Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Ṛtusaṃhāra
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 1, 2.0 tā ekaviṃśatir bhavanty ekaviṃśatir hi tā antar udare vikṛtayaḥ //
AĀ, 2, 1, 1, 5.2 bṛhaddha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśeti //
AĀ, 2, 1, 1, 8.0 bṛhaddha tasthau bhuvaneṣv antar ity ada u eva bṛhad bhuvaneṣv antar asāv ādityaḥ //
AĀ, 2, 1, 1, 8.0 bṛhaddha tasthau bhuvaneṣv antar ity ada u eva bṛhad bhuvaneṣv antar asāv ādityaḥ //
AĀ, 2, 1, 6, 10.0 ā varīvarti bhuvaneṣv antar ity eṣa hy antar bhuvaneṣv āvarīvarti //
AĀ, 2, 1, 6, 10.0 ā varīvarti bhuvaneṣv antar ity eṣa hy antar bhuvaneṣv āvarīvarti //
Aitareyabrāhmaṇa
AB, 1, 3, 20.0 muṣṭī vai kṛtvā garbho 'ntaḥ śete muṣṭī kṛtvā kumāro jāyate tadyan muṣṭī kurute yajñaṃ caiva tat sarvāś ca devatā muṣṭyoḥ kurute //
AB, 1, 30, 20.0 antaś ca prāgā aditir bhavāsīti prapādyamāne 'nvāha //
AB, 2, 6, 14.0 ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antar evoṣmāṇaṃ vārayadhvād iti paśuṣv eva tat prāṇān dadhāti //
AB, 3, 11, 17.0 mānta sthur no arātaya ity arātīyata eva tad apahanti //
AB, 4, 32, 4.0 te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīyaṃ sujanmanī dhiṣaṇe antar īyata ity antarvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 20, 11.0 indraḥ svāhā pibatu yasya soma iti sūktam anto vai svāhākāro 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 12.0 gāyat sāma nabhanyaṃ yathā ver iti sūktam arcāma tad vāvṛdhānaṃ svarvad ity anto vai svar anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 6, 31, 2.0 yajamānaṃ ha vā etena sarveṇa yajñakratunā saṃskurvanti sa yathā garbho yonyām antar evaṃ sambhavañchete na vai sakṛd evāgre sarvaḥ sambhavaty ekaikaṃ vā aṅgaṃ sambhavataḥ sambhavatīti //
Atharvaprāyaścittāni
AVPr, 1, 2, 9.0 hiraṇyam antar dhārayet //
AVPr, 2, 1, 2.0 ājyenābhighāryāpsv antar iti sakṛd evāpsu hutvāthāhavanīya ājyāhutī juhuyād asapatnaṃ purastād ity etābhyām ṛgbhyām //
AVPr, 2, 9, 45.0 taṃ yady antardeśebhyo vā tiṣṭhantam upavadet taṃ brūyāt ......... //
AVPr, 3, 9, 2.0 pravṛtte tantre 'ntastantre vā gṛhapatir upatāpaḥ yasyāyur gṛhītvānugaccheḥ kāmaṃ tasya putraṃ bhrātaraṃ vopadīkṣya samāpnuyuḥ //
AVPr, 4, 1, 35.0 naṣṭe bhinne ca bhārgavo hotā kīṭāvapannaṃ sānnāyyaṃ madhyamena parṇena mahī dyauḥ ity antaḥparidhideśe ninayet //
Atharvaveda (Paippalāda)
AVP, 1, 1, 3.1 apsu me somo abravīd antar viśvāni bheṣajā /
AVP, 1, 2, 4.1 apsv antar amṛtam apsu bheṣajam /
AVP, 1, 65, 2.1 antar emi yātudhānān antar emi kimīdinaḥ /
AVP, 1, 65, 2.1 antar emi yātudhānān antar emi kimīdinaḥ /
AVP, 1, 70, 2.1 nāsyauṣadhīṣv apy asti nāpsv antar nāsya sūryaṃ saṃdṛśam eti cakṣuḥ /
AVP, 1, 73, 2.1 yas te apsu mahimā yo vaneṣu ya oṣadhīṣu paśuṣv apsv antaḥ /
AVP, 1, 87, 3.1 ayaṃ ya āste jaṭhareṣv antaḥ kāsphīvaśaṃ nirajaṃ martyasya /
AVP, 1, 104, 4.1 iyam eva sā yā prathamā vyaucchat sāpsv antar āsu carati praviṣṭā /
AVP, 1, 109, 4.1 somārudrā yuvam asmāsv antas tanūṣu viśvā bheṣajāni dhattam /
AVP, 4, 2, 4.2 mahiṣaṃ na subhuvas tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ //
AVP, 4, 25, 7.1 devānām asthi kṛśanaṃ babhūva tad ātmanvac caraty apsv antaḥ /
AVP, 4, 36, 4.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVP, 4, 37, 3.1 yayor vadhān nāpapadyate kiṃcanāntar deveṣūta mānuṣeṣu /
AVP, 5, 10, 9.2 chinnahastaś carati grāme antar vairahatyāni bahudhā paṇāyan //
AVP, 5, 15, 3.2 ye jātā ye ca garbheṣu antar ariṣṭā agne stanam ā rabhantām //
AVP, 5, 22, 3.1 yayor vadhān nāpapadyate kiṃ canāntar deveṣūta mānuṣeṣu /
AVP, 10, 1, 7.1 antaścarāṃ kośecarām atho goṣṭhāvacāriṇīm /
AVP, 10, 7, 10.1 trayastriṃśad devatās trīṇi ca vīryāṇi priyāyamāṇā jugupur apsv antaḥ /
AVP, 10, 9, 1.1 ye 'psv antar agnayaḥ praviṣṭā mroko manohā khano nirdāha ātmadūṣis tanadūṣiḥ /
AVP, 12, 7, 4.1 yatrāmartyā apsv antaḥ samudre turūr nīlī turvaśī puṇḍarīkā /
AVP, 12, 14, 3.2 yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ //
AVP, 12, 15, 2.2 antar girau yajamānaṃ bahuṃ janaṃ yasminn āmūrchat sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 4.1 yathā dyāṃ ca pṛthivīṃ cāntas tiṣṭhati tejanam /
AVŚ, 1, 2, 4.2 evā rogaṃ cāsrāvaṃ cāntas tiṣṭhatu muñja it //
AVŚ, 1, 4, 4.1 apsv antar amṛtam apsu bheṣajam /
AVŚ, 1, 6, 2.1 apsu me somo abravīd antar viśvāni bheṣajā /
AVŚ, 1, 13, 3.2 vidma te dhāma paramaṃ guhā yat samudre antar nihitāsi nābhiḥ //
AVŚ, 1, 14, 4.2 antaḥkośam iva jāmayo 'pi nahyāmi te bhagam //
AVŚ, 1, 30, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 2, 10, 5.1 tāsu tvāntar jarasy ā dadhāmi pra yakṣma etu nirṛtiḥ parācaiḥ /
AVŚ, 2, 31, 5.1 ye krimayaḥ parvateṣu vaneṣv oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 2, 32, 1.2 ye antaḥ krimayo gavi //
AVŚ, 3, 6, 3.1 yathāśvattha nirabhano 'ntar mahaty arṇave /
AVŚ, 3, 10, 4.2 mahānto asyāṃ mahimāno antar vadhūr jigāya navagaj janitrī //
AVŚ, 3, 20, 8.1 vājasya nu prasave saṃ babhūvimemā ca viśvā bhuvanāni antaḥ /
AVŚ, 3, 21, 1.1 ye agnayo apsv antar ye vṛtre ye puruṣe ye aśmasu /
AVŚ, 3, 21, 2.1 yaḥ some antar yo goṣv antar ya āviṣṭo vayaḥsu yo mṛgeṣu /
AVŚ, 3, 21, 2.1 yaḥ some antar yo goṣv antar ya āviṣṭo vayaḥsu yo mṛgeṣu /
AVŚ, 3, 21, 7.2 ye dikṣv antar ye vāte antas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 7.2 ye dikṣv antar ye vāte antas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 22, 3.1 yena hastī varcasā saṃbabhūva yena rājā manuṣyeṣv apsv antaḥ /
AVŚ, 4, 8, 7.2 samudraṃ na subhuvas tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ //
AVŚ, 4, 10, 7.1 devānām asthi kṛśanaṃ babhūva tad ātmanvac caraty apsv antaḥ /
AVŚ, 4, 11, 3.1 indro jāto manuṣyeṣv antar gharmas taptaś carati śośucānaḥ /
AVŚ, 4, 26, 5.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVŚ, 4, 28, 5.1 yayor vadhān nāpapadyate kaścanāntar deveṣūta mānuṣeṣu /
AVŚ, 4, 30, 7.1 ahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre /
AVŚ, 5, 11, 8.2 stotraṃ me viśvam ā yāhi śacībhir antar viśvāsu mānuṣīṣu dikṣu //
AVŚ, 5, 11, 9.1 ā te stotrāṇy udyatāni yantv antar viśvāsu mānuṣīṣu dikṣu /
AVŚ, 5, 30, 16.1 iyam antar vadati jihvā baddhā paniṣpadā /
AVŚ, 6, 1, 2.1 tam u ṣṭuhi yo antaḥ sindhau sūnuḥ /
AVŚ, 6, 31, 2.1 antaś carati rocanā asya prāṇād apānataḥ /
AVŚ, 6, 32, 1.1 antardāve juhuta sv etad yātudhānakṣayaṇaṃ ghṛtena /
AVŚ, 6, 53, 2.2 vaiśvānaro no adabdhas tanūpā antas tiṣṭhāti duritāni viśvā //
AVŚ, 6, 73, 2.1 yo vaḥ śuṣmo hṛdayeṣv antar ākūtir yā vo manasi praviṣṭā /
AVŚ, 6, 80, 3.1 apsu te janma divi te sadhasthaṃ samudre antar mahimā te pṛthivyām /
AVŚ, 6, 87, 1.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
AVŚ, 6, 132, 1.1 yaṃ devāḥ smaram asiñcann apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 132, 2.1 yaṃ viśve devāḥ smaram asiñcann apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 132, 3.1 yam indrāṇī smaram asiñcad apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 132, 4.1 yam indrāgnī smaram asiñcatām apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 132, 5.1 yam mitrāvaruṇau smaram asiñcatām apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 7, 36, 1.2 antaḥ kṛṇuṣva māṃ hṛdi mana in nau sahāsati //
AVŚ, 7, 43, 1.2 tisro vāco nihitā antar asmin tāsām ekā vi papātānu ghoṣam //
AVŚ, 7, 87, 1.1 yo agnau rudro yo apsv antar ya oṣadhīr vīrudha āviveśa /
AVŚ, 8, 1, 11.1 rakṣantu tvāgnayo ye apsv antā rakṣatu tvā manuṣyā yam indhate /
AVŚ, 8, 4, 3.1 indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam /
AVŚ, 8, 5, 6.1 antar dadhe dyāvāpṛthivī utāhar uta sūryam /
AVŚ, 8, 9, 11.2 mahānto asyāṃ mahimāno antar vadhūr jigāya navagaj janitrī //
AVŚ, 9, 3, 6.1 yāni te 'ntaḥ śikyāny ābedhū raṇyāya kam /
AVŚ, 9, 3, 14.1 agnim antaś chādayasi puruṣān paśubhiḥ saha /
AVŚ, 9, 3, 22.2 agnir hy antar āpaś ca ṛtasya prathamā dvāḥ //
AVŚ, 9, 8, 7.2 yakṣmaṃ te antar aṅgebhyo bahir nir mantrayāmahe //
AVŚ, 9, 8, 9.2 yakṣmodhām antar ātmano bahir nir mantrayāmahe //
AVŚ, 9, 9, 9.1 yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ /
AVŚ, 9, 10, 10.2 sa mātur yonā parivīto antar bahuprajā nirṛtir ā viveśa //
AVŚ, 9, 10, 11.2 sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ //
AVŚ, 9, 10, 12.2 uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt //
AVŚ, 10, 2, 7.2 sa ā varīvarti bhuvaneṣv antar apo vasānaḥ ka u tac ciketa //
