Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 7, 18, 1.0 tasya ha viśvāmitrasyaikaśatam putrā āsuḥ pañcāśad eva jyāyāṃso madhuchandasaḥ pañcāśat kanīyāṃsaḥ //
AB, 7, 18, 1.0 tasya ha viśvāmitrasyaikaśatam putrā āsuḥ pañcāśad eva jyāyāṃso madhuchandasaḥ pañcāśat kanīyāṃsaḥ //
AB, 7, 18, 3.0 sa hovāca madhuchandāḥ pañcāśatā sārdhaṃ yan naḥ pitā saṃjānīte tasmiṃstiṣṭhāmahe vayam puras tvā sarve kurmahe tvām anvañco vayaṃ smasīti //
Atharvaveda (Paippalāda)
AVP, 4, 27, 1.1 divas pṛṣṭhe madhupṛcaḥ suparṇāḥ pañcāśat te bhuvanasya gopāḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 15, 5.1 pañca ca me pañcāśac ca me 'pavaktāra oṣadhe /
AVŚ, 6, 25, 1.1 pañca ca yāḥ pañcāśac ca saṃyanti manyā abhi /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 6, 10.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare droṇe catuṣṭayīr apaḥ samavanīyābhiṣiñcati ye me pañcāśataṃ dadur aśvānāṃ sadhastutiḥ /
Gautamadharmasūtra
GautDhS, 2, 1, 25.1 paśuhiraṇyayor apy eke pañcāśadbhāgaḥ //
GautDhS, 2, 3, 9.1 brāhmaṇas tu kṣatriye pañcāśat //
Kauśikasūtra
KauśS, 4, 6, 14.0 pañca ca yā iti pañca pañcāśataṃ paraśuparṇān kāṣṭhair ādīpayati //
Maitrāyaṇīsaṃhitā
MS, 4, 4, 3, 8.0 pañcāśatam anyasminn akṣaṇy ānakty ekapañcāśatam anyasmin //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 3, 19, 2.0 ā catvāriṃśaddivasād ā pañcāśaddinādvā pāke naināṃ niyuñjīta //
Vārāhaśrautasūtra
VārŚS, 2, 1, 7, 18.1 ayaṃ purobhūr iti pañcāśataṃ prāṇabhṛtaḥ pañcabhiḥ paryāyair daśa daśaikena //
VārŚS, 2, 1, 7, 20.1 āyuṣe prāṇaḥ saṃtataḥ prāṇāpānaṃ saṃtanv iti pañcāśataṃ saṃyato daśabhiḥ paryāyaiḥ pañca pañcaikena //
VārŚS, 2, 1, 7, 21.1 prācī dig ity atimātrā yathā prāṇabhṛtaḥ pañcāśatam upadhāya vratam upadadhāti //
VārŚS, 3, 3, 2, 32.0 pañcāśatā dakṣiṇam akṣy āṅkta ekapañcāśatā vāmam //
VārŚS, 3, 4, 2, 7.1 etena dharmeṇārabhya māṣṭrābhyo nābhya upakrametānavasthed aśvo daśabhyaḥ svāhā viṃśataye svāheti daśābhyāsenā pañcāśataḥ //
VārŚS, 3, 4, 2, 8.1 pañcāśatprabhṛtyājyaṃ juhvati pañcāśate svāhā śatāya svāhā dvābhyāṃ svāheti śatābhyāsenā sahasrāt //
VārŚS, 3, 4, 2, 8.1 pañcāśatprabhṛtyājyaṃ juhvati pañcāśate svāhā śatāya svāhā dvābhyāṃ svāheti śatābhyāsenā sahasrāt //
Āpastambaśrautasūtra
ĀpŚS, 18, 14, 6.1 pañcāśatā dakṣiṇam akṣi /
ĀpŚS, 22, 25, 16.0 maitrābārhaspatyasya purastāt sviṣṭakṛto ye me pañcāśatam iti nārāśaṃsyarcādbhir abhiṣiñcati //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 4, 8.3 prāṇabhṛtsu pañcāśad iṣṭakāḥ pañcāśad yajūṃṣi tacchataṃ sādanaṃ ca sūdadohāś caikaśatatame /
ŚBM, 10, 2, 4, 8.3 prāṇabhṛtsu pañcāśad iṣṭakāḥ pañcāśad yajūṃṣi tacchataṃ sādanaṃ ca sūdadohāś caikaśatatame /
ŚBM, 10, 2, 6, 11.2 yāḥ pañcāśat prathamā iṣṭakā yāś cottamās tāḥ śataṃ vidhā /
ŚBM, 10, 2, 6, 12.2 yāni pañcāśat prathamāni yajūṃṣi yāni cottamāni tāḥ śataṃ vidhāḥ /
