinā svayaṃ nirvāṇāḥ śāntāḥ cet te aṅgārāḥ kokilāḥ matāḥ kokilāḥ kaylā iti bhāṣā //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 167.1 tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante //