Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 3.1 tamālālambidolāntar vilasantīṃ kumārikām /
BKŚS, 3, 26.1 iti śrutvā praviśyāntar dhyāyan surasamañjarīm /
BKŚS, 3, 41.1 pariṇīya tu mātaṅgīm antar antaḥpurād bahiḥ /
BKŚS, 10, 223.1 dahane 'pi vasann antar na dahaty araṇīṃ sa tu /
BKŚS, 10, 230.2 antaś cākathayat toṣaṃ vikasanmukhapaṅkajā //
BKŚS, 11, 60.1 devyā saha praviśyāntar muhūrtād iva sā tataḥ /
BKŚS, 17, 83.1 bhavadbhir varṇasampannair antaḥsārair idaṃ gṛham /
BKŚS, 18, 230.2 antaḥkakṣāntarasthāya mātulāya nyavedayat //
BKŚS, 18, 233.1 tatrāham upabhuñjānaḥ sāntarduḥkhaṃ mahatsukham /
BKŚS, 18, 488.2 yathā tāsām asṛkklinnaṃ yad antas tad bahir bhavet //
BKŚS, 19, 117.2 svinnakaṇṭakite pāṇau gṛhītvāntaḥ praveśitaḥ //
BKŚS, 20, 262.2 dṛśyante yasya sīmāntāḥ sīramantaḥ sasaṃkaṭāḥ //
BKŚS, 20, 384.1 tatrāpaśyat tataḥ kāntām antargṛham acetanām /
BKŚS, 21, 87.2 antarbhavanam udbhūtaḥ śvāgāraparuṣaśrutiḥ //
BKŚS, 21, 102.2 antarhasitabhugnauṣṭhī vṛddhājñāṃ samapādayat //
BKŚS, 22, 189.1 tatas tatas tayā śrutvā sāntaḥsmitamudāhṛtam /