ŚBM, 10, 4, 3, 14.2 darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrma ulūkhalamusale ukhā pañca paśuśīrṣāṇi pañcadaśāpasyāḥ pañca chandasyāḥ pañcāśat prāṇabhṛtas tā dvābhyāṃ na śataṃ prathamā citiḥ //
Ṛgveda
ṚV, 1, 133, 4.1 yāsāṃ tisraḥ pañcāśato 'bhivlaṅgair apāvapaḥ /
ṚV, 2, 18, 5.2 ā pañcāśatā surathebhir indrā ṣaṣṭyā saptatyā somapeyam //
ṚV, 4, 16, 13.2 pañcāśat kṛṣṇā ni vapaḥ sahasrātkaṃ na puro jarimā vi dardaḥ //
ṚV, 5, 18, 5.1 ye me pañcāśataṃ dadur aśvānāṃ sadhastuti /
ṚV, 8, 19, 36.1 adān me paurukutsyaḥ pañcāśataṃ trasadasyur vadhūnām /
Arthaśāstra
ArthaŚ, 2, 7, 6.1 triśataṃ catuḥpañcāśaccāhorātrāṇāṃ karmasaṃvatsaraḥ //
ArthaŚ, 2, 19, 18.1 tasyāḥ śatapadād ūrdhvaṃ viṃśatiḥ pañcāśat śatam iti padāni kārayet //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 14, 2, 42.1 ulūkagṛdhravasābhyām uṣṭracarmopānahāvabhyajya vaṭapattraiḥ praticchādya pañcāśadyojanānyaśrānto gacchati //
Aṣṭasāhasrikā
ASāh, 12, 1.1 atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 59.0 paṅktiviṃśatitriṃśaccatvāriṃśatpañcāśatṣaṣṭisaptatyaśītinavatiśatam //
Carakasaṃhitā
Ca, Sū., 4, 3.1 iha khalu ṣaḍ virecanaśatāni bhavanti ṣaḍ virecanāśrayāḥ pañca kaṣāyayonayaḥ pañcavidhaṃ kaṣāyakalpanaṃ pañcāśanmahākaṣāyāḥ pañca kaṣāyaśatāni iti saṃgrahaḥ //
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 19.1 iti pañcakaṣāyaśatānyabhisamasya pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti //
Ca, Sū., 4, 25.2 mahatāṃ ca kaṣāyāṇāṃ pañcāśat parikīrtitā //
Ca, Vim., 8, 153.1 ṣaḍbhirūnāni pañcāśadvādamārgapadāni ca /
Lalitavistara
LalVis, 7, 35.3 eṣo 'haṃ bhagavaṃścatuṣpañcakṛtvo 'pi daśakṛtvo 'pi yāvatpañcāśatkṛtvo 'pi śatakṛtvo 'pi yāvadanekaśatasahasraśo 'pyahaṃ bhagavan buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi //
LalVis, 12, 53.5 bodhisattvasyaiko dvau trayaścatvāraḥ pañcadaśa viṃśattriṃśaccatvāriṃśatpañcāśacchataṃ yāvatpañcāpi śākyakumāraśatāni yugapatkāle nikṣipanti sma na ca pariprāpayanti sma /
LalVis, 12, 53.8 dvāvapi trayo 'pi pañcāpi daśāpi viṃśatyapi triṃśadapi catvāriṃśadapi pañcāśadapi yāvatpañcāpi śākyakumāraśatāni yugapaduddiśanti sma /
Mahābhārata
MBh, 1, 2, 21.2 narāṇām api pañcāśacchatāni trīṇi cānaghāḥ //
MBh, 1, 2, 72.3 ślokānāṃ ca sahasraṃ ca pañcāśacchatam eva ca /
MBh, 1, 2, 135.2 ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu /
MBh, 1, 60, 10.2 tasyāṃ pañcāśataṃ kanyāḥ sa evājanayan muniḥ //
MBh, 1, 70, 7.1 tataḥ pañcāśataṃ kanyāḥ putrikā abhisaṃdadhe /
MBh, 1, 192, 7.187 āyāmabhūtaṃ tiṣṭhantaṃ skandhapañcāśadunnatam /
MBh, 1, 199, 11.10 jātyaśvānāṃ ca pañcāśat sahasraṃ pradadau nṛpaḥ /
MBh, 1, 213, 42.10 jātyaśvānāṃ sahasrāṇi pañcāśat pradadau tadā /
MBh, 2, 11, 34.2 prajāvatāṃ ca pañcāśad ṛṣīṇām api pāṇḍava //
MBh, 4, 31, 23.2 pañcāśatā śitair bāṇair vivyādha paramāstravit //
MBh, 5, 152, 20.1 rathasya nāgāḥ pañcāśannāgasyāsañ śataṃ hayāḥ /
MBh, 5, 152, 24.1 narāṇāṃ pañcapañcāśad eṣā pattir vidhīyate /
