Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 6, 6, 1.2 na suśṛtaṃ kuryād retaḥ kūlayen no 'śṛtam antarevaiva syāt //
ĀpŚS, 6, 24, 8.2 māntaḥsthur no arātayaḥ /
ĀpŚS, 16, 10, 9.1 ekaviṃśatinirbādho yo rukmaḥ sūtroto dṛśāno rukma iti tam āsīno yajamāno 'ntarnirbādhaṃ pratimucya bahirnirbādhān kurute //
ĀpŚS, 16, 11, 12.7 davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antar iti //
ĀpŚS, 16, 20, 5.1 mā no hiṃsīj janitā yaḥ pṛthivyā iti catasṛbhir digbhyo loṣṭān samasyati ye 'ntarvidhād bahirvidham āpannā bhavanti //
ĀpŚS, 16, 21, 12.1 tam ālabhyendraṃ viśvā avīvṛdhann ity uttareṇa pucchāpyayam antarvidha ākramaṇaṃ pratīṣṭakām upadadhyāt //
ĀpŚS, 16, 35, 1.1 yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
ĀpŚS, 16, 35, 1.3 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
ĀpŚS, 16, 35, 1.3 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
ĀpŚS, 16, 35, 5.4 citrabhānū rodasī antarurvī svāhutaṃ viśvataḥ pratyañcam /
ĀpŚS, 18, 3, 1.1 indrasya vajro 'sīti ratham upāvahṛtyāpsv antar ity aśvān apsu snāpayanti //
ĀpŚS, 18, 15, 3.2 samudraṃ na suhavaṃ tasthivāṃsaṃ marmṛjyante dvīpinam apsv antar iti sphyena puroḍāśam abhicaran nihanti //
ĀpŚS, 20, 20, 9.1 prajāpatiś carati garbhe antaḥ /