AVŚ, 10, 5, 15.1 yo va āpo 'pāṃ bhāgo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 16.1 yo va āpo 'pām ūrmir apsv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 17.1 yo va āpo 'pām vatso 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 18.1 yo va āpo 'pāṃ vṛṣabho 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 19.1 yo va āpo 'pāṃ hiraṇyagarbho 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 20.1 yo va āpo 'pāṃ aśmā pṛśnir divyo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 21.1 yo va āpo 'pāṃ agnayo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 7, 10.2 asac ca yatra sac cānta skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 8, 13.1 prajāpatiś carati garbhe antar adṛśyamāno bahudhā vi jāyate /
AVŚ, 10, 8, 28.2 eko ha devo manasi praviṣṭaḥ prathamo jātaḥ sa u garbhe antaḥ //
AVŚ, 10, 10, 25.2 vaśāyām antar aviśad odano brahmaṇā saha //
AVŚ, 10, 10, 28.1 tisro jihvā varuṇasyāntar dīdyaty āsani /
AVŚ, 11, 2, 11.1 uruḥ kośo vasudhānas tavāyaṃ yasminn imā viśvā bhuvanāny antaḥ /
AVŚ, 11, 2, 24.2 tava yakṣaṃ paśupate apsv antas tubhyaṃ kṣaranti divyā āpo vṛdhe //
AVŚ, 11, 4, 20.1 antar garbhaś carati devatāsv ābhūto bhūtaḥ sa u jāyate punaḥ /
AVŚ, 11, 5, 3.1 ācārya upanayamāno brahmacāriṇaṃ kṛṇute garbham antaḥ /
AVŚ, 11, 7, 1.2 ucchiṣṭa indraś cāgniś ca viśvam antaḥ samāhitam //
AVŚ, 11, 7, 6.2 ucchiṣṭe yajñasyāṅgāny antar garbha iva mātari //
AVŚ, 11, 8, 2.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 11, 8, 6.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 11, 9, 15.2 antaḥpātre rerihatīṃ riśāṃ durṇihitaiṣiṇīm /
AVŚ, 11, 10, 4.1 antar dhehi jātaveda āditya kuṇapaṃ bahu /
AVŚ, 12, 1, 19.2 agnir antaḥ puruṣeṣu goṣv aśveṣv agnayaḥ //
AVŚ, 12, 1, 37.1 yāpa sarpaṃ vijamānā vimṛgvarī yasyām āsann agnayo ye apsv antaḥ /
AVŚ, 12, 1, 60.1 yām anvaicchaddhaviṣā viśvakarmāntar arṇave rajasi praviṣṭām /
AVŚ, 12, 2, 33.1 yo no agniḥ pitaro hṛtsv antar āviveśāmṛto martyeṣu /
AVŚ, 13, 1, 1.1 udehi vājin yo apsv antar idaṃ rāṣṭraṃ praviśa sūnṛtāvat /
AVŚ, 13, 1, 2.1 ud vāja āgan yo apsv antar viśa āroha tvadyonayo yāḥ /
AVŚ, 13, 1, 40.1 devo devān marcayasy antaś carasy arṇave /
AVŚ, 13, 1, 59.2 mānta sthur no arātayaḥ //
AVŚ, 13, 2, 30.1 rocase divi rocase antarikṣe pataṅga pṛthivyāṃ rocase rocase apsv antaḥ /
AVŚ, 13, 3, 15.1 ayaṃ sa devo apsv antaḥ sahasramūlaḥ paruśāko attriḥ /
AVŚ, 13, 3, 20.1 samyañcaṃ tantuṃ pradiśo 'nu sarvā antar gāyatryām amṛtasya garbhe /
AVŚ, 14, 1, 37.1 yo anidhmo dīdayad apsv antar yaṃ viprāsa īḍate adhvareṣu /
AVŚ, 17, 1, 8.1 mā tvā dabhant salile apsv antar ye pāśina upatiṣṭhanty atra /
AVŚ, 17, 1, 13.1 yā ta indra tanūr apsu yā pṛthivyāṃ yāntar agnau yā te indra pavamāne svarvidi /
AVŚ, 18, 4, 89.1 candramā apsv antar ā suparṇo dhāvate divi /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 3.1 manaḥśuddhir antaḥśaucam //
BaudhDhS, 1, 8, 25.2 dantavad dantalagneṣu yaccāpyantar mukhe bhavet /
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 3, 1, 26.3 bāhyaṃ nirlepanirgandham antaḥśaucam ahiṃsakam //
BaudhDhS, 3, 4, 5.1 vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti //
BaudhDhS, 4, 1, 24.2 tāpenāpo 'dhijāyante tato 'ntaḥ śudhyate tribhiḥ //
BaudhDhS, 4, 4, 2.2 etad aghamarṣaṇaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 3.2 etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 4.2 etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 5.2 etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 6.1 api vā sāvitrīṃ paccho 'rdharcaśas tataḥ samastāṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 7.1 api vā vyāhṛtīr vyastāḥ samastāś ceti trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 8.1 api vā praṇavam eva trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 43.1 ātmānaṃ pratyabhimṛśate ahaṃ garbhamadadhāmoṣadhīṣvahaṃ viśveṣu bhuvaneṣvantaḥ /
BaudhGS, 2, 1, 26.1 ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam //
BaudhGS, 2, 11, 25.2 adbhirviśvasya bhuvanasya dhartrībhir antaranyaṃ piturdadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 26.1 antardadhe parvatair antarmahyā pṛthivyā divā /
BaudhGS, 2, 11, 26.2 digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 27.2 ardhamāsaiśca māsaiś cāntar anyaṃ prapitāmahād dadhe svadhā namaḥ svāhā //
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 11, 4.2 navyaṃ navyaṃ tantum ātanvate divi samudre antaḥ kavayaḥ sudītayaḥ iti //
BaudhGS, 4, 9, 7.0 antarāgamane prāyaścittaṃ daśahotāraṃ cānukhyāṃ ca juhoti //
BaudhGS, 4, 9, 8.0 antarhṛte prāyaścittaṃ caturhotāraṃ cānukhyāṃ ca juhoti //
BaudhGS, 4, 9, 9.0 maṇḍūkasarpamūṣikamārjārāntarāgamane prāyaścittaṃ pañcahotāraṃ cānukhyāṃ ca juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 16.0 vedena vediṃ triḥ saṃmārṣṭi vedena vediṃ vividuḥ pṛthivīm sā paprathe pṛthivī pārthivāni garbhaṃ bibharti bhuvaneṣv antas tato yajño jāyate viśvadānir iti // //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 5, 2.0 vyāghre me 'ntarāmayaḥ //
BaudhŚS, 10, 23, 27.0 śvetam aśvam abhimṛśyāntaḥśarkaram imām upadadhāti prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdeti //
BaudhŚS, 10, 23, 29.0 etat samādāya jaghanena dakṣiṇenāgniṃ parītyāgreṇa yūpāvaṭīyaṃ śaṅkuṃ tiṣṭhan dhanur adhijyaṃ kṛtvāyatyāntaḥśarkaram iṣuṃ nihanti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 26, 8.0 daśamyāṃ putrasya nāma dadhāti dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādy antarantasthaṃ dīrghābhiniṣṭānāntam //
BhārGS, 2, 11, 4.3 adbhir viśvasya bhuvanasya dhartrībhir antar anyaṃ pitur dadhe 'muṣmai svāhā /
BhārGS, 2, 11, 4.4 antardadhe parvatair antar mahyā pṛthivyā /
BhārGS, 2, 11, 4.5 divā digbhir anantābhir ūtibhir antar anyaṃ pitāmahād dadhe 'muṣmai svāhā /
BhārGS, 2, 11, 4.7 ardhamāsaiś ca māsaiś cāntaranyaṃ prapitāmahād dadhe 'muṣmai svāhā /
BhārGS, 2, 18, 6.1 antarlomnā carmaṇā dvāram apidhāya pūrvārdhe vrajasyāgnim upasamādhāya madhyaṃdine pālāśīṃ samidham ādadhāti /
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 8.2 ayam āsye 'ntar iti /
BĀU, 2, 1, 17.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣas tad eṣāṃ prāṇānāṃ vijñānena vijñānam ādāya ya eṣo 'ntar hṛdaya ākāśas tasmiñchete /
BĀU, 2, 3, 4.2 idam eva mūrtaṃ yad anyat prāṇācca yaś cāyam antar ātmann ākāśaḥ /
BĀU, 2, 3, 5.1 athāmūrtaṃ prāṇaś ca yaścāyam antar ātmann ākāśaḥ /
BĀU, 4, 2, 3.2 tayor eṣa saṃstāvo ya eṣo 'ntar hṛdaya ākāśaḥ /
BĀU, 4, 2, 3.3 athainayor etad annaṃ ya eṣo 'ntar hṛdaye lohitapiṇḍaḥ /
BĀU, 4, 2, 3.4 athainayor etat prāvaraṇaṃ yad etad antar hṛdaye jālakam iva /
BĀU, 4, 2, 3.6 yathā keśaḥ sahasradhā bhinna evam asyaitā hitā nāma nāḍyo 'ntar hṛdaye pratiṣṭhitā bhavanti /
BĀU, 4, 3, 7.1 katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva /
BĀU, 4, 4, 21.2 ya eṣo 'ntar hṛdaya ākāśas tasmiñchete /
BĀU, 5, 6, 1.2 tasminn antar hṛdaye yathā vrīhir vā yavo vā /
BĀU, 5, 9, 1.1 ayam agnir vaiśvānaro yo 'yam antaḥ puruṣe /
BĀU, 6, 2, 13.5 yad antaḥ karoti te 'ṅgārāḥ /
Chāndogyopaniṣad
ChU, 1, 7, 5.1 atha ya eṣo 'ntar akṣiṇi puruṣo dṛśyate saivark /
ChU, 3, 12, 4.1 yad vai tat puruṣe śarīram idaṃ vāva tad yad idam asminn antaḥ puruṣe hṛdayam /
ChU, 3, 12, 8.1 ayaṃ vāva sa yo 'yam antaḥ puruṣa ākāśaḥ /
ChU, 3, 12, 8.2 yo vai so 'ntaḥ puruṣa ākāśaḥ //
ChU, 3, 12, 9.1 ayaṃ vāva sa yo 'yam antarhṛdaya ākāśaḥ /
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
ChU, 3, 14, 3.1 eṣa ma ātmā antarhṛdaye 'ṇīyān vrīher vā yavād vā sarṣapād vā śyāmākād vā śyāmākataṇḍulād vā /
ChU, 3, 14, 3.2 eṣa ma ātmā antarhṛdaye jyāyān pṛthivyā jyāyān antarikṣāj jyāyān divo jyāyān ebhyo lokebhyaḥ //
ChU, 3, 14, 4.2 eṣa ma ātmā antarhṛdaye /
ChU, 5, 8, 1.5 yad antaḥ karoti te 'ṅgārāḥ /
ChU, 5, 9, 1.2 sa ulbāvṛto garbho daśa vā nava vā māsān antaḥ śayitvā yāvad vātha jāyate //
ChU, 8, 1, 1.2 tasmin yad antas tad anveṣṭavyaṃ tad vāva vijijñāsitavyam iti //
ChU, 8, 1, 3.1 yāvān vā ayam ākāśas tāvān eṣo 'ntarhṛdaya ākāśaḥ /
ChU, 8, 1, 3.2 ubhe 'smin dyāvāpṛthivī antar eva samāhite /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 16.0 etadantarukthyam //
DrāhŚS, 11, 2, 4.0 mahāvīṇāpiśīlavīṇe cāparasyāmantariti gautamaśāṇḍilyau bahiriti dhānaṃjayyaḥ //
Gautamadharmasūtra
GautDhS, 1, 8, 2.1 tayoś caturvidhasya manuṣyajātasyāntaḥsaṃjñānāṃ calanapatanasarpaṇānām āyattaṃ jīvanam //
GautDhS, 2, 5, 6.1 tac ced antaḥ punar āpateccheṣeṇa śudhyeran //
GautDhS, 2, 7, 19.1 pūtigandhāntaḥśavadivākīrtyaśūdrasaṃnidhāne //
GautDhS, 3, 6, 12.1 antarjale vāghamarṣaṇaṃ trir āvartayansarvapāpebhyo vimucyate //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 5.0 atha balīn hared bāhyato vāntar vā subhūmiṃ kṛtvā //
GobhGS, 2, 8, 14.0 āhaspatyaṃ māsaṃ praviśāsāv ity ante ca mantrasya ghoṣavadādy antarantasthaṃ dīrghābhiniṣṭhānāntaṃ kṛtaṃ nāma dadhyāt //
GobhGS, 3, 1, 25.0 antar grāma upānahor dhāraṇam //
GobhGS, 3, 4, 14.0 ye apsv antar agnayaḥ praviṣṭā ity apām añjalim avasiñcati //
Gopathabrāhmaṇa
GB, 1, 2, 9, 30.0 tad apy etad ṛcoktaṃ candramā apsv antar iti tāsām oṣadhivanaspatayaḥ kāṇḍāni //