MBh, 6, 4, 33.2 pañcāśad api ye śūrā mathnanti mahatīṃ camūm /
MBh, 6, 8, 27.2 yojanānāṃ sahasrāṇi pañcāśanmālyavān sthitaḥ //
MBh, 6, 13, 44.1 aṣṭapañcāśataṃ rājan vipulatvena cānagha /
MBh, 6, 48, 24.1 droṇaśca pañcaviṃśatyā kṛpaḥ pañcāśatā śaraiḥ /
MBh, 6, 51, 10.2 śaraiḥ pañcāśatā rājan kṣiprahasto 'bhyavidhyata //
MBh, 6, 107, 39.2 punaḥ pañcāśatā tūrṇam ājaghāna stanāntare //
MBh, 6, 109, 8.1 śalyaṃ pañcāśatā viddhvā kṛtavarmāṇam aṣṭabhiḥ /
MBh, 6, 112, 44.2 chittvā pañcāśateṣūṇāṃ pārṣataṃ samavidhyata //
MBh, 6, 112, 48.2 śaraiḥ pañcāśatā droṇo vārayāmāsa saṃyuge //
MBh, 7, 31, 4.2 droṇaṃ pañcāśateṣūṇāṃ karṇaṃ ca daśabhiḥ śaraiḥ //
MBh, 7, 46, 8.1 droṇaṃ pañcāśatā viddhvā viṃśatyā ca bṛhadbalam /
MBh, 7, 46, 18.2 bṛhadbalastu pañcāśat kṛpaḥ śāradvato daśa //
MBh, 7, 47, 1.3 śaraiḥ pañcāśatā cainam avidhyat kopayan bhṛśam //
MBh, 7, 71, 29.2 viddhvā pañcāśatā bāṇaiḥ punar vivyādha saptabhiḥ //
MBh, 7, 84, 15.1 haiḍimbo rākṣasaṃ viddhvā yuddhe pañcāśatā śaraiḥ /
MBh, 7, 85, 7.2 droṇaṃ pañcāśatāvidhyan nārācair agnisaṃnibhaiḥ //
MBh, 7, 93, 8.1 punaḥ pañcāśateṣūṇāṃ śatena ca samārpayat /
MBh, 7, 116, 4.2 ekaḥ pañcāśataṃ śatrūn sātyakiḥ satyavikramaḥ //
MBh, 7, 120, 64.2 śaraiḥ pañcāśatā vīraḥ phalgunaṃ pratyavidhyata /
MBh, 7, 146, 21.1 śarān pañcāśatastāṃstu śaineyaḥ kṛtahastavat /
MBh, 7, 164, 37.2 pañcāśatā punaścājau triṃśatā daśabhiśca ha //
MBh, 8, 10, 1.3 ājaghne samare kruddhaḥ pañcāśadbhiḥ śilīmukhaiḥ //
MBh, 8, 35, 10.3 rathaiḥ pañcāśatā sārdhaṃ pañcāśan nyahanad rathān //
MBh, 8, 35, 10.3 rathaiḥ pañcāśatā sārdhaṃ pañcāśan nyahanad rathān //
MBh, 8, 47, 8.2 pañcāśatā rathamukhyaiḥ sametaḥ karṇas tvaran mām upāyāt pramāthī //
MBh, 12, 67, 23.3 paśūnām adhipañcāśaddhiraṇyasya tathaiva ca /
MBh, 12, 86, 8.2 pañcāśadvarṣavayasaṃ pragalbham anasūyakam //
MBh, 12, 312, 37.2 paraṃ pañcāśato nāryo vāramukhyāḥ samādravan //
MBh, 13, 53, 42.1 vepamānau virāhārau pañcāśadrātrakarśitau /
MBh, 13, 109, 45.2 pañcāśataṃ sahasrāṇi varṣāṇāṃ divi modate //
MBh, 13, 110, 28.1 ayutāni ca pañcāśad ṛkṣacarmaśatasya ca /
MBh, 13, 153, 5.1 uṣitvā śarvarīḥ śrīmān pañcāśannagarottame /
Manusmṛti
ManuS, 7, 130.1 pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ /
ManuS, 8, 268.1 pañcāśad brāhmaṇo daṇḍyaḥ kṣatriyasyābhiśaṃsane /
ManuS, 8, 297.2 pañcāśat tu bhaved daṇḍaḥ śubheṣu mṛgapakṣiṣu //
ManuS, 8, 322.1 pañcāśatas tv abhyadhike hastacchedanam iṣyate /
Rāmāyaṇa
Rām, Bā, 20, 16.1 pañcāśataṃ sutāṃl lebhe jayā nāma varān purā /
Rām, Bā, 20, 17.1 suprabhājanayac cāpi putrān pañcāśataṃ punaḥ /
Rām, Bā, 66, 4.1 nṛṇāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām /
Rām, Ki, 64, 6.2 yojanānāṃ gamiṣyāmi pañcāśat tu na saṃśayaḥ //
Rām, Su, 1, 147.1 babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 5.2 pañcāvartāṃ pañcaduḥkhaughavegāṃ pañcāśadbhedāṃ pañcaparvām adhīmaḥ //
Agnipurāṇa
