Occurrences

Carakasaṃhitā
Sūryasiddhānta
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Sūryasiddhānta
SūrSiddh, 2, 50.1 mandasphuṭīkṛtāṃ bhuktiṃ projjhya śīghroccabhuktitaḥ /
Tantrāloka
TĀ, 11, 115.2 sphuṭīkartuṃ svatantratvādīśaḥ so 'smatprabhuḥ śivaḥ //
Āryāsaptaśatī
Āsapt, 2, 646.1 samyag aniṣpannaḥ san yo 'rthas tvarayā svayaṃ sphuṭīkriyate /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 14.0 sphuṭīkaromi saṃkṣepāt tat prameyaṃ puroditam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 25.2, 5.0 iti vakṣyamāṇaḥ sthālīyantrādasyākṛtiviśeṣaḥ sphuṭīkṛtaḥ //