GB, 2, 2, 12, 2.0 ye agnayo apsv antar iti saptabhir abhijuhoti //
GB, 2, 3, 17, 19.0 agreṇa gārhapatyaṃ jaghanena sado 'ntarāgnīdhrīyaṃ ca sadaś ca //
GB, 2, 3, 17, 20.0 tā udīcīr antarāgnīdhrīyaṃ ca sadaś ca cātvālaṃ cotsṛjanti //
GB, 2, 4, 6, 10.0 tān hāntarvedyāṃ sādayanti //
GB, 2, 4, 13, 2.0 anto vā āgnimārutam antar ukthāny anta āśvinam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 4.6 vaiśvānaro raśmibhir vāvṛdhāno 'ntas tiṣṭhatu me mano 'mṛtasya ketuḥ /
HirGS, 1, 25, 1.9 yasya yoniṃ prati reto gṛhāṇa pumānputro jāyatāṃ garbho antaḥ /
HirGS, 2, 4, 10.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvā putrasya nāma dadhyāddvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādyantarantasthaṃ dīrghābhiniṣṭhānāntaṃ yatra vā svityupasargaḥ syāt /
HirGS, 2, 10, 7.4 yāḥ prācīḥ sambhavanty āpa uttarataśca yā adbhirviśvasya bhuvanasya dhartrībhirantaranyaṃ pitur dadhe svadhā namaḥ /
HirGS, 2, 10, 7.5 antardadhe parvatairantarmahyā pṛthivyā divā digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ /
HirGS, 2, 10, 7.5 antardadhe parvatairantarmahyā pṛthivyā divā digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ /
HirGS, 2, 10, 7.6 antardadha ṛtubhir ahorātraiḥ susandhibhir ardhamāsaiśca māsaiścāntaranyaṃ prapitāmahāddadhe svadhā namaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 9, 4.0 tasya nāmadheyaṃ dadyād dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādy antarantastham //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 8.1 tasmād u haitaṃ hiṅkāraṃ hiṃ vo ity antar ivaivātmann arjayet /
JUB, 1, 20, 4.1 tasminn idaṃ sarvam antaḥ /
JUB, 1, 20, 4.2 tad yad asminn idaṃ sarvam antas tasmād antaryakṣam /
JUB, 1, 32, 4.4 etasmin hy evaite antaḥ //
JUB, 1, 33, 9.4 maṇḍalam prastāvaḥ puruṣa udgītho yā etā āpo 'ntaḥ sa eva caturthaḥ pādaḥ //
JUB, 1, 33, 10.2 raśmaya eva hiṅkāro maṇḍalam prastāvaḥ puruṣa udgītho yā etā āpo 'ntaḥ sa eva caturthaḥ pādaḥ //
JUB, 1, 34, 1.3 śuklam eva hiṅkāraḥ kṛṣṇam prastāvaḥ puruṣa udgītho yā imā āpo 'ntas sa eva caturthaḥ pādaḥ //
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 3, 1, 20.1 tad yad idam āhur na batādya vātīti sa haitat puruṣe 'ntar niramate sa pūrṇaḥ svedamāna āste //
JUB, 3, 10, 12.2 eko ha devo manasi praviṣṭaḥ pūrvo ha jajñe sa u garbhe 'ntar iti //
JUB, 3, 10, 13.1 tad yad eṣo 'bhyukta imam eva puruṣaṃ yo 'yam ācchanno 'ntar om ity etenaivākṣareṇa prāṇenaivāmunaivādityena //
JUB, 3, 14, 7.1 tasyedam mānuṣanikāśanam aṇḍam udare 'ntaḥ sambhavati /
JUB, 3, 32, 6.3 tasminn etasminn āpo 'ntaḥ /
JUB, 3, 32, 6.6 yad asminn āpo 'ntas tenārūkṣaḥ //
JUB, 3, 35, 1.2 samudre antaḥ kavayo vicakṣate marīcīnām padam icchanti vedhasaḥ /
JUB, 3, 35, 5.1 samudre antaḥ kavayo vicakṣata iti /
JUB, 3, 35, 5.3 ta imām puruṣe 'ntar vācaṃ vicakṣate //
JUB, 3, 36, 1.1 pataṅgo vācam manasā bibharti tāṃ gandharvo 'vadad garbhe antaḥ /
JUB, 3, 36, 3.1 tāṃ gandharvo 'vadad garbhe antar iti /
JUB, 3, 36, 3.3 sa imām puruṣe 'ntar vācaṃ vadati //
JUB, 3, 37, 1.2 sa sadhrīcīḥ sa viṣūcīr vasāna āvarīvarti bhuvaneṣv antar iti //
JUB, 3, 37, 5.1 āvarīvarti bhuvaneṣv antar iti /
JUB, 3, 37, 5.2 eṣa hy evaiṣu bhuvaneṣv antar āvarīvarti //
JUB, 4, 24, 12.1 tasyaiṣa ādeśo yo 'yaṃ dakṣiṇe 'kṣann antaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 28, 9.0 eṣa vai śaśo ya eṣo 'ntaś candramasi //
JB, 1, 28, 11.0 eṣa vai yamo ya eṣo 'ntaś candramasi //
JB, 1, 79, 7.0 sa yady enam avagatya nādriyeta taṃ kāmayetātraivāntaravaruddho 'stv iti //
JB, 1, 79, 11.0 īśe svānām apainaṃ svāś cāyanty anantaravaruddho bhavati //
JB, 1, 84, 16.0 eṣā vai yajñasya dvār yad antarāgnīdhraṃ ca cātvālaṃ ca //
JB, 1, 85, 1.0 prāṇān vāvaitat saṃtatya svargaṃ lokaṃ sarpanti yad antar havirdhāne grahān gṛhītvā bahiṣpavamānaṃ sarpanti //
JB, 1, 106, 15.0 yad ājyāny antaḥsadasaṃ stuvanti tasmād grāmyāḥ paśavo 'ntar grāme nyokasaḥ //
JB, 1, 112, 14.0 sāmno 'ntar araṇyaṃ nāvetyam //
JB, 1, 112, 15.0 yo ha vai sāmno 'ntar araṇyam avaiti sarvajyāniṃ vā jīyate pra vā mīyate //
JB, 1, 112, 16.0 etaddha vai sāmno 'ntar araṇyaṃ yat prastutam anabhisvaritam ādīyate //
JB, 1, 125, 7.0 tasya hāpsv antar naunagaraṃ pariplavam āsa //
JB, 1, 190, 6.0 tamo vai devāsurān antarāsīt //
JB, 1, 245, 14.0 tāsu sma tvā yo 'ntar avadadhāti taṃ smaivodgātāraṃ vṛṇīṣva //
JB, 1, 246, 12.0 tad antar yajamānam avadadhāti //
JB, 1, 246, 18.0 tad antar yajamānam avadadhāti //
JB, 1, 298, 2.0 te samānanidhane asṛjyetām antarnidhane vā bahirnidhane vā //
JB, 1, 298, 19.0 tad āhur antarnidhane3 bṛhadrathantare bahirnidhane3 iti //
JB, 1, 298, 20.0 ubhayam iti brūyād antarnidhane ca bahirnidhane ceti //
JB, 1, 298, 24.0 tenāntarnidhane //
JB, 1, 298, 26.0 tad āhur bṛhadrathantarayor antar vāmadevyā3ṃ vāmadevye 'ntar bṛhadrathantare3 iti //
JB, 1, 298, 26.0 tad āhur bṛhadrathantarayor antar vāmadevyā3ṃ vāmadevye 'ntar bṛhadrathantare3 iti //
JB, 1, 298, 27.0 ubhayam iti brūyād bṛhadrathantarayor antar vāmadevyaṃ vāmadevye 'ntar bṛhadrathantare iti //
JB, 1, 298, 27.0 ubhayam iti brūyād bṛhadrathantarayor antar vāmadevyaṃ vāmadevye 'ntar bṛhadrathantare iti //
JB, 1, 299, 3.0 so 'ved asti nvā antar iti //
JB, 1, 299, 4.0 sa devān abravīd asti vā idam antar itaḥ sṛjadhvam iti //
JB, 1, 299, 14.0 ubhe vai te antarnidhane vā bahirnidhane vā //
JB, 1, 299, 16.0 tad yad ṛcy antaḥ saṃtiṣṭhate tad rāthantaram //
JB, 1, 308, 3.0 tad yad ṛcāprastāvam antarnidhanaṃ tad rāthantaram //
JB, 1, 308, 6.0 atha yat purastātstobham antarnidhanaṃ tad bārhatarāthantaram //
JB, 1, 309, 27.0 antarnidhanena rathantarasāmnārbhavasya gāyatrīm ārabheta bahirnidhanena bṛhatsāmnā //
JB, 3, 203, 3.0 te hocur akūpāro vā ayaṃ kaśyapaḥ samudre 'ntar mahad yakṣam //
JB, 3, 346, 5.0 atha yad apsv antar vidyotate tat suvarṇam //
Jaiminīyaśrautasūtra
JaimŚS, 1, 12.0 anūddeśyena na yājayed yatra tv antaḥśavo grāmo bhavati //
JaimŚS, 1, 13.0 antaḥśava eṣa yajño yo 'nūddeśyaḥ iti //
JaimŚS, 3, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya dakṣiṇena pāṇinā palāśaśākhāṃ śamīśākhāṃ vādāyāntareṇa cakraṃ cānaḍvāhaṃ ca dakṣiṇām īṣām anuprasṛpya rājavāhanasyāntarīṣe tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
JaimŚS, 9, 8.0 tam antar īṣe pavitram apahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
Kauśikasūtra
KauśS, 4, 7, 3.0 antardāva iti samantam agneḥ karṣvām uṣṇapūrṇāyāṃ japaṃstriḥ parikramya puroḍāśaṃ juhoti //
KauśS, 4, 10, 23.0 antaḥsraktiṣu balīn haranti //
KauśS, 5, 2, 13.0 puroḍāśān aśmottarān antaḥsraktiṣu nidadhāti //
KauśS, 6, 1, 19.0 antar upaspṛśet //
KauśS, 8, 7, 22.0 upamitām iti yacchālayā saha dāsyan bhavati tad antar bhavatyapihitam //
KauśS, 8, 7, 26.0 tad antar eva sūktena saṃpātavat karoti //
KauśS, 9, 4, 1.1 uttarato garta udakprasravaṇe 'śmānaṃ nidadhāty antaśchinnam //
KauśS, 9, 6, 4.1 dviḥ prokṣan pradakṣiṇam āvṛtyāntarupātītya dvāre //
KauśS, 10, 1, 22.0 antarupātītyeti juhoti //
KauśS, 11, 2, 1.0 athāhitāgner darbheṣu kṛṣṇājinam antarlomāstīrya //
KauśS, 11, 8, 18.0 antarupātītya mastunā navanītena vā pratinīya dakṣiṇāñcam udvāsya //
KauśS, 11, 10, 13.1 antarupātītya samidho 'bhyādadhāti /
KauśS, 13, 32, 3.1 antar garbheṣu bahudhā saṃtanoti janayan prajā bahudhā viśvarūpāḥ /
KauśS, 14, 3, 26.1 yasmāt kośād udabharāma vedaṃ tasminn antar ava dadhma enam /
KauśS, 14, 5, 38.2 antaḥśave rathyāyāṃ grāme cāṇḍālasaṃyute //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 2.2 iyameva sā yā prathamā vyaucchad antarasyāṃ carati praviṣṭā /
Kauṣītakibrāhmaṇa
KauṣB, 3, 7, 18.0 agnīṣomau vā antar vṛtra āstām //
KauṣB, 6, 10, 9.0 yā imā antar devatās tad anyā iṣṭīḥ //
KauṣB, 7, 4, 11.0 atha devā imam eva prāṇam agnim antarādadhata //
KauṣB, 8, 1, 23.0 antaḥ paridhānīyā //
KauṣB, 9, 5, 10.0 antaśca prāgā aditir bhavāsīti prapannavatīṃ prapannāya //
Khādiragṛhyasūtra
KhādGS, 1, 5, 23.0 bahirantarvā caturnidhāya //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 25.0 sphyenāntarlikhati taptāyanīti pratimantram //
Kāṭhakagṛhyasūtra
KāṭhGS, 30, 3.7 ahaṃ garbham ādadhāmy oṣadhīṣv ahaṃ viśveṣu bhuvaneṣv antaḥ /
KāṭhGS, 34, 2.0 ghoṣavadādy antarantasthaṃ caturakṣaram //
Kāṭhakasaṃhitā
KS, 11, 6, 15.0 so 'ntar eva garbho 'vadat //
KS, 14, 6, 46.0 apsv antar amṛtam //
KS, 15, 6, 40.0 pastyāsu cakre varuṇas sadhastham apāṃ śiśur mātṛtamāsv antaḥ //
KS, 19, 4, 24.0 agnim antar bhariṣyantī jyotiṣmantam ajasram id iti jyotir evāsminn ajasraṃ dadhāti //
KS, 21, 7, 70.0 antar mṛtyor dhatte //
KS, 21, 7, 71.0 antar annādyād anyatarām upānahaṃ kurvīta //
KS, 21, 7, 72.0 antar mṛtyor dhatte //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 7.2 antar ahaṃ tvayā dveṣo antar arātīr dadhe /