AgniPur, 250, 14.1 ityāgneye mahāpurāṇe dhanurvedo nāma pañcāśadadhikadviśatatamo 'dhyāyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 30.2 mātrā vidhāryaḥ pañcāśat tadvad arśasi karṇaje //
AHS, Śār., 1, 7.2 vatsarād dvādaśād ūrdhvaṃ yāti pañcāśataḥ kṣayam //
AHS, Śār., 4, 63.1 pañcāśat ṣaṭ ca marmāṇi tilavrīhisamānyapi /
AHS, Cikitsitasthāna, 6, 29.2 sauvarcalasya dvipale pathyāpañcāśadanvite //
AHS, Cikitsitasthāna, 21, 67.2 palāni pañcāśad abhīrutaśca pādāvaśeṣaṃ vipaced vahe 'pām //
AHS, Utt., 39, 95.1 tad eva nasye pañcāśad divasān upayojitam /
AHS, Utt., 39, 165.1 lāṅgalītriphalālohapalapañcāśatā kṛtam /
Kātyāyanasmṛti
KātySmṛ, 1, 101.1 hīne karmāṇi pañcāśanmadhyame dviśatāvaraḥ /
KātySmṛ, 1, 332.2 pañcāśadābdiko bhogas taddhanasyāpahārakaḥ //
Kāvyālaṃkāra
KāvyAl, 6, 65.3 pañcāśatā doṣadṛṣṭiḥ saptatyā nyāyanirṇayaḥ //
Kūrmapurāṇa
KūPur, 1, 43, 5.1 pañcāśatkoṭivistīrṇā sasamudrā dharā smṛtā /
KūPur, 1, 48, 2.2 yojanānāṃ sahasrāṇi sārdhaṃ pañcāśaducchritaḥ /
Liṅgapurāṇa
LiPur, 1, 49, 2.1 pañcāśatkoṭivistīrṇā sasamudrā dharā smṛtā /
LiPur, 1, 53, 21.1 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ /
LiPur, 1, 53, 23.1 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ /
LiPur, 1, 54, 12.2 pañcāśacca tathānyāni sahasrāṇyadhikāni tu //
LiPur, 1, 72, 10.2 dakṣiṇāḥ saṃdhayastasya lohāḥ pañcāśadagnayaḥ //
LiPur, 1, 72, 123.1 pañcāsyarudrarudrāya pañcāśatkoṭimūrtaye /
LiPur, 1, 77, 86.1 pañcāśaddīpamālābhir dhūpaiḥ pañcavidhais tathā /
LiPur, 1, 77, 86.2 pañcāśaddalasaṃyuktamālikhetpadmamuttamam //
LiPur, 1, 77, 90.1 brāhmaṇān bhojayettatra pañcāśadvidhipūrvakam /
LiPur, 1, 85, 112.2 triṃśacca dhanasaṃpattyai pañcāśaccābhicārikam //
LiPur, 2, 1, 21.2 pañcāśadvai samāpannā harer gānārtham uttamāḥ //
Matsyapurāṇa
MPur, 6, 47.1 tata ekonapañcāśanmarutaḥ kaśyapādditiḥ /
MPur, 7, 8.3 sutānekonapañcāśadyena lebhe ditiḥ punaḥ //
MPur, 7, 57.2 evamekonapañcāśadbhūtvā te rurudurbhṛśam //
MPur, 24, 31.1 pañcapañcāśadabdāni latā sūkṣmā bhaviṣyasi /
MPur, 53, 14.3 pādmaṃ tatpañcapañcāśatsahasrāṇīha kathyate //
MPur, 58, 41.3 pañcāśadvātha ṣaṭtriṃśatpañcaviṃśatirapyatha //
MPur, 58, 50.2 bhojanīyaṃ yathāśakti pañcāśadvātha viṃśatiḥ /
MPur, 123, 17.1 yojanānāṃ sahasrāṇi sārdhaṃ pañcāśaducchritaḥ /
MPur, 124, 14.2 pañcāśacca sahasrāṇi pṛthivyardhasya vistaraḥ //
MPur, 124, 42.2 pañcāśacca sahasrāṇi tathānyānyadhikāni ca //
MPur, 146, 37.1 ekonapañcāśatkṛtā bhāgā vajreṇa te sutāḥ /
Nāradasmṛti
NāSmṛ, 2, 15/16, 17.1 vipraḥ pañcāśataṃ daṇḍyaḥ kṣatriyasyābhiśaṃsane /
NāSmṛ, 2, 20, 18.1 vidadhyāt taptalohasya pañcāśatpalam saṃmitam /
Suśrutasaṃhitā
Su, Sū., 14, 6.2 tad varṣād dvādaśād ūrdhvaṃ yāti pañcāśataḥ kṣayam //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Śār., 3, 11.2 jarāpakvaśarīrāṇāṃ yāti pañcāśataḥ kṣayam //
Su, Śār., 7, 21.2 pañcāśajjatruṇaścordhvam avyadhyāḥ parikīrtitāḥ //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Cik., 13, 33.1 tadeva nasye pañcāśaddivasānupayojitam /
