Occurrences

Chāndogyopaniṣad
Vaikhānasaśrautasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Ānandakanda

Chāndogyopaniṣad
ChU, 5, 11, 5.1 tebhyo ha prāptebhyaḥ pṛthag arhāṇi kārayāṃcakāra /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 5, 8.0 agnyagāre 'gnyāyatanānām upalepanādi devārhāṇy alaṃkaraṇāni dampatī cālaṃkurvāte //
Mahābhārata
MBh, 2, 47, 7.3 śūdrā viprottamārhāṇi rāṅkavānyajināni ca //
MBh, 15, 1, 9.2 rājārhāṇi ca sarvāṇi bhakṣyabhojyānyanekaśaḥ /
Rāmāyaṇa
Rām, Ay, 9, 43.2 avamucya varārhāṇi śubhāny ābharaṇāni ca //
Rām, Ki, 40, 33.1 tatra bhuktvā varārhāṇi mūlāni ca phalāni ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 99.2 prasthāpya prāk tadārhāṇi tāṃ didṛkṣus tato 'gamam //
Liṅgapurāṇa
LiPur, 1, 81, 40.2 nānāvidhāni cārhāṇi prokṣitānyaṃbhasā punaḥ //
Suśrutasaṃhitā
Su, Utt., 18, 84.2 rājārhānyañjanāgryāṇi nibodhemānyataḥ param //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 35.2 śravaṇasmaraṇārhāṇi kariṣyann iti kecana //
Ānandakanda
ĀK, 1, 4, 135.1 vaṅgaṃ vānena vastūni cāraṇārhāṇi bhāvayet /