MS, 1, 2, 1, 7.2 antar ahaṃ tvayā dveṣo antar arātīr dadhe /
MS, 1, 3, 5, 2.1 antar yaccha maghavan pāhi somam uruṣya rāyaḥ sam iṣo yajasva //
MS, 1, 3, 5, 3.1 antas te dyāvāpṛthivī dadhāmy antar dadhāmy urv antarikṣam /
MS, 1, 3, 5, 3.1 antas te dyāvāpṛthivī dadhāmy antar dadhāmy urv antarikṣam /
MS, 1, 3, 39, 5.1 samudre te hṛdayam apsv antaḥ saṃ tvā viśantv oṣadhīr utāpaḥ /
MS, 1, 6, 1, 8.1 antaś caraty arṇave asya prāṇād apānataḥ /
MS, 1, 6, 1, 10.1 yo no agniḥ pitaro hṛtsv antar amartyo martyaṃ āviveśa /
MS, 1, 6, 12, 16.0 tā antar eva garbhaḥ santā avadatām //
MS, 1, 9, 3, 28.0 sa vā indram evāntar ātmanāyatanam acāyat //
MS, 1, 11, 1, 3.1 apsv antar amṛtam apsu bheṣajam apām uta praśastiṣu /
MS, 1, 11, 6, 19.0 apsv antar amṛtam apsu bheṣajam //
MS, 2, 1, 9, 38.1 mahiṣaṃ naḥ subhvaṃ tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ /
MS, 2, 1, 12, 4.0 taṃ vā indram antar eva garbhaṃ santam ayasmayena dāmnāpaumbhat //
MS, 2, 4, 3, 32.0 asti vā idaṃ tyasminn antar vīryam //
MS, 2, 4, 3, 43.0 asti vāvāsminn antar vīryam iti //
MS, 2, 4, 3, 47.0 asti vā idaṃ tyasminn antar vīryam //
MS, 2, 4, 3, 58.0 asti vāvāsminn antar vīryam iti //
MS, 2, 4, 3, 62.0 asti vā idaṃ tyasminn antar vīryam //
MS, 2, 6, 8, 2.11 pastyāsu cakre varuṇaḥ sadhastham apāṃ śiśur mātṛtamāsv antaḥ //
MS, 2, 7, 3, 3.2 agniṃ bhariṣyantī antā rocamānam ajasram it //
MS, 2, 7, 8, 2.2 dyāvākṣāmā rukmo antar vibhāti devā agniṃ dhārayan draviṇodāḥ //
MS, 2, 7, 8, 4.27 sadyo jajñāno vi hīm iddho akśad ā rodasī bhānunā bhāty antaḥ //
MS, 2, 7, 8, 5.5 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
MS, 2, 7, 8, 7.3 mainām arciṣā mā tapasābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
MS, 2, 7, 8, 8.1 antar agne rucā tvam ukhāyāṃ sadane sve /
MS, 2, 7, 9, 3.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agnā ūdhan /
MS, 2, 7, 10, 9.2 śeṣe mātur yathopasthe antar asyāṃ śivatamaḥ //
MS, 2, 7, 17, 3.1 sam it sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
MS, 2, 12, 3, 4.1 samudre te hṛdayam antar āyur apo dattodadhiṃ bhinta /
MS, 2, 13, 5, 2.2 citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam //
MS, 2, 13, 10, 3.1 iyam eva sā yā prathamā vyaucchat sāpsv antaś carati praviṣṭā /
MS, 2, 13, 13, 1.1 yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
MS, 2, 13, 13, 2.1 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
MS, 2, 13, 13, 2.1 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
MS, 3, 11, 9, 8.1 kumbho vaniṣṭhur janitā śacībhir yasminn agre yonyāṃ garbho antaḥ /
MS, 3, 11, 9, 15.1 sarasvatī yonyāṃ garbham antar aśvibhyāṃ patnī sukṛtaṃ bibharti /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 6.1 arā iva rathanābhau saṃhatā yatra nāḍyaḥ sa eṣo 'ntaścarate bahudhā jāyamānaḥ /
MuṇḍU, 3, 1, 5.2 antaḥśarīre jyotirmayo hi śubhro yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ //
Mānavagṛhyasūtra
MānGS, 1, 3, 2.2 vaiśvānaro vāvṛdhāno vareṇāntas tiṣṭhato me mano amṛtasya ketuḥ ity abhyastamitaḥ //
MānGS, 1, 10, 5.1 syonā pṛthivi bhavety etayāvasthāpya śamīmayīḥ śamyāḥ kṛtvāntargoṣṭhe 'gnim upasamādhāya bhartā bhāryāmabhyudānayati //
MānGS, 1, 14, 16.8 ahaṃ garbham adadhām oṣadhīṣv ahaṃ viśveṣu bhuvaneṣvantaḥ /
MānGS, 1, 18, 1.1 daśamyāṃ rātryāṃ putrasya nāma dadhyād ghoṣavad ādyantarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vā tryakṣaraṃ dāntaṃ kumārīṇām //
MānGS, 2, 5, 3.0 prāksviṣṭakṛto 'ṣṭau śoṇitapuṭān pūrayitvā namaste rudra manyava itiprabhṛtibhir aṣṭabhir anuvākair dikṣvantardikṣu copaharet //
MānGS, 2, 18, 2.15 yoniṃ yo antarāreḍhi tamito nāśayāmasi /
Pañcaviṃśabrāhmaṇa
PB, 6, 8, 11.0 bahiḥ stuvanty antar anuśaṃsanti tasmād grāmam āhṛtair bhuñjate //
PB, 7, 6, 14.0 prāṇo bṛhat tasmād bahirṇidhanāni bhajate bahir hi prāṇo 'pāno rathantaraṃ tasmād antarṇidhanāni bhajate 'ntar hy apānaḥ //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
Pāraskaragṛhyasūtra
PārGS, 1, 17, 2.0 dvyakṣaraṃ caturakṣaraṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānaṃ kṛtaṃ kuryānna taddhitam //
PārGS, 2, 6, 10.0 ye apsvantaragnayaḥ praviṣṭā gohya upagohyo mayūṣo manohā skhalo virujas tanūdūṣur indriyahātān vijahāmi yo rocanastamiha gṛhṇāmītyekasmād apo gṛhītvā //
PārGS, 2, 11, 4.0 bhuktvārdrapāṇir udake niśāyāṃ saṃdhivelayorantaḥśave grāme 'ntar divākīrtye //
PārGS, 2, 11, 4.0 bhuktvārdrapāṇir udake niśāyāṃ saṃdhivelayorantaḥśave grāme 'ntar divākīrtye //
PārGS, 3, 10, 6.0 antaḥsūtake ced otthānād āśaucaṃ sūtakavat //
Taittirīyasaṃhitā
TS, 1, 3, 14, 2.5 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ /
TS, 1, 5, 3, 4.1 asya prāṇād apānaty antaś carati rocanā /
TS, 2, 1, 11, 5.2 tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām /
TS, 2, 2, 12, 13.2 vṛṣā yantāsi śavasas turasyāntar yaccha gṛṇate dhartraṃ dṛṃha //
TS, 2, 5, 2, 3.1 prahār āvam antaḥ sva iti /
TS, 5, 4, 3, 36.0 yad anuparikrāmaṃ juhuyād antaravacāriṇaṃ rudraṃ kuryāt //
TS, 5, 4, 4, 39.0 antar mṛtyor dhatte 'ntar annādyād ity āhuḥ //
TS, 5, 4, 4, 39.0 antar mṛtyor dhatte 'ntar annādyād ity āhuḥ //
TS, 5, 4, 4, 41.0 antar eva mṛtyor dhatte 'vānnādyaṃ runddhe //
TS, 6, 1, 2, 3.0 bahiḥ pavayitvāntaḥ prapādayati //
TS, 6, 4, 6, 9.0 antas te dadhāmi dyāvāpṛthivī antar urv antarikṣam ity āha //
TS, 6, 4, 6, 9.0 antas te dadhāmi dyāvāpṛthivī antar urv antarikṣam ity āha //
TS, 6, 4, 11, 16.0 sāmanyata vāg antar yanti vai meti //
TS, 6, 6, 3, 40.0 samudre te hṛdayam apsv antar ity āha //
TS, 6, 6, 3, 41.0 samudre hy antar varuṇaḥ //
Taittirīyāraṇyaka
TĀ, 5, 6, 5.6 ā varīvarti bhuvaneṣv antar ity āha /
TĀ, 5, 6, 5.7 ā hy eṣa varīvarti bhuvaneṣv antaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 6.0 tejo mūrtir ātmā hṛdaye 'ntar ūrdhvaṃ jvalann agniśikhāmadhye sthitas tasyāḥ śikhāyā madhye param ātmeti śrutiḥ //
Vaitānasūtra
VaitS, 1, 3, 19.1 yajamāno 'nvāhāryam antar vedyām //
VaitS, 3, 4, 1.7 vidyotate dyotata ā ca dyotate apsv antar amṛto gharma udyan /
VaitS, 3, 6, 15.1 ye agnayo apsv antar iti saptabhir abhijuhoti //
VaitS, 3, 11, 26.1 agreṇa gārhapatyaṃ jaghanena sado 'ntar āgnīdhrīyaṃ ca sadaś ca cātvālaṃ codīcīr dakṣiṇā utsṛjyamānāḥ saṃ vaḥ sṛjatv iti dvābhyām anumantrayate //
VaitS, 7, 2, 2.2 pañcasv antaḥ puruṣa āviveśa tāny antaḥ puruṣa ārpitāni /
VaitS, 7, 2, 2.2 pañcasv antaḥ puruṣa āviveśa tāny antaḥ puruṣa ārpitāni /
Vasiṣṭhadharmasūtra
VasDhS, 3, 38.1 suptvā bhuktvā kṣutvā pītvā ruditvā snātvā cāntaḥ punar ācāmed vāsaś ca paridhāya //
VasDhS, 3, 41.1 dantavad dantasakteṣu yaccāntarmukhe bhaven nigirann eva tacchucir iti //
VasDhS, 4, 25.1 tacced antaḥ punar āpateccheṣeṇa śudhyeran //
VasDhS, 6, 17.1 antarjale devagṛhe valmīke mūṣakasthale /
VasDhS, 13, 11.1 antarśavadivākīrtyeṣu nagareṣu //
VasDhS, 14, 35.1 antarnāvy udakam //
VasDhS, 25, 6.2 tāpenāpo 'tha jāyante tato 'ntaḥ śudhyate tribhiḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 7.1 antaś carati rocanāsya prāṇād apānatī /
VSM, 4, 12.1 śvātrāḥ pītā bhavata yūyam āpo asmākam antar udare suśevāḥ /
VSM, 7, 4.1 upayāmagṛhīto 'sy antaryaccha maghavan pāhi somam /
VSM, 7, 5.1 antas te dyāvāpṛthivī dadhāmy antardadhāmy urv antarikṣam /
VSM, 8, 25.1 samudre te hṛdayam apsv antaḥ saṃ tvā viśantv oṣadhīr utāpaḥ /
VSM, 8, 30.1 purudasmo viṣurūpa indur antar mahimānam ānañja dhīraḥ /
VSM, 9, 6.1 apsv antar amṛtam apsu bheṣajam apām uta praśastiṣv aśvā bhavata vājinaḥ /
VSM, 10, 7.2 pastyāsu cakre varuṇaḥ sadhastham apāṃ śiśur mātṛtamāsv antaḥ //
VSM, 11, 31.2 agnim antar bhariṣyantī jyotiṣmantam ajasram it //
VSM, 12, 2.2 dyāvākṣāmā rukmo antar vibhāti devā agniṃ dhārayan draviṇodāḥ //
VSM, 12, 6.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 11.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācaliḥ /
VSM, 12, 15.2 maināṃ tapasā mārciṣābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
VSM, 12, 16.1 antar agne rucā tvam ukhāyāḥ sadane sve /
VSM, 12, 20.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan /
VSM, 12, 21.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 33.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 39.2 śeṣe mātur yathopasthe 'ntar asyāṃ śivatamaḥ //
VSM, 13, 38.1 samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
Vārāhagṛhyasūtra
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
VārGS, 16, 1.9 ahaṃ viśveṣu bhuvaneṣvantar ahaṃ prajābhyo bibharṣi putrān /
VārGS, 17, 11.0 rakṣojanebhyo 'ntaḥ śaraṇe //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 20.2 garbhaṃ bibharti bhuvaneṣv antas tato yajñas tāyate viśvadānīm /
VārŚS, 1, 3, 1, 37.2 medhāvī dikṣu manasā tapasvy antardūtaś carati mānuṣeṣu /
VārŚS, 1, 4, 3, 22.1 antaś caratīti sārparājñī /