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Utt., 66, 11.1 pañcāśad evaṃ tu saha bhavanti kṣayam āgataiḥ /
Sāṃkhyakārikā
SāṃKār, 1, 46.2 guṇavaiṣamyavimardāt tasya ca bhedās tu pañcāśat //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 46.2, 1.14 evam asya caturvidhasya pratyayasargasya guṇavaiṣamyavimardena tasya bhedāstu pañcāśat /
SKBh zu SāṃKār, 46.2, 1.15 yo 'yaṃ sattvarajastamoguṇānāṃ vaiṣamyo vimardas tena tasya pratyayasargasya pañcāśadbhedā bhavanti /
Tantrākhyāyikā
TAkhy, 2, 139.1 evam uktvā pañcāśanmātrā gatāḥ punar api pañcaviṃśatiḥ daśa pañca ceti athānye dvādaśāṣṭau //
TAkhy, 2, 245.1 evaṃ cintayan prabhātāyāṃ rātryāṃ bhūyo 'pi nagaram āsādya vittopārjanāya cittam āsthāya katipayakālena pañcāśaddīnārān upārjya punaḥ svadeśagamanāya tenaiva mārgeṇa pravartitaḥ //
TAkhy, 2, 253.1 bho vaṅkāla somilakasya pañcāśaddīnārā vartante //
Viṣṇupurāṇa
ViPur, 1, 15, 76.1 sa sṛṣṭvā manasā dakṣaḥ pañcāśad asṛjat striyaḥ /
ViPur, 2, 4, 75.1 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ /
ViPur, 2, 4, 96.1 pañcāśatkoṭivistārā seyamurvī mahāmune /
ViPur, 4, 2, 9.2 śakunipramukhāḥ pañcāśat putrāḥ uttarāpatharakṣitāro babhūvuḥ /
ViPur, 4, 2, 38.1 pañcāśacca duhitarastasya nṛpater babhūvuḥ //
Viṣṇusmṛti
ViSmṛ, 5, 52.1 āraṇyapaśughātī pañcāśataṃ kārṣāpaṇān //
ViSmṛ, 5, 81.1 suvarṇarajatavastrāṇāṃ pañcāśatas tv abhyadhikam apaharan vikaraḥ //
ViSmṛ, 11, 5.1 tatas tatrāgnivarṇaṃ lohapiṇḍaṃ pañcāśatpalikaṃ samaṃ nyaset //
Yājñavalkyasmṛti
YāSmṛ, 2, 105.1 tasyety uktavato lauhaṃ pañcāśatpalikaṃ samam /
YāSmṛ, 2, 233.2 pañcāśatpaṇiko daṇḍa eṣām iti viniścayaḥ //
YāSmṛ, 2, 248.1 bhinne paṇe ca pañcāśatpaṇe tu śatam ucyate /
YāSmṛ, 2, 290.2 gamyāsv api pumān dāpyaḥ pañcāśatpaṇikaṃ damam //
YāSmṛ, 3, 103.1 romṇāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 40.2 āṇḍakośo bahir ayaṃ pañcāśatkoṭivistṛtaḥ //
Garuḍapurāṇa
GarPur, 1, 42, 7.1 aṣṭottaraśataṃ kuryātpañcāśatpañcaviṃśatim /
GarPur, 1, 54, 4.1 yojanānāṃ pramāṇena pañcāśatkoṭirāplutā /
GarPur, 1, 56, 19.1 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ /
GarPur, 1, 65, 80.2 pañcabhiḥ saptabhiḥ ṣaḍbhiḥ pañcāśadbahubhistathā //
GarPur, 1, 69, 33.2 pañcāśattu bhavetsomastasya mūlyaṃ tu viṃśatiḥ //
GarPur, 1, 98, 6.2 pañcāśatpalikaṃ pātraṃ kāṃsyaṃ vatsasya kīrtyate //
GarPur, 1, 138, 25.1 pañcāśatkanyakāścaiva bhāryāstāḥ saubharermuneḥ /
Kālikāpurāṇa
KālPur, 55, 45.2 pañcapañcāśatā vāpi na nyūnairadhikaiśca vā //
Mātṛkābhedatantra
MBhT, 4, 9.1 mahāśaṅkhe vasen nityaṃ pañcāśadvarṇarūpiṇī /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 14.0 ete pañca siddhayo 'ṣṭau tuṣṭayo nava aśaktayo 'ṣṭāviṃśatir ityevaṃ vargaśaḥ vargakrameṇa pañcāśat pratyayāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 11.2, 1.0 tāsām eva pañcāśata ūrdhvaṃ jarāpacīyamānaśarīradhātūnāṃ kṣayaṃ yāti śanair iti śeṣaḥ //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 14, 16.1, 6.0 yonimabhitaḥ yasyāḥ aṣṭame śoṇitajāḥ sarvābādhāścottare ṣaṭsaptatirnetrarogāḥ rājyacintāparityāgād yāvatpañcāśataṃ ityarthaḥ //
