Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Liṅgapurāṇa
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa

Mahābhārata
MBh, 1, 192, 22.11 tadādahyaṃ divārātraṃ na bhokṣye na svapāmi ca /
MBh, 1, 213, 52.3 divārātraṃ ca satataṃ sānujair adhikaṃ madhu /
MBh, 2, 21, 17.2 anārataṃ divārātram aviśrāntam avartata //
MBh, 2, 54, 17.2 pātrīhastā divārātram atithīn bhojayantyuta /
MBh, 3, 38, 29.2 atyakrāmat sa durgāṇi divārātram atandritaḥ //
MBh, 3, 64, 14.1 dahyamānaḥ sa śokena divārātram atandritaḥ /
MBh, 3, 72, 19.2 dahyamānā divārātraṃ vastrārdhenābhisaṃvṛtā //
MBh, 3, 179, 2.2 pravavarṣur divārātram asitāḥ satataṃ tadā //
MBh, 3, 222, 47.2 pātrīhastā divārātram atithīn bhojayantyuta //
MBh, 3, 264, 45.2 parivāryāsate sītāṃ divārātram atandritāḥ //
MBh, 3, 280, 3.2 vrataṃ trirātram uddiśya divārātraṃ sthitābhavat //
MBh, 4, 17, 17.2 pātrīhastaṃ divārātram atithīn bhojayantyuta //
MBh, 5, 45, 24.2 ajaścaro divārātram atandritaśca sa taṃ matvā kavir āste prasannaḥ //
MBh, 9, 62, 52.2 dahyate sma divārātraṃ na ca śarmādhigacchati //
MBh, 12, 91, 8.2 bhayam āhur divārātraṃ yadā pāpo na vāryate //
MBh, 12, 221, 63.2 avartan kalahāścātra divārātraṃ gṛhe gṛhe //
MBh, 16, 3, 4.3 nopaśāmyati śabdaśca sa divārātram eva hi //
Manusmṛti
ManuS, 5, 80.2 tasya putre ca patnyāṃ ca divārātram iti sthitiḥ //
Rāmāyaṇa
Rām, Bā, 57, 11.2 dahyamāno divārātraṃ viśvāmitraṃ tapodhanam //
Rām, Yu, 4, 53.1 sā sma yāti divārātraṃ mahatī harivāhinī /
Liṅgapurāṇa
LiPur, 1, 2, 8.2 brahmaṇaś ca divārātramāyuṣo gaṇanaṃ punaḥ //
LiPur, 1, 97, 5.2 tayoḥ samabhavadyuddhaṃ divārātram aviśramam //
LiPur, 1, 101, 12.2 divyaṃ varṣasahasraṃ tu divārātram aviśramam //
Rasaratnākara
RRĀ, Ras.kh., 1, 27.2 karīṣāgnau divārātraṃ trirātraṃ vā tuṣāgninā //
RRĀ, Ras.kh., 3, 5.2 karīṣāgnau divārātraṃ puṭe paktvā samuddharet //
RRĀ, Ras.kh., 3, 42.2 dolāyantre divārātraṃ guṭikā hāṭakeśvarī //
RRĀ, Ras.kh., 3, 106.1 bhūdharākhye divārātrau samuddhṛtyātha tasya vai /
RRĀ, Ras.kh., 3, 136.2 svedayedvā karīṣāgnau divārātramathoddharet //
RRĀ, Ras.kh., 4, 39.2 divārātraṃ sthitaṃ peyaṃ tannityaṃ tu śivāmbunā /
RRĀ, Ras.kh., 8, 163.1 mūrchā bhaveddivārātraṃ prabuddho jāyate naraḥ /
RRĀ, V.kh., 2, 22.2 dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet //
RRĀ, V.kh., 6, 18.1 mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ /
RRĀ, V.kh., 7, 19.2 karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā //
RRĀ, V.kh., 7, 80.1 karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā /
RRĀ, V.kh., 8, 17.2 māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ //
RRĀ, V.kh., 9, 75.2 kārīṣāgnau divārātrau pācayitvā samuddharet //
RRĀ, V.kh., 9, 76.2 puṭe pacyāddivārātrau evaṃ kuryācca saptadhā //
RRĀ, V.kh., 9, 83.1 kārīṣāgnau divārātrau samuddhṛtyātha mardayet /
RRĀ, V.kh., 12, 30.1 avicchinnaṃ divārātrau yāvatsaptadināvadhi /
RRĀ, V.kh., 16, 38.2 kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā //
RRĀ, V.kh., 16, 50.1 divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā /
RRĀ, V.kh., 16, 56.1 dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet /
RRĀ, V.kh., 16, 58.2 svedayedvā divārātrau kārīṣāgnāvathoddharet //
RRĀ, V.kh., 16, 68.1 svedayedvā divārātrau nirvāte kariṣāgninā /
RRĀ, V.kh., 16, 86.2 karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā //
RRĀ, V.kh., 18, 136.2 ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ //
RRĀ, V.kh., 18, 146.2 karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat //
RRĀ, V.kh., 19, 4.2 sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat //
Rasārṇava
RArṇ, 11, 117.1 tato yantre vinikṣipya divārātraṃ dṛḍhāgninā /
RArṇ, 16, 81.2 mardayet pakṣamekaṃ tu divārātramatandritaḥ //
RArṇ, 18, 130.0 divārātraṃ japenmantraṃ snātavyaṃ ca dine dine //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 38.0 ahorātradivārātrāhardivāharniśāni ca //
Tantrāloka
TĀ, 6, 164.1 vyāpinyā taddivārātraṃ līyate sāpyanāśrite /
Ānandakanda
ĀK, 1, 5, 24.2 tato yantre vinikṣipya divārātraṃ dṛḍhāgninā //
ĀK, 1, 9, 17.1 divārātraṃ karīṣāgnau mṛṇmaye saṃpuṭe dahet /
ĀK, 1, 12, 125.2 upavāsena tatraiva divārātraṃ japetsudhīḥ //
ĀK, 1, 19, 202.2 bhuktamannaṃ divārātraṃ śuklavṛddhiṃ karoti tat //
ĀK, 1, 23, 122.1 divārātraṃ karīṣāgnau pacedbhasma bhavedrasaḥ /
ĀK, 2, 8, 64.1 ḍolāyantre divārātraṃ samuddhṛtya punaḥ kṣipet /
Gheraṇḍasaṃhitā
GherS, 5, 86.1 ṣaṭśatāni divārātrau sahasrāṇy ekaviṃśatiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 55.2 śapanti taṃ divārātraṃ piśāco 'yaṃ bhavatv iti //
Haribhaktivilāsa
HBhVil, 3, 236.4 sravat eva divārātrau prātaḥsnānaṃ viśodhanam //