VārŚS, 1, 4, 3, 42.1 anṛtavadanaṃ brāhmaṇopavāsanaṃ svakṛta iriṇe 'vasānam antar nāvy udakācamanam ṛbīsapakvāśanaṃ klinnakāṣṭhābhyādhānam iti varjayet //
VārŚS, 1, 5, 4, 30.2 māntaḥ sthur no arātayaḥ /
VārŚS, 2, 1, 8, 15.1 yo apsv antar agnir iti pañca citihomāḥ //
VārŚS, 2, 1, 8, 16.4 citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam /
VārŚS, 3, 1, 1, 25.0 apsv antar amṛtam ity aśvān snapayanti //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 14.0 antaḥśavam //
ĀpDhS, 1, 9, 15.0 antaścāṇḍālam //
ĀpDhS, 1, 16, 11.0 na śmaśrubhir ucchiṣṭo bhavaty antar āsye sadbhir yāvan na hastenopaspṛśati //
ĀpDhS, 1, 16, 20.0 antaḥśave ca //
Āpastambagṛhyasūtra
ĀpGS, 12, 1.1 vedam adhītya snāsyan prāgudayād vrajaṃ praviśyāntarlomnā carmaṇā dvāram apidhāyāste //
ĀpGS, 15, 9.0 dvyakṣaraṃ caturakṣaraṃ vā nāmapūrvam ākhyātottaraṃ dīrghābhiniṣṭhānāntaṃ ghoṣavadādyantarantastham //
Āpastambaśrautasūtra
ĀpŚS, 6, 6, 1.2 na suśṛtaṃ kuryād retaḥ kūlayen no 'śṛtam antarevaiva syāt //
ĀpŚS, 6, 24, 8.2 māntaḥsthur no arātayaḥ /
ĀpŚS, 16, 10, 9.1 ekaviṃśatinirbādho yo rukmaḥ sūtroto dṛśāno rukma iti tam āsīno yajamāno 'ntarnirbādhaṃ pratimucya bahirnirbādhān kurute //
ĀpŚS, 16, 11, 12.7 davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antar iti //
ĀpŚS, 16, 20, 5.1 mā no hiṃsīj janitā yaḥ pṛthivyā iti catasṛbhir digbhyo loṣṭān samasyati ye 'ntarvidhād bahirvidham āpannā bhavanti //
ĀpŚS, 16, 21, 12.1 tam ālabhyendraṃ viśvā avīvṛdhann ity uttareṇa pucchāpyayam antarvidha ākramaṇaṃ pratīṣṭakām upadadhyāt //
ĀpŚS, 16, 35, 1.1 yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
ĀpŚS, 16, 35, 1.3 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
ĀpŚS, 16, 35, 1.3 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
ĀpŚS, 16, 35, 5.4 citrabhānū rodasī antarurvī svāhutaṃ viśvataḥ pratyañcam /
ĀpŚS, 18, 3, 1.1 indrasya vajro 'sīti ratham upāvahṛtyāpsv antar ity aśvān apsu snāpayanti //
ĀpŚS, 18, 15, 3.2 samudraṃ na suhavaṃ tasthivāṃsaṃ marmṛjyante dvīpinam apsv antar iti sphyena puroḍāśam abhicaran nihanti //
ĀpŚS, 20, 20, 9.1 prajāpatiś carati garbhe antaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 7.2 yatte susīme hṛdaye hitam antaḥ prajāpatau /
ĀśvGS, 1, 15, 4.1 nāma cāsmai dadyur ghoṣavadādy antarantastham abhiniṣṭānāntaṃ dvyakṣaram //
ĀśvGS, 3, 6, 8.4 vaiśvānaro vāvṛdhāno antar yacchatu me mano hṛdy antaram amṛtasya ketuḥ svāhety ājyāhutī juhuyāt //
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 5.2 antaś ca prāgā aditir bhavāsi śyeno na yoniṃ sadanaṃ dhiyā kṛtam astabhnād dyām asuro viśvavedā iti paridadhyād uttarayā vā kṣemācāre //
ĀśvŚS, 9, 6, 1.0 gotamastomam antarukthyaṃ kurvanti //
ĀśvŚS, 9, 6, 2.0 grahāntarukthyaś ced agne marudbhir ṛkvabhiḥ pā indrāvaruṇābhyāṃ matsvendrābṛhaspatibhyām indrāviṣṇubhyāṃ sajūr ity āgnimārute purastāt paridhānīyāyā āvapeta //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 5, 3, 13.2 anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto vasantāddhi parārdhyo 'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnān antarāyann anteno evaiṣa etadantaṃ vṛṅkte 'ntenāntātsapatnānantareti tasmātsvāheti yajati //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 4, 2, 6.1 athainamantareva śārdūlacarmaṇi viṣṇukramānkramayati /
ŚBM, 6, 1, 1, 11.1 atha yo garbho 'ntarāsīt /
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 7, 2, 3.4 dyāvākṣāmā rukmo antar vibhātīti harann etad yajur japati /
ŚBM, 6, 7, 3, 2.4 ā rodasī bhānunā bhāty antar itīme vai dyāvāpṛthivī rodasī /
ŚBM, 6, 7, 3, 7.6 dhruvas tiṣṭhāvicācalir ity āyur evaitad dhruvam antar ātman dhatte /
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 4, 4.6 samudre tvā nṛmaṇā apsv antar iti prajāpatir vai nṛmaṇāḥ /
ŚBM, 10, 2, 3, 6.4 yāvad vāva yonāv antar garbho bhavati tāvad eva yonir vardhate /
ŚBM, 10, 5, 2, 3.4 amṛte hy antaḥ /
ŚBM, 10, 5, 2, 3.6 amṛte hy antaḥ //
ŚBM, 10, 5, 4, 3.3 yathā ha vā idaṃ kośaḥ samubjita evam ime lokā apsv antaḥ /
ŚBM, 10, 6, 1, 11.8 sa yo haitam evam agniṃ vaiśvānaram puruṣavidhaṃ puruṣe 'ntaḥ pratiṣṭhitaṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 13, 5, 2, 15.0 athodgātā brahmāṇam pṛcchati keṣv antaḥ puruṣa āviveśeti tam pratyāha pañcasvantaḥ puruṣa āviveśeti //
ŚBM, 13, 5, 2, 15.0 athodgātā brahmāṇam pṛcchati keṣv antaḥ puruṣa āviveśeti tam pratyāha pañcasvantaḥ puruṣa āviveśeti //
ŚBM, 13, 5, 2, 21.0 athādhvaryuṃ yajamānaḥ pṛcchati pṛcchāmi tvā paramantam pṛthivyā iti tam pratyāheyam vediḥ paro antaḥ pṛthivyā iti //
ŚBM, 13, 8, 4, 12.1 maryādāyā eva loṣṭam āhṛtya antareṇa nidadhātīmaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam śataṃ jīvantu śaradaḥ purūcīr antarmṛtyuṃ dadhatām parvateneti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 12.1 vyasya yoniṃ patireto gṛbhāya pumān putro dhīyatāṃ garbhe antaḥ /
ŚāṅkhGS, 1, 19, 12.2 taṃ pipṛhi daśamāsyo 'ntar udare sa jāyatāṃ śraiṣṭhyatamaḥ svānām iti vā //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 3, 12, 3.1 iyam eva sā yā prathamā vyucchad antar asyāṃ carati praviṣṭā /
ŚāṅkhGS, 3, 13, 5.2 divā digbhiś ca sarvābhir anyam antaḥ pitur dadhe 'muṣyai svāhā /
ŚāṅkhGS, 3, 13, 5.4 māsāś cārdhamāsāś cānyam antaḥ pitur dadhe 'muṣyai svāhā /
ŚāṅkhGS, 3, 13, 5.6 adbhiḥ sarvasya bhartṛbhir anyam antaḥ pitur dadhe 'muṣyai svāhā /
ŚāṅkhGS, 4, 7, 24.0 antaḥśave grāme //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 11, 4.0 yad ataḥ kiṃca bahirdhā tata eva tacchrapayati yad antar udare //
ŚāṅkhĀ, 2, 16, 12.0 sarve vai kāmā etasmin antarukthe //
ŚāṅkhĀ, 4, 10, 1.2 yat te susīme hṛdayaṃ śritam antaḥ prajāpatau /
Ṛgveda
ṚV, 1, 23, 19.1 apsv antar amṛtam apsu bheṣajam apām uta praśastaye /
ṚV, 1, 23, 20.1 apsu me somo abravīd antar viśvāni bheṣajā /
ṚV, 1, 24, 7.2 nīcīnā sthur upari budhna eṣām asme antar nihitāḥ ketavaḥ syuḥ //
ṚV, 1, 35, 9.1 hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate /
ṚV, 1, 54, 10.1 apām atiṣṭhad dharuṇahvaraṃ tamo 'ntar vṛtrasya jaṭhareṣu parvataḥ /
ṚV, 1, 62, 9.2 āmāsu cid dadhiṣe pakvam antaḥ payaḥ kṛṣṇāsu ruśad rohiṇīṣu //
ṚV, 1, 67, 9.1 vi yo vīrutsu rodhan mahitvota prajā uta prasūṣv antaḥ //
ṚV, 1, 70, 4.1 adrau cid asmā antar duroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ //
ṚV, 1, 72, 7.2 antarvidvāṁ adhvano devayānān atandro dūto abhavo havirvāṭ //
ṚV, 1, 81, 9.2 antar hi khyo janānām aryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara //
ṚV, 1, 95, 10.2 viśvā sanāni jaṭhareṣu dhatte 'ntar navāsu carati prasūṣu //
ṚV, 1, 96, 5.2 dyāvākṣāmā rukmo antar vi bhāti devā agniṃ dhārayan draviṇodām //
ṚV, 1, 105, 1.1 candramā apsv antar ā suparṇo dhāvate divi /
ṚV, 1, 116, 24.1 daśa rātrīr aśivenā nava dyūn avanaddhaṃ śnathitam apsv antaḥ /
ṚV, 1, 130, 3.1 avindad divo nihitaṃ guhā nidhiṃ ver na garbham parivītam aśmany anante antar aśmani /
ṚV, 1, 132, 3.2 vi tad vocer adha dvitāntaḥ paśyanti raśmibhiḥ /
ṚV, 1, 135, 9.1 ime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ /
ṚV, 1, 157, 5.1 yuvaṃ ha garbhaṃ jagatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣv antaḥ /
ṚV, 1, 159, 4.2 navyaṃ navyaṃ tantum ā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ //
ṚV, 1, 160, 1.2 sujanmanī dhiṣaṇe antar īyate devo devī dharmaṇā sūryaḥ śuciḥ //
ṚV, 1, 161, 4.2 yadāvākhyac camasāñcaturaḥ kṛtān ād it tvaṣṭā gnāsv antar ny ānaje //
ṚV, 1, 163, 4.1 trīṇi ta āhur divi bandhanāni trīṇy apsu trīṇy antaḥ samudre /
ṚV, 1, 164, 9.1 yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ /
ṚV, 1, 164, 17.2 sā kadrīcī kaṃ svid ardham parāgāt kva svit sūte nahi yūthe antaḥ //
ṚV, 1, 164, 31.2 sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ //
ṚV, 1, 164, 32.2 sa mātur yonā parivīto antar bahuprajā nirṛtim ā viveśa //
ṚV, 1, 164, 33.2 uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt //
ṚV, 1, 168, 5.1 ko vo 'ntar maruta ṛṣṭividyuto rejati tmanā hanveva jihvayā /
ṚV, 1, 173, 3.2 krandad aśvo nayamāno ruvad gaur antar dūto na rodasī carad vāk //
ṚV, 1, 180, 3.2 antar yad vanino vām ṛtapsū hvāro na śucir yajate haviṣmān //
ṚV, 1, 182, 6.1 avaviddhaṃ taugryam apsv antar anārambhaṇe tamasi praviddham /
ṚV, 1, 190, 7.2 sa vidvāṁ ubhayaṃ caṣṭe antar bṛhaspatis tara āpaś ca gṛdhraḥ //
ṚV, 2, 6, 7.1 antar hy agna īyase vidvāñ janmobhayā kave /
ṚV, 2, 12, 3.2 yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ //
ṚV, 2, 27, 3.2 antaḥ paśyanti vṛjinota sādhu sarvaṃ rājabhyaḥ paramā cid anti //
ṚV, 2, 27, 8.1 tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām /
ṚV, 2, 35, 7.2 so apāṃ napād ūrjayann apsv antar vasudeyāya vidhate vi bhāti //
ṚV, 2, 40, 2.2 ābhyām indraḥ pakvam āmāsv antaḥ somāpūṣabhyāṃ janad usriyāsu //