Rasahṛdayatantra
RHT, 5, 31.2 pañcāśati tadardhaṃ pādaḥ syātpañcaviṃśatike //
Rasamañjarī
RMañj, 1, 20.1 pañcāśat pañcaviṃśadvā daśa pañcaikameva vā /
Rasaratnasamuccaya
RRS, 15, 65.2 puṭetpañcāśataṃ vārānmardayecca puṭe puṭe //
RRS, 16, 132.2 bhāvanāḥ khalu kartavyāḥ pañcāśatpramitāstataḥ //
Rasaratnākara
RRĀ, V.kh., 1, 55.2 pañcāśatpañcaviṃśaṃ vā pūjayed rasaliṅgavat //
RRĀ, V.kh., 5, 49.2 nirguṇḍikārasenaiva pañcāśadvāraḍhālanam //
Rasendrasārasaṃgraha
RSS, 1, 15.1 pañcāśatpañcaviṃśadvā daśapañcaikameva vā /
Rasārṇava
RArṇ, 8, 8.1 rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 20.2 yuvā pañcāśatā varṣair vṛddhaḥ syādata uttaraiḥ //
RājNigh, Sattvādivarga, 23.2 evaṃ kṣaye'pi tāvantas tataḥ pañcāśad īritāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 95.2, 1.0 tad eva tailaṃ nasye pañcāśadvāsarān sevitaṃ varaśarīraṃ śrutadharaṃ trivarṣaśatāyuṣaṃ puruṣam karoti //
Skandapurāṇa
SkPur, 18, 26.1 tatra koṭīḥ sa pañcāśadrakṣasāṃ krūrakarmaṇām /
Tantrasāra
TantraS, 3, 28.0 pṛthak aṣṭakaparāmarśe cakreśvarasāhityena navavargaḥ ekaikaparāmarśaprādhānye pañcāśadātmakatā //
Tantrāloka
TĀ, 1, 186.2 pañcāśadvidhatā cāsya samāveśasya varṇitā //
TĀ, 3, 196.2 evaṃ pañcāśadāmarśapūrṇaśaktirmaheśvaraḥ //
TĀ, 3, 200.1 ekaikāmarśarūḍhau tu saiva pañcāśadātmikā /
TĀ, 3, 274.2 pañcāśadbhedatāṃ pūrvasūtritāṃ yojayedbudhaḥ //
TĀ, 5, 37.2 pañcāśadaraparyantaṃ cakraṃ yogī vibhāvayet //
TĀ, 6, 242.2 prāṇatrayodaśaśatī pañcāśadadhikā ca sā //
TĀ, 8, 118.2 pañcāśadevaṃ daśasu dikṣu bhūrlokasaṃjñitam //
TĀ, 8, 122.2 pañcāśadyojanordhve syādṛtarddhirnāma mārutaḥ //
TĀ, 8, 123.2 pañcāśadyojanādūrdhvaṃ tasmādūrdhvaṃ śatena tu //
TĀ, 8, 125.2 pañcāśadūrdhvamogho 'tra viṣavāripravarṣiṇaḥ //
TĀ, 8, 126.2 tataḥ pañcāśadūrdhvaṃ syurmeghā mārakasaṃjñakāḥ //
TĀ, 8, 128.1 pañcāśadūrdhvaṃ vajrāṅko vāyuratropalāmbudāḥ /
TĀ, 8, 130.1 pañcāśadūrdhvaṃ vajrāṃkādvaidyuto 'śanivarṣiṇaḥ /
TĀ, 8, 134.1 pañcāśadūrdhvaṃ tatraiva durdinābdā hutāśajāḥ /
TĀ, 8, 166.1 pañcāśatkoṭayaścordhvaṃ bhūpṛṣṭhādadharaṃ tathā /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 14.1 sadā kuṇḍalinī devī pañcāśadvarṇabhūṣitā /
ToḍalT, Navamaḥ paṭalaḥ, 32.2 antarmālā mahāmālā pañcāśadvarṇarūpiṇī //
Ānandakanda
ĀK, 1, 8, 5.1 pañcāśadvarṣadeśīyā yuvānaḥ parikīrtitāḥ /
ĀK, 1, 15, 108.1 garbhayantre'thavā kṣālyaṃ pañcāśadvāramambunā /
ĀK, 1, 21, 50.1 ekottaro'yaṃ pañcāśadarṇo 'ghoraḥ smṛto manuḥ /
ĀK, 1, 23, 14.1 śataṃ palānāṃ pañcāśatpañcaviṃśati vā punaḥ /
ĀK, 1, 23, 610.2 pañcādhyadhikapañcāśad daśasaṅkalikā smṛtā //
