Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 28, 9.0 eṣa vai śaśo ya eṣo 'ntaś candramasi //
JB, 1, 28, 11.0 eṣa vai yamo ya eṣo 'ntaś candramasi //
JB, 1, 79, 7.0 sa yady enam avagatya nādriyeta taṃ kāmayetātraivāntaravaruddho 'stv iti //
JB, 1, 79, 11.0 īśe svānām apainaṃ svāś cāyanty anantaravaruddho bhavati //
JB, 1, 84, 16.0 eṣā vai yajñasya dvār yad antarāgnīdhraṃ ca cātvālaṃ ca //
JB, 1, 85, 1.0 prāṇān vāvaitat saṃtatya svargaṃ lokaṃ sarpanti yad antar havirdhāne grahān gṛhītvā bahiṣpavamānaṃ sarpanti //
JB, 1, 106, 15.0 yad ājyāny antaḥsadasaṃ stuvanti tasmād grāmyāḥ paśavo 'ntar grāme nyokasaḥ //
JB, 1, 112, 14.0 sāmno 'ntar araṇyaṃ nāvetyam //
JB, 1, 112, 15.0 yo ha vai sāmno 'ntar araṇyam avaiti sarvajyāniṃ vā jīyate pra vā mīyate //
JB, 1, 112, 16.0 etaddha vai sāmno 'ntar araṇyaṃ yat prastutam anabhisvaritam ādīyate //
JB, 1, 125, 7.0 tasya hāpsv antar naunagaraṃ pariplavam āsa //
JB, 1, 190, 6.0 tamo vai devāsurān antarāsīt //
JB, 1, 245, 14.0 tāsu sma tvā yo 'ntar avadadhāti taṃ smaivodgātāraṃ vṛṇīṣva //
JB, 1, 246, 12.0 tad antar yajamānam avadadhāti //
JB, 1, 246, 18.0 tad antar yajamānam avadadhāti //
JB, 1, 298, 2.0 te samānanidhane asṛjyetām antarnidhane vā bahirnidhane vā //
JB, 1, 298, 19.0 tad āhur antarnidhane3 bṛhadrathantare bahirnidhane3 iti //
JB, 1, 298, 20.0 ubhayam iti brūyād antarnidhane ca bahirnidhane ceti //
JB, 1, 298, 24.0 tenāntarnidhane //
JB, 1, 298, 26.0 tad āhur bṛhadrathantarayor antar vāmadevyā3ṃ vāmadevye 'ntar bṛhadrathantare3 iti //
JB, 1, 298, 26.0 tad āhur bṛhadrathantarayor antar vāmadevyā3ṃ vāmadevye 'ntar bṛhadrathantare3 iti //
JB, 1, 298, 27.0 ubhayam iti brūyād bṛhadrathantarayor antar vāmadevyaṃ vāmadevye 'ntar bṛhadrathantare iti //
JB, 1, 298, 27.0 ubhayam iti brūyād bṛhadrathantarayor antar vāmadevyaṃ vāmadevye 'ntar bṛhadrathantare iti //
JB, 1, 299, 3.0 so 'ved asti nvā antar iti //
JB, 1, 299, 4.0 sa devān abravīd asti vā idam antar itaḥ sṛjadhvam iti //
JB, 1, 299, 14.0 ubhe vai te antarnidhane vā bahirnidhane vā //
JB, 1, 299, 16.0 tad yad ṛcy antaḥ saṃtiṣṭhate tad rāthantaram //
JB, 1, 308, 3.0 tad yad ṛcāprastāvam antarnidhanaṃ tad rāthantaram //
JB, 1, 308, 6.0 atha yat purastātstobham antarnidhanaṃ tad bārhatarāthantaram //
JB, 1, 309, 27.0 antarnidhanena rathantarasāmnārbhavasya gāyatrīm ārabheta bahirnidhanena bṛhatsāmnā //
JB, 3, 203, 3.0 te hocur akūpāro vā ayaṃ kaśyapaḥ samudre 'ntar mahad yakṣam //
JB, 3, 346, 5.0 atha yad apsv antar vidyotate tat suvarṇam //