ṚV, 3, 1, 3.2 avindann u darśatam apsv antar devāso agnim apasi svasṝṇām //
ṚV, 3, 1, 14.2 guheva vṛddhaṃ sadasi sve antar apāra ūrve amṛtaṃ duhānāḥ //
ṚV, 3, 3, 2.1 antar dūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ /
ṚV, 3, 3, 6.2 rathīr antar īyate sādhadiṣṭibhir jīro damūnā abhiśasticātanaḥ //
ṚV, 3, 6, 4.1 mahān sadhasthe dhruva ā niṣatto 'ntar dyāvā māhine haryamāṇaḥ /
ṚV, 3, 31, 21.1 adediṣṭa vṛtrahā gopatir gā antaḥ kṛṣṇāṁ aruṣair dhāmabhir gāt /
ṚV, 3, 38, 3.2 sam mātrābhir mamire yemur urvī antar mahī samṛte dhāyase dhuḥ //
ṚV, 3, 44, 3.2 adhārayaddharitor bhūri bhojanaṃ yayor antar hariś carat //
ṚV, 3, 54, 9.2 devāso yatra panitāra evair urau pathi vyute tasthur antaḥ //
ṚV, 3, 55, 2.2 purāṇyoḥ sadmanoḥ ketur antar mahad devānām asuratvam ekam //
ṚV, 3, 55, 5.1 ākṣit pūrvāsv aparā anūrut sadyo jātāsu taruṇīṣv antaḥ /
ṚV, 3, 55, 8.2 antar matiś carati niṣṣidhaṃ gor mahad devānām asuratvam ekam //
ṚV, 3, 55, 9.1 ni veveti palito dūta āsv antar mahāṃś carati rocanena /
ṚV, 3, 55, 12.2 ṛtasya te sadasīᄆe antar mahad devānām asuratvam ekam //
ṚV, 3, 55, 15.1 pade iva nihite dasme antas tayor anyad guhyam āvir anyat /
ṚV, 3, 58, 1.1 dhenuḥ pratnasya kāmyaṃ duhānāntaḥ putraś carati dakṣiṇāyāḥ /
ṚV, 4, 1, 7.2 anante antaḥ parivīta āgācchuciḥ śukro aryo rorucānaḥ //
ṚV, 4, 1, 13.2 aśmavrajāḥ sudughā vavre antar ud usrā ājann uṣaso huvānāḥ //
ṚV, 4, 2, 2.1 iha tvaṃ sūno sahaso no adya jāto jātāṁ ubhayāṁ antar agne /
ṚV, 4, 2, 3.2 antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān //
ṚV, 4, 7, 8.1 ver adhvarasya dūtyāni vidvān ubhe antā rodasī saṃcikitvān /
ṚV, 4, 8, 4.1 sa hotā sed u dūtyaṃ cikitvāṁ antar īyate /
ṚV, 4, 13, 4.2 davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antaḥ //
ṚV, 4, 16, 17.1 tigmā yad antar aśaniḥ patāti kasmiñ cic chūra muhuke janānām /
ṚV, 4, 18, 4.2 nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ //
ṚV, 4, 27, 4.2 antaḥ patat patatry asya parṇam adha yāmani prasitasya tad veḥ //
ṚV, 4, 51, 3.2 acitre antaḥ paṇayaḥ sasantv abudhyamānās tamaso vimadhye //
ṚV, 4, 58, 6.1 samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
ṚV, 4, 58, 11.1 dhāman te viśvam bhuvanam adhi śritam antaḥ samudre hṛdy antar āyuṣi /
ṚV, 4, 58, 11.1 dhāman te viśvam bhuvanam adhi śritam antaḥ samudre hṛdy antar āyuṣi /
ṚV, 5, 30, 9.2 antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ //
ṚV, 5, 31, 3.2 prācodayat sudughā vavre antar vi jyotiṣā saṃvavṛtvat tamo 'vaḥ //
ṚV, 5, 59, 2.2 dūredṛśo ye citayanta emabhir antar mahe vidathe yetire naraḥ //
ṚV, 5, 62, 5.2 namasvantā dhṛtadakṣādhi garte mitrāsāthe varuṇeᄆāsv antaḥ //
ṚV, 5, 62, 6.1 akravihastā sukṛte paraspā yaṃ trāsāthe varuṇeᄆāsv antaḥ /
ṚV, 6, 4, 4.2 sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jer avṛke kṣeṣy antaḥ //
ṚV, 6, 9, 5.1 dhruvaṃ jyotir nihitaṃ dṛśaye kam mano javiṣṭham patayatsv antaḥ /
ṚV, 6, 11, 2.1 tvaṃ hotā mandratamo no adhrug antar devo vidathā martyeṣu /
ṚV, 6, 27, 7.1 yasya gāvāv aruṣā sūyavasyū antar ū ṣu carato rerihāṇā /
ṚV, 6, 43, 3.1 yasya gā antar aśmano made dṛᄆhā avāsṛjaḥ /
ṚV, 6, 44, 23.1 ayam akṛṇod uṣasaḥ supatnīr ayaṃ sūrye adadhāj jyotir antaḥ /
ṚV, 6, 44, 24.2 ayaṃ goṣu śacyā pakvam antaḥ somo dādhāra daśayantram utsam //
ṚV, 6, 58, 3.1 yās te pūṣan nāvo antaḥ samudre hiraṇyayīr antarikṣe caranti /
ṚV, 6, 66, 4.1 na ya īṣante januṣo 'yā nv antaḥ santo 'vadyāni punānāḥ /
ṚV, 6, 72, 4.1 indrāsomā pakvam āmāsv antar ni gavām id dadhathur vakṣaṇāsu /
ṚV, 6, 72, 4.2 jagṛbhathur anapinaddham āsu ruśac citrāsu jagatīṣv antaḥ //
ṚV, 7, 2, 3.1 īᄆenyaṃ vo asuraṃ sudakṣam antar dūtaṃ rodasī satyavācam /
ṚV, 7, 4, 1.2 yo daivyāni mānuṣā janūṃṣy antar viśvāni vidmanā jigāti //
ṚV, 7, 11, 3.1 triś cid aktoḥ pra cikitur vasūni tve antar dāśuṣe martyāya /
ṚV, 7, 12, 1.2 citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam //
ṚV, 7, 18, 24.1 yasya śravo rodasī antar urvī śīrṣṇe śīrṣṇe vibabhājā vibhaktā /
ṚV, 7, 71, 5.2 nir aṃhasas tamasa spartam atriṃ ni jāhuṣaṃ śithire dhātam antaḥ //
ṚV, 7, 86, 2.1 uta svayā tanvā saṃ vade tat kadā nv antar varuṇe bhuvāni /
ṚV, 7, 87, 2.2 antar mahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi //
ṚV, 7, 87, 5.1 tisro dyāvo nihitā antar asmin tisro bhūmīr uparāḥ ṣaḍvidhānāḥ /
ṚV, 7, 104, 3.1 indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam /
ṚV, 8, 2, 4.2 antar devān martyāṃś ca //
ṚV, 8, 29, 2.1 yonim eka ā sasāda dyotano 'ntar deveṣu medhiraḥ //
ṚV, 8, 29, 3.1 vāśīm eko bibharti hasta āyasīm antar deveṣu nidhruviḥ //
ṚV, 8, 39, 1.2 agnir devāṁ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṃ nabhantām anyake same //
ṚV, 8, 48, 2.1 antaś ca prāgā aditir bhavāsy avayātā haraso daivyasya /
ṚV, 8, 68, 18.1 aiṣu cetad vṛṣaṇvaty antar ṛjreṣv aruṣī /
ṚV, 8, 72, 3.1 antar icchanti taṃ jane rudram paro manīṣayā /
ṚV, 8, 100, 9.1 samudre antaḥ śayata udnā vajro abhīvṛtaḥ /
ṚV, 8, 101, 9.2 antaḥ pavitra upari śrīṇāno 'yaṃ śukro ayāmi te //
ṚV, 8, 101, 13.2 citreva praty adarśy āyaty antar daśasu bāhuṣu //
ṚV, 8, 101, 14.2 bṛhaddha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśa //
ṚV, 9, 12, 5.1 yaḥ somaḥ kalaśeṣv āṃ antaḥ pavitra āhitaḥ /
ṚV, 9, 12, 7.1 nityastotro vanaspatir dhīnām antaḥ sabardughaḥ /
ṚV, 9, 15, 3.1 eṣa hito vi nīyate 'ntaḥ śubhrāvatā pathā /
ṚV, 9, 67, 23.1 yat te pavitram arciṣy agne vitatam antar ā /
ṚV, 9, 69, 2.1 upo matiḥ pṛcyate sicyate madhu mandrājanī codate antar āsani /
ṚV, 9, 70, 5.1 sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ /
ṚV, 9, 72, 7.1 nābhā pṛthivyā dharuṇo maho divo 'pām ūrmau sindhuṣv antar ukṣitaḥ /
ṚV, 9, 73, 8.1 ṛtasya gopā na dabhāya sukratus trī ṣa pavitrā hṛdy antar ā dadhe /
ṚV, 9, 78, 3.1 samudriyā apsaraso manīṣiṇam āsīnā antar abhi somam akṣaran /
ṚV, 9, 82, 4.2 antar vāṇīṣu pra carā su jīvase 'nindyo vṛjane soma jāgṛhi //
ṚV, 9, 86, 4.2 prāntar ṛṣaya sthāvirīr asṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasaḥ //
ṚV, 9, 86, 42.2 dvā janā yātayann antar īyate narā ca śaṃsaṃ daivyaṃ ca dhartari //
ṚV, 9, 87, 8.1 eṣā yayau paramād antar adreḥ kūcit satīr ūrve gā viveda /
ṚV, 9, 89, 5.1 catasra īṃ ghṛtaduhaḥ sacante samāne antar dharuṇe niṣattāḥ /
ṚV, 9, 96, 7.2 antaḥ paśyan vṛjanemāvarāṇy ā tiṣṭhati vṛṣabho goṣu jānan //
ṚV, 9, 107, 1.2 dadhanvāṁ yo naryo apsv antar ā suṣāva somam adribhiḥ //
ṚV, 9, 108, 6.1 ya usriyā apyā antar aśmano nir gā akṛntad ojasā /
ṚV, 10, 4, 2.2 dūto devānām asi martyānām antar mahāṃś carasi rocanena //
ṚV, 10, 5, 5.2 antar yeme antarikṣe purājā icchan vavrim avidat pūṣaṇasya //
ṚV, 10, 8, 7.1 asya tritaḥ kratunā vavre antar icchan dhītim pitur evaiḥ parasya /
ṚV, 10, 9, 6.1 apsu me somo abravīd antar viśvāni bheṣajā /
ṚV, 10, 18, 4.2 śataṃ jīvantu śaradaḥ purūcīr antar mṛtyuṃ dadhatām parvatena //
ṚV, 10, 27, 9.1 saṃ yad vayaṃ yavasādo janānām ahaṃ yavāda urvajre antaḥ /
ṚV, 10, 27, 17.2 dvā dhanum bṛhatīm apsv antaḥ pavitravantā carataḥ punantā //
ṚV, 10, 30, 4.1 yo anidhmo dīdayad apsv antar yaṃ viprāsa īḍate adhvareṣu /
ṚV, 10, 39, 13.2 vṛkasya cid vartikām antar āsyād yuvaṃ śacībhir grasitām amuñcatam //
ṚV, 10, 42, 8.1 pra yam antar vṛṣasavāso agman tīvrāḥ somā bahulāntāsa indram /
ṚV, 10, 45, 3.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan /
ṚV, 10, 45, 4.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
ṚV, 10, 46, 6.1 ni pastyāsu trita stabhūyan parivīto yonau sīdad antaḥ /
ṚV, 10, 48, 10.1 pra nemasmin dadṛśe somo antar gopā nemam āvir asthā kṛṇoti /
ṚV, 10, 48, 10.2 sa tigmaśṛṅgaṃ vṛṣabhaṃ yuyutsan druhas tasthau bahule baddho antaḥ //
ṚV, 10, 54, 6.1 yo adadhāj jyotiṣi jyotir antar yo asṛjan madhunā sam madhūni /
ṚV, 10, 57, 1.2 mānta sthur no arātayaḥ //
ṚV, 10, 61, 1.1 idam itthā raudraṃ gūrtavacā brahma kratvā śacyām antar ājau /
ṚV, 10, 79, 3.2 sasaṃ na pakvam avidacchucantaṃ ririhvāṃsaṃ ripa upasthe antaḥ //
ṚV, 10, 80, 3.2 agnir atriṃ gharma uruṣyad antar agnir nṛmedham prajayāsṛjat sam //
ṚV, 10, 86, 15.1 vṛṣabho na tigmaśṛṅgo 'ntar yūtheṣu roruvat /
ṚV, 10, 101, 11.1 ubhe dhurau vahnir āpibdamāno 'ntar yoneva carati dvijāniḥ /
ṚV, 10, 102, 3.1 antar yaccha jighāṃsato vajram indrābhidāsataḥ /
ṚV, 10, 106, 11.2 yaśo na pakvam madhu goṣv antar ā bhūtāṃśo aśvinoḥ kāmam aprāḥ //
ṚV, 10, 124, 4.1 bahvīḥ samā akaram antar asminn indraṃ vṛṇānaḥ pitaraṃ jahāmi /
ṚV, 10, 125, 7.1 ahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre /
ṚV, 10, 162, 4.2 yoniṃ yo antar āreḍhi tam ito nāśayāmasi //
ṚV, 10, 173, 1.1 ā tvāhārṣam antar edhi dhruvas tiṣṭhāvicācaliḥ /
ṚV, 10, 177, 1.2 samudre antaḥ kavayo vi cakṣate marīcīnām padam icchanti vedhasaḥ //
ṚV, 10, 177, 2.1 pataṅgo vācam manasā bibharti tāṃ gandharvo 'vadad garbhe antaḥ /