ĀK, 2, 7, 107.1 sahasraṃ vā śataṃ vāpi pañcāśadvā tadardhakam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 7.0 akārādikṣakārāntapañcāśadvarṇavigrahā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 53.1 māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 20.3 pañcāśatpañcaviṃśadvā daśapañcaikameva vā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 13.0 etanmāṣaparimitaṃ pañcāśanmaricaiḥ saha guḍagadyānakayutaṃ ca tulasīpatradvayaṃ ca saṃveṣṭya bhakṣayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 15.0 pañcāśanmaricairiti gaṇanāmātram //
Agastīyaratnaparīkṣā
AgRPar, 1, 13.2 pañcāśad bhavati maulyaṃ ratnaśāstre hy udāhṛtam //
Dhanurveda
DhanV, 1, 200.1 śatāni trīṇi pañcāśacchūrāṇāṃ śastradhāriṇām /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 tāmraṃ mṛtaṃ vajrī sehuṇḍabhedaḥ dantī jayapālamūlaṃ trivṛnniśothaḥ māṣamātraṃ siddhaṃ rasaṃ pañcāśanmaricaṃ guḍaṃ gadyāṇakaṃ ṣaṇmāṣakaṃ tulasīdalapalaṃ dvayaṃ dvigadyāṇakam etatpramāṇaṃ tridinaṃ kṛtvā bhakṣayet //
Haribhaktivilāsa
HBhVil, 5, 89.2 pañcāśallipibhir vibhaktamukhadoḥpanmadhyavakṣaḥsthalīṃ bhāvanmaulinibaddhacandraśakalām āpīnatuṅgastanīm /
HBhVil, 5, 110.1 amoghā vidyutety ekapañcāśat śaktayo matāḥ /
Janmamaraṇavicāra
JanMVic, 1, 91.2 lomnāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca //
Mugdhāvabodhinī
MuA zu RHT, 5, 32.2, 4.0 punaḥ pañcāśannirvyūḍhe sati tadardhaṃ samasyārdhamiti //
MuA zu RHT, 18, 21.2, 2.0 aṣṭaguṇaṃ mṛtaśulbaṃ arivargeṇa saha hataṃ yat śulbaṃ tāmraṃ tataḥ kaladhautena ṣoḍaśāṃśena jīrṇaṃ śatārdhena pañcāśadvibhāgena tāraṃ vidhyati kanakaṃ karotītyarthaḥ //
Rasasaṃketakalikā
RSK, 1, 8.1 palādārabhya pañcāśatpalaṃ yāvacca pāradaḥ /
RSK, 4, 69.2 bhāvanā khalu dātavyāḥ pañcāśatpramitāstataḥ //
Rasārṇavakalpa
RAK, 1, 138.1 na vedhaṃ pañcāśadūrdhvaṃ karoti sa rasaḥ priye /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 15.1 sa tatra bahūni varṣāṇi vipravased viṃśatiṃ vā triṃśadvā catvāriṃśadvā pañcāśadvā //
SDhPS, 4, 28.1 atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgāras tasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret //
SDhPS, 4, 114.1 tasmādeṣa pañcāśadvarṣo naṣṭaḥ //
SDhPS, 6, 56.1 parinirvṛtānāṃ ca teṣāṃ tathāgatānāṃ stūpān kariṣyati yojanasahasraṃ samucchrayeṇa pañcāśadyojanāni pariṇāhena saptānāṃ ratnānām //
SDhPS, 7, 59.1 tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena anuttarāṃ samyaksaṃbodhimabhisaṃbudhyamānena daśasu dikṣvekaikasyāṃ diśi pañcāśallokadhātukoṭīnayutaśatasahasrāṇi ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan //
SDhPS, 7, 65.1 atha pūrvasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca //
SDhPS, 7, 67.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 88.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhiḥ sārūpyābhirgāthābhiradhyabhāṣanta //
