Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 4, 22.2 pūjayāmāsa pūjārhau rāmaḥ śatrunibarhaṇaḥ //
Rām, Bā, 47, 8.3 pūjayāmāsa vidhivat satkārārhau mahābalau //
Rām, Bā, 50, 5.2 vanyair upāharat pūjāṃ pūjārhe sarvadehinām //
Rām, Bā, 51, 17.1 sarvathā ca mahāprājña pūjārheṇa supūjitaḥ /
Rām, Bā, 52, 8.1 pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ /
Rām, Bā, 69, 8.1 rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata /
Rām, Bā, 72, 7.1 dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat /
Rām, Ay, 2, 3.2 śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat //
Rām, Ay, 5, 5.2 mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt //
Rām, Ay, 5, 7.2 priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ //
Rām, Ay, 7, 3.1 patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām /
Rām, Ay, 7, 31.1 na me paraṃ kiṃcid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam /
Rām, Ay, 9, 43.2 avamucya varārhāṇi śubhāny ābharaṇāni ca //
Rām, Ay, 10, 1.2 priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī //
Rām, Ay, 24, 1.1 evam uktā tu vaidehī priyārhā priyavādinī /
Rām, Ay, 35, 30.1 padātinau ca yānārhāv aduḥkhārhau sukhocitau /
Rām, Ay, 35, 30.1 padātinau ca yānārhāv aduḥkhārhau sukhocitau /
Rām, Ay, 48, 23.2 ramate yatra vaidehī sukhārhā janakātmajā //
Rām, Ay, 82, 17.2 sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ //
Rām, Ay, 85, 4.2 mama prītir yathārūpā tvam arho manujarṣabha //
Rām, Ay, 86, 14.2 hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan //
Rām, Ay, 92, 7.1 yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ /
Rām, Ay, 98, 47.2 hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm //
Rām, Ār, 26, 3.2 yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām //
Rām, Ār, 38, 11.2 nābhinandati tad rājā mānārho mānavarjitam //
Rām, Ār, 47, 15.1 ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm /
Rām, Ār, 60, 7.1 bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api /
Rām, Ki, 3, 9.2 rājyārhāv amaraprakhyau kathaṃ deśam ihāgatau //
Rām, Ki, 3, 12.3 sarvabhūṣaṇabhūṣārhāḥ kimarthaṃ na vibhūṣitāḥ //
Rām, Ki, 4, 10.1 sukhārhasya mahārhasya sarvabhūtahitātmanaḥ /
Rām, Ki, 10, 4.1 tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā /
Rām, Ki, 22, 8.1 sukhārhaṃ sukhasaṃvṛddhaṃ bālam enam abāliśam /
Rām, Ki, 29, 18.2 na cāgnicūḍāṃ jvalitām upetya na dahyate vīravarārha kaścit //
Rām, Ki, 30, 40.2 vayasyabhāvaṃ samprāptau rājyārhau rājyadāyinau //
Rām, Ki, 35, 14.2 arhastvaṃ kapirājyasya śriyaṃ bhoktum anuttamām //
Rām, Ki, 40, 33.1 tatra bhuktvā varārhāṇi mūlāni ca phalāni ca /
Rām, Su, 1, 105.1 atithiḥ kila pūjārhaḥ prākṛto 'pi vijānatā /
Rām, Su, 4, 14.1 tato varārhāḥ suviśuddhabhāvās teṣāṃ striyastatra mahānubhāvāḥ /
Rām, Su, 13, 24.2 sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānām akovidām //
Rām, Su, 13, 35.1 malapaṅkadharāṃ dīnāṃ maṇḍanārhām amaṇḍitām /
Rām, Su, 14, 26.2 eṣā hi rahitā tena śobhanārhā na śobhate //
Rām, Su, 14, 28.2 sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ //
Rām, Su, 17, 5.3 malamaṇḍanadigdhāṅgīṃ maṇḍanārhām amaṇḍitām //
Rām, Su, 20, 5.2 vadhārhām avamānārhāṃ mithyāpravrajite ratām //
Rām, Su, 20, 5.2 vadhārhām avamānārhāṃ mithyāpravrajite ratām //
Rām, Su, 20, 20.2 na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā //
Rām, Su, 25, 33.2 aduḥkhārhām imāṃ devīṃ vaihāyasamupasthitām //
Rām, Su, 27, 3.1 bhujaśca cārvañcitapīnavṛttaḥ parārdhyakālāgurucandanārhaḥ /
Rām, Su, 34, 22.1 mannimittena mānārhaḥ kaccicchokena rāghavaḥ /
Rām, Su, 36, 29.2 vadhārham api kākutstha kṛpayā paryapālayaḥ /
Rām, Su, 65, 15.2 vadhārham api kākutstha kṛpayā paripālayaḥ //
Rām, Yu, 16, 23.1 vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara /
Rām, Yu, 22, 10.2 tato dīnām adainyārhāṃ dadarśa dhanadānujaḥ /
Rām, Yu, 24, 34.2 tvayā samagraṃ priyayā sukhārho lapsyate sukham //
Rām, Yu, 52, 33.1 sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā /
Rām, Yu, 68, 20.2 vadhārhakarmaṇānena mama hastagato hyasi //
Rām, Yu, 99, 32.2 nāham arho 'smi saṃskartuṃ paradārābhimarśakam //
Rām, Yu, 101, 36.1 pāpānāṃ vā śubhānāṃ vā vadhārhāṇāṃ plavaṃgama /
Rām, Yu, 103, 25.1 tataḥ priyārhaśravaṇā tad apriyaṃ priyād upaśrutya cirasya maithilī /
Rām, Yu, 106, 20.2 sametya rāmaḥ priyayā mahābalaḥ sukhaṃ sukhārho 'nubabhūva rāghavaḥ //
Rām, Yu, 108, 14.2 ūcuste prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam //
Rām, Yu, 110, 6.1 evaṃ saṃmānitāśceme mānārhā mānada tvayā /
Rām, Yu, 115, 15.1 śukle ca vālavyajane rājārhe hemabhūṣite /
Rām, Yu, 116, 22.2 sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ /
Rām, Yu, 116, 62.2 abhiṣeke tadarhasya tadā rāmasya dhīmataḥ //
Rām, Utt, 3, 13.2 varaṃ vṛṇīṣva bhadraṃ te varārhastvaṃ hi me mataḥ //
Rām, Utt, 9, 19.2 bhagavannedṛśāḥ putrāstvatto 'rhā brahmayonitaḥ //
Rām, Utt, 11, 12.1 daśagrīva mahābāho nārhastvaṃ vaktum īdṛśam /
Rām, Utt, 37, 14.1 praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm /
Rām, Utt, 82, 19.1 kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi /
Rām, Utt, 92, 2.2 aṅgadaścandraketuśca rājyārhau dṛḍhadhanvinau //