Occurrences

Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnākara
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Rasakāmadhenu
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 7, 7.1 vāṇabherīmṛdaṅgagartārtaśabdeṣu //
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 2.0 nāḍīṃ tūṇavaṃ mṛdaṅgaṃ paṇavaṃ sarvāṇi ca vāditrāṇi gandhodakena samupalipya kanyā pravādayate śunaṃ vada dundubhe suprajāstvāya gomukha prakrīḍayantu kanyāḥ sumanasyamānāḥ sahendrāṇyā kṛtamaṅgalā iti //
Avadānaśataka
AvŚat, 17, 5.7 te ca gāndharvikāḥ svayam eva vīṇām ādāya mṛdaṅgaveṇupaṇavādiviśeṣair upasthānaṃ cakruḥ praṇītena cāhāreṇa bhagavantaṃ saśrāvakasaṃghaṃ saṃtarpayāmāsuḥ //
Buddhacarita
BCar, 2, 30.1 kalairhi cāmīkarabaddhakakṣair nārīkarāgrābhihatairmṛdaṅgaiḥ /
BCar, 5, 50.2 svapiti sma tathāparā bhujābhyāṃ parirabhya priyavanmṛdaṅgameva //
Carakasaṃhitā
Ca, Indr., 12, 79.1 bherīmṛdaṅgaśaṅkhānāṃ śabdāḥ puṇyāhanisvanāḥ /
Lalitavistara
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 7, 1.17 bahūni cāpsaraḥśatasahasrāṇi śaṅkhabherīmṛdaṅgapaṇavaiḥ ghaṇṭāvasaktaiḥ pratīkṣamāṇānyavasthitāni saṃdṛśyante sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 57, 20.9 śaṅkhabherīmṛdaṅgaiśca /
MBh, 1, 128, 4.27 tataḥ śaṅkhāśca bheryaśca mṛdaṅgāśca sahasraśaḥ /
MBh, 1, 214, 25.1 veṇuvīṇāmṛdaṅgānāṃ manojñānāṃ ca sarvaśaḥ /
MBh, 2, 24, 5.1 mṛdaṅgavaranādena rathanemisvanena ca /
MBh, 3, 156, 19.2 bherīpaṇavaśaṅkhānāṃ mṛdaṅgānāṃ ca nisvanaḥ //
MBh, 3, 254, 6.1 yasya dhvajāgre nadato mṛdaṅgau nandopanandau madhurau yuktarūpau /
MBh, 5, 88, 10.1 śaṅkhadundubhinirghoṣair mṛdaṅgair vaiṇavair api /
MBh, 5, 88, 16.1 bherīmṛdaṅganinadaiḥ śaṅkhavaiṇavanisvanaiḥ /
MBh, 6, 4, 17.1 gambhīraghoṣāśca mahāsvanāśca śaṅkhā mṛdaṅgāśca nadanti yatra /
MBh, 6, 42, 4.2 bherīmṛdaṅgamurajā hayakuñjaranisvanāḥ //
MBh, 6, 42, 6.2 cakampire śaṅkhamṛdaṅganisvanaiḥ prakampitānīva vanāni vāyunā //
MBh, 6, 55, 104.1 mṛdaṅgabherīpaṭahapraṇādā nemisvanā dundubhinisvanāśca /
MBh, 6, 95, 41.2 bherīmṛdaṅgapaṇavānnādayantaśca puṣkarān /
MBh, 6, 95, 42.1 bherīmṛdaṅgaśaṅkhānāṃ dundubhīnāṃ ca nisvanaiḥ /
MBh, 6, 95, 52.2 prakāśire śaṅkhamṛdaṅganisvanaiḥ prakampitānīva vanāni vāyunā //
MBh, 6, 104, 2.3 vādyamānāsu bherīṣu mṛdaṅgeṣvānakeṣu ca //
MBh, 7, 12, 14.2 tataḥ śaṅkhāśca bheryaśca mṛdaṅgāścānakaiḥ saha /
MBh, 7, 14, 37.2 bherīśca vādayāmāsur mṛdaṅgāṃścānakaiḥ saha //
MBh, 7, 18, 20.1 bherīmṛdaṅgaśaṅkhāṃśca dadhmur vīrāḥ sahasraśaḥ /
MBh, 7, 38, 30.1 atha paṇavamṛdaṅgadundubhīnāṃ kṛkaramahānakabherijharjharāṇām /
MBh, 7, 58, 4.1 mṛdaṅgā jharjharā bheryaḥ paṇavānakagomukhāḥ /
MBh, 7, 64, 1.3 tāḍyamānāsu bherīṣu mṛdaṅgeṣu nadatsu ca //
MBh, 7, 64, 26.1 tataḥ śaṅkhāśca bheryaśca mṛdaṅgāścānakaiḥ saha /