SDhPS, 7, 92.1 tena khalu punarbhikṣavaḥ samayena pūrvadakṣiṇe digbhāge teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 94.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te 'pi sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 101.1 atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 119.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 123.1 tena khalu punarbhikṣavaḥ samayena dakṣiṇasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 125.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 129.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 145.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 151.1 atha khalu bhikṣava ūrdhvāyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 153.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 158.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ //
SDhPS, 7, 183.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 11, 31.1 atha khalu bhagavāṃstasyāṃ velāyāmūrṇākośādraśmiṃ prāmuñcad yayā raśmyā samanantarapramuktayā pūrvasyāṃ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma te sarve saṃdṛśyante sma //
SDhPS, 14, 11.1 kaḥ punar vādaḥ pañcāśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.9 kaḥ punar vādaś caturbhāgaṣaḍbhāgāṣṭabhāgadaśabhāgaviṃśatibhāgatriṃśadbhāgacatvāriṃśadbhāgapañcāśadbhāgaśatabhāgasahasrabhāgaśatasahasrabhāgakoṭībhāgakoṭīśatabhāgakoṭīsahasrabhāgakoṭīśatasahasrabhāgakoṭīnayutaśatasahasrabhāgagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.17 kaḥ punar vādaḥ pañcāśadbodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 16.1 tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃśca vandamānānāṃ nānāprakārair bodhisattvastavair abhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma //
SDhPS, 14, 17.1 tāṃśca pañcāśadantarakalpān sa bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhas tūṣṇīmabhūt //
SDhPS, 14, 18.1 tāścatasraḥ parṣadastāneva pañcāśadantarakalpāṃs tūṣṇīṃbhāvenāvasthitā abhūvan //
SDhPS, 15, 13.1 tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavo 'tha khalu kaścideva puruṣa utpadyate //
SDhPS, 15, 14.1 sa ekaṃ paramāṇurajaṃ gṛhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśatasahasrāṇyatikramya tadekaṃ paramāṇurajaḥ samupanikṣipet //
SDhPS, 15, 56.1 tasya ca puruṣasya bahavaḥ putrā bhaveyurdaśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā //
SDhPS, 17, 6.1 ityanena paryāyeṇa yāvatpañcāśat paraṃparayā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 33.1 pādmaṃ ca pañcapañcāśatsahasrāṇi nigadyate /
SkPur (Rkh), Revākhaṇḍa, 85, 7.2 dakṣasyāpi tathā jātāḥ pañcāśadduhitāḥ kila //
SkPur (Rkh), Revākhaṇḍa, 108, 10.2 dakṣasyāpi tathā jātāḥ pañcāśadduhitaro 'nagha //
SkPur (Rkh), Revākhaṇḍa, 150, 52.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kusumeśvaratīrthamāhātmyavarṇanaṃ nāma pañcāśadadhikaśatatamo 'dhyāyaḥ //
Sātvatatantra
SātT, 1, 32.1 tasya cāntargataṃ chidraṃ pañcāśatkoṭivistṛtam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 50.1 vibhramā toṣam āyāti pañcāśanmānuṣaiḥ samam /