ṚV, 10, 177, 3.2 sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ //
ṚV, 10, 183, 3.1 ahaṃ garbham adadhām oṣadhīṣv ahaṃ viśveṣu bhuvaneṣv antaḥ /
ṚV, 10, 189, 2.1 antaś carati rocanāsya prāṇād apānatī /
Ṛgvedakhilāni
ṚVKh, 4, 4, 3.2 vidmā te nāma paramaṃ guhā yat samudre antar nihitāpi nāsi //
ṚVKh, 4, 5, 35.2 tatas tathā tvā nudatu yo 'yam antar mayi śritaḥ //
ṚVKh, 4, 11, 2.2 yad apūrvaṃ yakṣam antaḥ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 3.1 yat prajñānam uta ceto dhṛtiś ca yaj jyotir antar amṛtaṃ prajāsu /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 12.1 yasya vā etā bahiṣpavamāne vigīyāntarājyeṣu saṃgāyanti tasya vai dhuro vigītās tasya saṃgītāḥ //
Arthaśāstra
ArthaŚ, 1, 21, 17.1 ātodyāni caiṣām antastiṣṭheyuḥ aśvarathadvipālaṃkārāśca //
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 2, 9, 33.1 matsyā yathāntaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ /
ArthaŚ, 2, 12, 2.1 parvatānām abhijñātoddeśānāṃ bilaguhopatyakālayanagūḍhakhāteṣvantaḥ prasyandino jambūcūtatālaphalapakvaharidrābhedaguḍaharitālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadhiparyantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ //
ArthaŚ, 2, 13, 26.1 tāpo bahirantaśca samaḥ kiñjalkavarṇaḥ kuraṇḍakapuṣpavarṇo vā śreṣṭhaḥ //
ArthaŚ, 2, 17, 17.1 bahir antaśca karmāntā vibhaktāḥ sārvabhāṇḍikāḥ /
ArthaŚ, 2, 25, 33.1 tāsāṃ moraṭāpalāśapattūrameṣaśṛṅgīkarañjakṣīravṛkṣakaṣāyabhāvitaṃ dagdhakaṭaśarkarācūrṇaṃ lodhracitrakavilaṅgapāṭhāmustākaliṅgayavadāruharidrendīvaraśatapuṣpāpāmārgasaptaparṇanimbāsphotakalkārdhayuktam antarnakho muṣṭiḥ kumbhīṃ rājapeyāṃ prasādayati //
ArthaŚ, 4, 6, 21.2 kuryān nāgarikaścāntardurge nirdiṣṭahetubhiḥ //
ArthaŚ, 4, 11, 2.1 saptarātrasyāntarmṛte śuddhavadhaḥ pakṣasyāntar uttamo māsasyāntaḥ pañcaśataḥ samutthānavyayaśca //
ArthaŚ, 4, 11, 2.1 saptarātrasyāntarmṛte śuddhavadhaḥ pakṣasyāntar uttamo māsasyāntaḥ pañcaśataḥ samutthānavyayaśca //
ArthaŚ, 4, 11, 2.1 saptarātrasyāntarmṛte śuddhavadhaḥ pakṣasyāntar uttamo māsasyāntaḥ pañcaśataḥ samutthānavyayaśca //
ArthaŚ, 4, 13, 7.1 grāmeṣvantaḥ sārthikā jñātasārā vaseyuḥ //
ArthaŚ, 14, 3, 83.1 dagdhān vṛṣamūtreṇa peṣayitvā navakumbham antarlepayet //
Avadānaśataka
AvŚat, 3, 4.5 tena tīkṣṇaniśitabuddhitayā antargṛhasthenaiva śāstrāṇy adhītāni //
AvŚat, 3, 7.10 athāsya mātāpitarāv antarjanaś cādṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayam āpannāḥ //
AvŚat, 3, 8.8 tataḥ siddhayānapātreṇa mahāratnasaṃgrahaṃ kṛtvā bhagavān antarniveśane saśrāvakasaṃgho bhojitaḥ /
AvŚat, 4, 5.1 atha tena sārthavāhena bhagavān saśrāvakasaṃgho 'ntarniveśane bhaktenopanimantritaḥ /
Aṣṭasāhasrikā
ASāh, 2, 19.2 tatkasya hetoḥ na hi sattvasyānto vā madhyaṃ vā paryavasānaṃ vopalabhyate /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 65.0 antar aparigrahe //
Aṣṭādhyāyī, 3, 2, 66.0 havye 'nantaḥpādam //
Aṣṭādhyāyī, 4, 3, 60.0 antaḥpūrvapadāṭ ṭhañ //
Aṣṭādhyāyī, 5, 4, 117.0 antarbahirbhyāṃ ca lomnaḥ //
Aṣṭādhyāyī, 6, 1, 115.0 prakṛtyā 'ntaḥpādam avyapare //
Aṣṭādhyāyī, 6, 3, 97.0 dvyantarupasargebhyo 'pa īt //
Aṣṭādhyāyī, 8, 3, 103.0 yuṣmattattatakṣuḥṣv antaḥpādam //
Aṣṭādhyāyī, 8, 4, 5.0 pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapīyūkṣābhyo 'sañjñāyām api //
Carakasaṃhitā
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 55.1 śarīradoṣaprakope khalu śarīramevāśritya prāyaśastrividham auṣadhamicchanti antaḥparimārjanaṃ bahiḥparimārjanaṃ śastrapraṇidhānaṃ ceti /
Ca, Sū., 11, 55.2 tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti //
Ca, Sū., 11, 55.2 tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 59.2 deśe nivāte śaste ca kuryādantaḥsumārjitam //
Ca, Sū., 14, 61.2 śayanāntaḥpramāṇena śayyāmupari tatra ca //
Ca, Sū., 17, 93.1 antaḥśarīre māṃsāsṛgāviśanti yadā malāḥ /
Ca, Sū., 18, 22.1 yasya śleṣmā prakupitastiṣṭhatyantargale sthiraḥ /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 4, 19.2 prārthanāsaṃdhāraṇāddhi vāyuḥ prakupito 'ntaḥśarīramanucaran garbhasyāpadyamānasya vināśaṃ vairūpyaṃ vā kuryāt //
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 41.13 aparāṃ hi vātamūtrapurīṣāṇyanyāni cāntarbahirmārgāṇi sajanti //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 2, 7.1 āmalakasahasraṃ pippalīsahasrasamprayuktaṃ palāśataruṇakṣārodakottaraṃ tiṣṭhet tadanugatakṣārodakam anātapaśuṣkam anasthi cūrṇīkṛtaṃ caturguṇābhyāṃ madhusarpirbhyāṃ saṃnīya śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ ṣaṇmāsān sthāpayedantarbhūmeḥ /
Ca, Cik., 2, 13.2 pūrvaṃ daśabhallātakānyāpothyāṣṭaguṇenāmbhasā sādhu sādhayet teṣāṃ rasamaṣṭabhāgāvaśeṣaṃ pūtaṃ sapayaskaṃ pibet sarpiṣāntar mukham abhyajya /
Ca, Cik., 3, 78.1 antardāhaḥ satṛṇmohaḥ saglāniḥ sṛṣṭaviṭkatā /
Ca, Cik., 3, 81.2 marmacchedo bahiḥ śaityaṃ dāho 'ntaścaiva majjage //
Ca, Cik., 5, 45.1 antarbhāgasya cāpyetat pacyamānasya lakṣaṇam /
Garbhopaniṣat
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
Lalitavistara
LalVis, 7, 68.1 caturṇāṃ ca dvīpakoṭīśatasahasrāṇāṃ madhye pṛthivīpradeśe aśvatthayaṣṭiḥ prādurabhūdantardvīpe ca candanavanaṃ prādurbabhūva bodhisattvasya paribhogārthaṃ bodhisattvasyaivānubhāvena /
LalVis, 12, 90.1 tatra khalvapi gopā śākyakanyā na kaṃcid dṛṣṭvā vadanaṃ chādayati sma śvaśrūṃ vā śvaśuraṃ vāntarjanaṃ vā /
LalVis, 12, 90.3 tato gopā śākyakanyā etāṃ prakṛtiṃ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata //
Mahābhārata
MBh, 1, 5, 23.1 tvam agne sarvabhūtānām antaścarasi nityadā /
MBh, 1, 19, 11.2 varāharūpiṇā cāntarvikṣobhitajalāvilam //
MBh, 1, 25, 17.2 tvam apyantarjalacaraḥ kacchapaḥ sambhaviṣyasi //
MBh, 1, 25, 21.1 tasya bṛṃhitaśabdena kūrmo 'pyantarjaleśayaḥ /
MBh, 1, 66, 7.9 pādair jalaravaṃ kṛtvā antardvīpe kuṭīṃ gataḥ /
MBh, 1, 137, 10.3 antarhṛṣṭamanāścāsau bahirduḥkhasamākulaḥ /
MBh, 1, 137, 10.4 antaḥ śīto bahiścoṣṇo grīṣme 'gādhahrado yathā //
MBh, 1, 202, 8.1 antarbhūmigatān nāgāñ jitvā tau ca mahāsurau /
MBh, 1, 206, 13.2 antarjale mahārāja ulūpyā kāmayānayā /
MBh, 1, 208, 9.1 atha taṃ puruṣavyāghram antarjalacaro mahān /
MBh, 1, 212, 1.194 itaścaturthe tvahani antardvīpaṃ tu gamyatām /
MBh, 1, 212, 1.198 tataḥ sarvadaśārhāṇām antardvīpe tu bhārata /
MBh, 1, 212, 1.237 antardvīpaṃ gato bhadre putraiḥ pautraiḥ sabāndhavaiḥ /
MBh, 1, 212, 1.314 yādavāḥ pārtham āmantrya antardvīpaṃ gatāstadā /
MBh, 1, 212, 1.321 evam uktvā pracakrāma antardvīpaṃ janārdanaḥ /
MBh, 2, 9, 2.1 antaḥsalilam āsthāya vihitā viśvakarmaṇā /
MBh, 2, 62, 17.1 nūnam antaḥ kulasyāsya bhavitā nacirād iva /
MBh, 2, 66, 36.2 antaḥ kāmaṃ kulasyāstu na śakṣyāmi nivāritum //
MBh, 3, 2, 36.1 anādyantā tu sā tṛṣṇā antardehagatā nṛṇām /
MBh, 3, 75, 9.1 candramāḥ sarvabhūtānām antaś carati sākṣivat /
MBh, 3, 169, 8.1 antarbhūmigatāś cānye hayānāṃ caraṇānyatha /
MBh, 3, 169, 17.1 antarbhūmau tu ye 'gṛhṇan dānavā rathavājinaḥ /
MBh, 3, 169, 31.2 bhavitāntas tvam evaiṣāṃ dehenānyena vṛtrahan //
MBh, 3, 170, 24.1 antarbhūmau nipatitaṃ punar ūrdhvaṃ pratiṣṭhate /
MBh, 3, 172, 10.1 antarbhūmigatā ye ca prāṇino janamejaya /
MBh, 3, 186, 110.1 antaḥ śarīre tasyāhaṃ varṣāṇām adhikaṃ śatam /
MBh, 3, 186, 125.2 drutam antaḥ śarīre te satataṃ paridhāvataḥ //
MBh, 3, 193, 17.1 antarbhūmigato rājan vasatyamitavikramaḥ /
MBh, 3, 195, 8.1 antarbhūmigatas tatra vālukāntarhitas tadā /
MBh, 3, 275, 23.1 antaścarati bhūtānāṃ mātariśvā sadāgatiḥ /
MBh, 3, 275, 27.2 aham antaḥśarīrastho bhūtānāṃ raghunandana /
MBh, 4, 6, 15.2 paśyestvam antaśca bahiśca sarvadā kṛtaṃ ca te dvāram apāvṛtaṃ mayā //
MBh, 4, 13, 20.1 antarmahīṃ vā yadi vordhvam utpateḥ samudrapāraṃ yadi vā pradhāvasi /
MBh, 5, 16, 1.3 tvam antaḥ sarvabhūtānāṃ gūḍhaścarasi sākṣivat //
MBh, 5, 24, 4.1 na cānujānāti bhṛśaṃ ca tapyate śocatyantaḥ sthaviro 'jātaśatro /
MBh, 5, 33, 24.1 niścitya yaḥ prakramate nāntar vasati karmaṇaḥ /
MBh, 5, 96, 9.1 nāradaḥ sarvabhūtānām antarbhūminivāsinām /
MBh, 6, 7, 10.2 ūrdhvam antaśca tiryak ca lokān āvṛtya tiṣṭhati //
MBh, 6, BhaGī 5, 24.1 yo 'ntaḥsukho 'ntarārāmastathāntarjyotireva yaḥ /
MBh, 6, BhaGī 5, 24.1 yo 'ntaḥsukho 'ntarārāmastathāntarjyotireva yaḥ /
MBh, 6, BhaGī 8, 22.2 yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam //
MBh, 6, BhaGī 13, 15.1 bahirantaśca bhūtānāmacaraṃ carameva ca /
MBh, 6, BhaGī 17, 6.2 māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān //
MBh, 7, 6, 23.2 antarnādena ghoreṇa vasudhā samakampata //
MBh, 7, 57, 68.2 nāgam antarjale ghoraṃ dadṛśāte 'rjunācyutau //
MBh, 7, 172, 11.1 antarbhede ca saṃjāte duḥkhaṃ saṃsmṛtya ca prabho /
MBh, 8, 30, 11.1 pañcānāṃ sindhuṣaṣṭhānāṃ nadīnāṃ ye 'ntar āśritāḥ /
MBh, 9, 31, 35.3 antarjalāt samuttasthau nāgendra iva niḥśvasan //