MBh, 7, 79, 15.2 mṛdaṅgeṣu ca rājendra vādyamāneṣvanekaśaḥ //
MBh, 7, 129, 16.2 bherīśabdena mahatā mṛdaṅgānāṃ svanena ca //
MBh, 7, 131, 13.1 mṛdaṅgaketostasya tvaṃ tejasā nihataḥ purā /
MBh, 7, 162, 6.1 śaṅkhabherīmṛdaṅgānāṃ kuñjarāṇāṃ ca garjatām /
MBh, 8, 13, 9.1 athārjuno jyātalaneminisvane mṛdaṅgabherībahuśaṅkhanādite /
MBh, 8, 27, 15.1 tato dundubhinirghoṣo mṛdaṅgānāṃ ca sarvaśaḥ /
MBh, 8, 30, 23.1 mṛdaṅgānakaśaṅkhānāṃ mardalānāṃ ca nisvanaiḥ /
MBh, 8, 31, 47.2 ānakānāṃ ca rādheya mṛdaṅgānāṃ ca sarvaśaḥ //
MBh, 8, 64, 9.1 mṛdaṅgabherīpaṇavānakasvanair ninādite bhārata śaṅkhanisvanaiḥ /
MBh, 9, 57, 52.1 bherīśaṅkhamṛdaṅgānām abhavacca svano mahān /
MBh, 10, 7, 31.1 bherīśaṅkhamṛdaṅgāṃste jharjharānakagomukhān /
MBh, 12, 53, 4.2 śaṅkhānakamṛdaṅgāṃśca pravādyanta sahasraśaḥ //
MBh, 12, 101, 47.2 bherīmṛdaṅgapaṇavānnādayeyuśca kuñjarān //
MBh, 13, 115, 13.1 bherīśaṅkhamṛdaṅgādyāṃstantrīśabdāṃśca puṣkalān /
MBh, 13, 127, 8.1 mṛdaṅgapaṇavodghuṣṭaṃ śaṅkhabherīnināditam /
MBh, 14, 91, 39.2 mṛdaṅgaśaṅkhaśabdaiśca manoramam abhūt tadā //
MBh, 15, 20, 12.1 savastraphenaratnaugho mṛdaṅganinadasvanaḥ /
Rāmāyaṇa
Rām, Bā, 5, 18.1 dundubhībhir mṛdaṅgaiś ca vīṇābhiḥ paṇavais tathā /
Rām, Ay, 82, 7.2 mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ //
Rām, Ay, 95, 47.2 guhā girīṇāṃ ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve //
Rām, Su, 5, 11.2 bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam //
Rām, Su, 5, 41.2 mṛdaṅgatalaghoṣaiśca ghoṣavadbhir vināditam //
Rām, Su, 8, 38.2 mṛdaṅgaṃ paripīḍyāṅgaiḥ prasuptā mattalocanā //
Rām, Su, 9, 5.1 murajeṣu mṛdaṅgeṣu pīṭhikāsu ca saṃsthitāḥ /
Rām, Su, 46, 27.1 sa tasya tat syandananiḥsvanaṃ ca mṛdaṅgabherīpaṭahasvanaṃ ca /
Rām, Yu, 34, 12.1 tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ /
Rām, Yu, 40, 61.1 tato bherīḥ samājaghnur mṛdaṅgāṃśca vyanādayan /
Rām, Yu, 48, 35.2 mṛdaṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṃstathā /
Rām, Yu, 48, 38.2 bherīśaṅkhamṛdaṅgāṃśca sarvaprāṇair avādayan //
Amarakośa
AKośa, 1, 209.2 mṛdaṅgā murajā bhedās tv aṅkyāliṅgyordhvakās trayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 99.1 samadadviradendratulyayāto jaladāmbhodhimṛdaṅgasiṃhaghoṣaḥ /
AHS, Śār., 6, 38.2 bherīmṛdaṅgaśaṅkhānāṃ śabdāḥ puṇyāhaniḥsvanāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 7.2 nadannandimṛdaṅgāditūryaḥ pracalam adhvagam //
BKŚS, 18, 612.1 mandadhvanimṛdaṅgādau tasminn uddāmatāṇḍave /
Kirātārjunīya
Kir, 4, 16.2 muhuḥ praṇunneṣu mathāṃ vivartanair nadatsu kumbheṣu mṛdaṅgamantharam //
Kir, 7, 1.2 saṃmūrchann alaghuvimānarandhrabhinnaḥ prasthānaṃ samabhidadhe mṛdaṅganādaḥ //
Kir, 8, 43.1 hradāmbhasi vyastavadhūkarāhate ravaṃ mṛdaṅgadhvanidhīram ujhati /
Kir, 10, 18.1 sapadi harisakhair vadhūnideśād dhvanitamanoramavallakīmṛdaṅgaiḥ /
Kūrmapurāṇa
KūPur, 1, 46, 38.2 mṛdaṅgamurajodghuṣṭaṃ vīṇāveṇunināditam //
Liṅgapurāṇa
LiPur, 1, 80, 17.1 mṛdaṅgamurajairjuṣṭaṃ vīṇāveṇunināditam /
LiPur, 1, 92, 178.1 bherīmṛdaṅgamurajatimirāpaṭahādibhiḥ /
Matsyapurāṇa
MPur, 137, 30.1 amaravarapure'pi dāruṇo jaladhararāvamṛdaṅgagahvaraḥ /
MPur, 138, 56.1 atha yamavaruṇamṛdaṅgaghoṣaiḥ paṇavaḍiṇḍimajyāsvanapraghoṣaiḥ /
Nāṭyaśāstra
NāṭŚ, 2, 40.2 śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavādibhiḥ //
NāṭŚ, 3, 94.1 śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavaistathā /
Suśrutasaṃhitā
Su, Śār., 4, 73.1 śuklākṣaḥ sthirakuṭilālinīlakeśo lakṣmīvān jaladamṛdaṅgasiṃhaghoṣaḥ /
Viṣṇupurāṇa
ViPur, 2, 5, 11.2 vīṇāveṇumṛdaṅgānāṃ svanāstūryāṇi ca dvija //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 5, 20, 60.1 mṛdaṅgādiṣu tūryeṣu pratiṣiddheṣu tatkṣaṇāt /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 16.1 paṭupaṭahamṛdaṅgaśaṅkhabherīpaṇavaravaṃ sapatākatoraṇāgram /
Abhidhānacintāmaṇi
AbhCint, 2, 206.1 mṛdaṅgo murajaḥ soṅkyāliṅgyūrdhvaka iti tridhā /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 15.1 mṛdaṅgaśaṅkhabheryaśca vīṇāpaṇavagomukhāḥ /
BhāgPur, 4, 12, 31.1 tadā dundubhayo nedurmṛdaṅgapaṇavādayaḥ /
BhāgPur, 4, 15, 8.1 śaṅkhatūryamṛdaṅgādyā nedurdundubhayo divi /
BhāgPur, 4, 24, 23.2 visismyū rājaputrāste mṛdaṅgapaṇavādyanu //
BhāgPur, 8, 8, 14.1 meghā mṛdaṅgapaṇavamurajānakagomukhān /
BhāgPur, 8, 8, 27.1 śaṅkhatūryamṛdaṅgānāṃ vāditrāṇāṃ pṛthuḥ svanaḥ /
BhāgPur, 10, 1, 33.1 śaṅkhatūryamṛdaṅgāśca nedurdundubhayaḥ samam /
Bhāratamañjarī
BhāMañj, 6, 184.1 abhyāhate ca raṇaraṅgamṛdaṅgatūrye pārthānguṇaikarasiko guṇavānyuyutsuḥ /
BhāMañj, 7, 72.1 mṛdaṅganādakau rājño dhvajo nandopanandakau /
Kathāsaritsāgara
KSS, 2, 5, 96.2 mṛdaṅgahasto moṣāya ḍombaḥ ko 'pyanvagāddrutam //
KSS, 2, 5, 101.1 tataḥ sa ḍombas taṃ dattvā mṛdaṅgaṃ pādayoradhaḥ /
KSS, 2, 5, 102.1 sāpi siddhikarī sadyastaṃ mṛdaṅgamacūrṇayat /
KSS, 3, 6, 228.1 kṣetreṣu varṣati tadānuguṇaṃ narendre tasmin dhvanadghanamṛdaṅganināditāyām /
Rasaratnākara
RRĀ, Ras.kh., 8, 113.1 dhanvantaraṃ śataṃ yāvadgacchettatra mṛdaṅgam /
Ānandakanda
ĀK, 1, 11, 31.2 vīṇāveṇumṛdaṅgādyair vāditrair murajaiḥ samam //
Gheraṇḍasaṃhitā
GherS, 5, 80.1 turībherīmṛdaṅgādininādānakadundubhiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 87.2 vīṇāveṇumṛdaṅgādyair nanṛtuś cāpsarogaṇāḥ //
Rasakāmadhenu
RKDh, 1, 1, 151.1 mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham /
Rasataraṅgiṇī
RTar, 4, 22.1 mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 109, 4.2 vīṇāveṇumṛdaṅgaiśca jhallarīsvaramaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 3.1 śaṅkhatūryaninādaiśca mṛdaṅgapaṇavādibhiḥ /