MBh, 9, 38, 17.3 tacchiraścaraṇaṃ muktvā papātāntarjale tadā //
MBh, 9, 57, 52.2 antarbhūmigataścaiva tava putre nipātite //
MBh, 11, 23, 41.1 sāmabhistribhir antaḥsthair anuśaṃsanti cāpare /
MBh, 11, 26, 17.1 ye tatra nihatā rājann antar āyodhanaṃ prati /
MBh, 12, 12, 33.1 antar bahiśca yat kiṃcinmanovyāsaṅgakārakam /
MBh, 12, 68, 20.1 antaścākāśam eva syāl loko 'yaṃ dasyusādbhavet /
MBh, 12, 83, 50.2 antaḥsarpa ivāgāre vīrapatnyā ivālaye /
MBh, 12, 121, 27.1 antaścādiśca madhyaṃ ca kṛtyānāṃ ca prapañcanam /
MBh, 12, 146, 11.1 antarmṛtyur aśuddhātmā pāpam evānucintayan /
MBh, 12, 152, 16.2 antaḥkṣurā vāṅmadhurāḥ kūpāśchannāstṛṇair iva /
MBh, 12, 202, 14.2 antarbhūmigatā ghorā nivasanti sahasraśaḥ /
MBh, 12, 202, 15.2 antarbhūmiṃ sampraviśya jagāma ditijān prati //
MBh, 12, 210, 33.1 bisatantur yathaivāyam antaḥsthaḥ sarvato bise /
MBh, 12, 229, 23.1 antaḥsthaṃ ca bahiṣṭhaṃ ca ye ''dhiyajñādhidaivatam /
MBh, 12, 231, 27.1 sarve 'ntaḥsthā ime lokā bāhyam eṣāṃ na kiṃcana /
MBh, 12, 231, 30.2 tad antaḥ sarvabhūtānāṃ dhruvaṃ tiṣṭhanna dṛśyate //
MBh, 12, 242, 9.2 anyo hyatrāntar ātmāsti yaḥ sarvam anupaśyati //
MBh, 12, 249, 13.3 tejastat svaṃ nijagrāha punar evāntar ātmanā //
MBh, 12, 278, 22.2 purā so 'ntarjalagataḥ sthāṇubhūto mahāvrataḥ /
MBh, 12, 294, 22.2 tadantaḥ sarvabhūteṣu dhruvaṃ tiṣṭhanna dṛśyate //
MBh, 12, 315, 38.2 antardeheṣu codānaṃ yaṃ vadanti maharṣayaḥ //
MBh, 12, 317, 21.1 anto nāsti pipāsāyāstuṣṭistu paramaṃ sukham /
MBh, 12, 323, 56.1 antarbhūmigataścaiva satataṃ dharmavatsalaḥ /
MBh, 12, 335, 51.2 babhūvāntarmahībhūtaḥ sarvabhūtaguṇoditaḥ //
MBh, 12, 351, 3.1 ṛcaścānena vipreṇa saṃhitāntarabhiṣṭutāḥ /
MBh, 13, 50, 9.1 antarjale sa suṣvāpa kāṣṭhabhūto mahāmuniḥ /
MBh, 13, 62, 47.1 anekaśatabhaumāni sāntarjalavanāni ca /
MBh, 13, 70, 22.2 anekaśatabhaumāni sāntarjalavanāni ca //
MBh, 13, 70, 35.2 antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaudakāśca //
MBh, 13, 72, 39.1 antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaukajāśca /
MBh, 13, 100, 12.3 marudbhyo devatābhyaśca balim antargṛhe haret //
MBh, 14, 20, 24.2 antarvāsam uṣitvā ca jāyante svāsu yoniṣu /
MBh, 14, 27, 16.2 jñānāśrayaṃ tṛptitoyam antaḥkṣetrajñabhāskaram //
MBh, 15, 38, 14.1 tato 'ham antarbhavane pitur vṛttāntarakṣiṇī /
MBh, 15, 40, 6.1 tataḥ sutumulaḥ śabdo jalāntar janamejaya /
Manusmṛti
ManuS, 4, 126.2 antarāgamane vidyād anadhyāyam aharniśam //
ManuS, 5, 79.1 antardaśāhe syātāṃ cet punar maraṇajanmanī /
ManuS, 5, 141.2 na śmaśrūṇi gatāny āsyaṃ na dantāntaradhiṣṭhitam //
ManuS, 7, 62.2 śucīn ākarakarmānte bhīrūn antarniveśane //
ManuS, 8, 79.1 sabhāntaḥ sākṣiṇaḥ prāptān arthipratyarthisaṃnidhau /
ManuS, 8, 222.2 so 'ntar daśāhāt tad dravyaṃ dadyāc caivādadīta vā //
Nyāyasūtra
NyāSū, 3, 2, 26.0 nāntaḥśarīravṛttitvāt manasaḥ //
NyāSū, 4, 2, 20.0 antarbahiśca kāryadravyasya kāraṇāntaravacanād akārye tadabhāvaḥ //
Rāmāyaṇa
Rām, Bā, 31, 16.1 antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama /
Rām, Ki, 27, 11.2 antaḥstanitanirghoṣaṃ savedanam ivāmbaram //
Rām, Yu, 11, 52.2 antaḥ svabhāvair gītaistair naipuṇyaṃ paśyatā bhṛśam //
Rām, Yu, 71, 5.2 antarduḥkhena dīnātmā kim etad iti so 'bravīt //
Rām, Yu, 116, 6.1 yathā ca ropito vṛkṣo jātaś cāntarniveśane /
Rām, Utt, 25, 26.2 yajñapravṛtte putre te mayi cāntarjaloṣite //
Saundarānanda
SaundĀ, 4, 15.1 sā tena ceṣṭālalitena bhartuḥ śāṭhyena cāntarmanasā jahāsa /
SaundĀ, 5, 8.1 prāsādasaṃstho bhagavantamantaḥpraviṣṭam aśrauṣam anugrahāya /
SaundĀ, 5, 33.2 dhṛṣṭaṃ girāntarhṛdayena sīdaṃstatheti nandaḥ sugataṃ babhāṣe //
SaundĀ, 5, 35.1 nandaṃ tato 'ntarmanasā rudantamehīti vaidehamunirjagāda /
SaundĀ, 6, 33.2 śokāgnināntarhṛdi dahyamānā vibhrāntacitteva tadā babhūva //
SaundĀ, 7, 12.2 kāmāgnināntarhṛdi dahyamāno vihāya dhairyaṃ vilalāpa tattat //
SaundĀ, 10, 49.1 athāpsaraḥsveva niviṣṭadṛṣṭī rāgāgnināntarhṛdaye pradīptaḥ /
SaundĀ, 11, 61.1 antarjālagatāḥ pramattamanaso mīnāstaḍāge yathā jānanti vyasanaṃ na rodhajanitaṃ svasthāścarantyambhasi /
SaundĀ, 11, 61.2 antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino manyante śivamacyutaṃ dhruvamiti svaṃ sthānamāvartakam //
SaundĀ, 12, 33.1 antarbhūmigataṃ hyambhaḥ śraddadhāti naro yadā /
SaundĀ, 16, 11.2 āpo yathāntarvasudhāśayāśca duḥkhaṃ tathā cittaśarīrayoniḥ //
SaundĀ, 17, 22.2 antaḥkṣitisthaṃ khananādivāmbho lokottaraṃ vartma durāpamāpa //
SaundĀ, 17, 39.1 dveṣāyudhaṃ krodhavikīrṇabāṇaṃ vyāpādamantaḥprasavaṃ sapatnam /
Śira'upaniṣad
ŚiraUpan, 1, 36.1 eko ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbha antaḥ /
ŚiraUpan, 1, 40.1 yo 'gnau rudro yo 'psv antar ya oṣadhīr vīrudha āviveśa /
ŚiraUpan, 1, 40.3 yo rudro 'gnau yo rudro 'psv antar yo rudra oṣadhīr vīrudha āviveśa /
Śvetāśvataropaniṣad
ŚvetU, 2, 16.1 eṣa ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ /
Abhidharmakośa
AbhidhKo, 5, 2.2 antarmukhatvāttanmokṣasaṃjñāvyāvṛttaye kṛtaḥ //
Amarakośa
AKośa, 1, 267.1 dvīpo 'striyāmantarīpaṃ yadantarvāriṇastaṭam /
AKośa, 2, 24.1 bhittiḥ strī kuḍyameḍūkaṃ yadantarnyastakīkasam /
AKośa, 2, 583.1 anto nāśo dvayor mṛtyur maraṇaṃ nidhano 'striyām /
Amaruśataka
AmaruŚ, 1, 37.2 na śaknotyākhyātuṃ smitamukhasakhīdattanayanā hriyā tāmyatyantaḥ prathamaparihāse navavadhūḥ //
AmaruŚ, 1, 49.1 pītastuṣārakiraṇo madhunaiva sārdham antaḥ praviśya caṣake pratibimbavartī /
AmaruŚ, 1, 59.2 antaḥpuṣpasugandhirārdrakavarī sarvāṅgalagnāmbaraṃ romāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhvāgame //
AmaruŚ, 1, 82.2 na dṛṣṭeḥ śaithilyaṃ milana iti ceto dahati me nigūḍhāntaḥkopāt kaṭhinahṛdaye saṃvṛtiriyam //
AmaruŚ, 1, 91.1 tanvaṅgyā gurusannidhau nayanajaṃ yad vāri saṃstambhitaṃ tenāntargalitena manmathaśikhī sikto'nuṣaṅgodbhavaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 38.1 tathā catvaracaityāntaścatuṣpathasurālayān /
AHS, Sū., 12, 46.1 antaḥ koṣṭho mahāsrota āmapakvāśayāśrayaḥ /
AHS, Sū., 12, 47.1 antarbhāgaṃ ca śophārśogulmavisarpavidradhi /
AHS, Sū., 15, 22.2 āḍhyavātaṃ śiraḥśūlaṃ gulmaṃ cāntaḥ savidradhim //
AHS, Sū., 15, 46.2 pāne nasye 'nvāsane 'ntar bahir vā lepābhyaṅgair ghnanti rogān sukṛcchrān //
AHS, Sū., 17, 12.1 nivāte 'ntarbahiḥsnigdho jīrṇānnaḥ svedam ācaret /
AHS, Sū., 23, 26.1 athānumīlayan dṛṣṭim antaḥ saṃcārayecchanaiḥ /
AHS, Sū., 25, 13.1 daśāṅgulārdhanāhāntaḥkaṇṭhaśalyāvalokinī /
AHS, Sū., 25, 27.2 catustryaṅgulavṛttāsyo dīpto 'ntaḥ śleṣmaraktahṛt //
AHS, Sū., 26, 5.1 maṇḍalāgraṃ phale teṣāṃ tarjanyantarnakhākṛti /
AHS, Sū., 27, 22.1 kandharāyāṃ parikṣipya nyasyāntar vāmatarjanīm /
AHS, Sū., 27, 22.2 eṣo 'ntarmukhavarjyānāṃ sirāṇāṃ yantraṇe vidhiḥ //
AHS, Sū., 29, 12.2 tiṣṭhann antaḥ punaḥ pūyaḥ sirāsnāyvasṛgāmiṣam //
AHS, Sū., 29, 47.2 vraṇaṃ viśodhayecchīghraṃ sthitā hyantar vikeśikā //
AHS, Sū., 29, 77.2 na cainaṃ tvaramāṇo 'ntaḥ sadoṣam uparohayet //
AHS, Sū., 30, 44.2 antaḥśalyāsṛjo bhinnakoṣṭhān bhūrivraṇāturān //
AHS, Śār., 1, 42.2 oṣadhīr jīvanīyāśca bāhyāntarupayojayet //
AHS, Śār., 2, 1.4 puṣpe dṛṣṭe 'thavā śūle bāhyāntaḥ snigdhaśītalam //
AHS, Śār., 2, 23.1 mṛte 'ntarudaraṃ śītaṃ stabdhaṃ dhmātaṃ bhṛśavyatham /
AHS, Śār., 2, 25.1 guḍaṃ kiṇvaṃ salavaṇaṃ tathāntaḥ pūrayen muhuḥ /
AHS, Śār., 3, 41.2 jīvitāyatanāny antaḥ srotāṃsy āhus trayodaśa //
AHS, Śār., 4, 30.2 antargalasthitau vedhād gandhavijñānahāriṇau //
AHS, Śār., 5, 112.2 antarvaktrāḥ kiṇābhāśca visphoṭā dehanāśanāḥ //
AHS, Nidānasthāna, 2, 46.2 śārīro mānasaḥ saumyas tīkṣṇo 'ntarbahirāśrayaḥ //
AHS, Nidānasthāna, 2, 49.1 jvare 'dhikaṃ vikārāḥ syurantaḥ kṣobho malagrahaḥ /
AHS, Nidānasthāna, 3, 28.1 urasyantaḥkṣate vāyuḥ pittenānugato balī /
AHS, Nidānasthāna, 7, 4.2 valyaḥ pravāhiṇī tāsām antar madhye visarjanī //
AHS, Nidānasthāna, 7, 8.2 antarmukhāni pāṇḍūni dāruṇopadravāṇi ca //
AHS, Nidānasthāna, 9, 31.1 antar vastimukhe vṛttaḥ sthiro 'lpaḥ sahasā bhavet /
AHS, Nidānasthāna, 11, 2.2 yaḥ śopho bahirantar vā mahāmūlo mahārujaḥ //
AHS, Nidānasthāna, 11, 18.2 pakvo hṛnnābhivastistho bhinno 'ntar bahireva vā //
AHS, Nidānasthāna, 11, 19.1 pakvaścāntaḥ sravan vaktrāt kṣīṇasyopadravānvitaḥ /
AHS, Nidānasthāna, 11, 30.3 prapīḍito 'ntaḥ svanavān prayāti pradhmāpayann eti punaśca muktaḥ //
AHS, Nidānasthāna, 13, 43.2 tryadhiṣṭhānaṃ ca taṃ prāhur bāhyāntarubhayāśrayāt //
AHS, Nidānasthāna, 13, 45.1 dehe śīghraṃ visarpanti te 'ntarantaḥsthitā bahiḥ /
AHS, Nidānasthāna, 13, 45.1 dehe śīghraṃ visarpanti te 'ntarantaḥsthitā bahiḥ /
AHS, Nidānasthāna, 14, 4.2 prapadya dhātūn vyāpyāntaḥ sarvān saṃkledya cāvahet //
AHS, Nidānasthāna, 14, 21.2 sidhmaṃ rūkṣaṃ bahiḥ snigdham antar ghṛṣṭaṃ rajaḥ kiret //
AHS, Nidānasthāna, 14, 45.2 kuṣṭhaikahetavo 'ntarjāḥ śleṣmajās teṣu cādhikam //
AHS, Nidānasthāna, 15, 23.1 antar dhanurivāṅgaṃ ca vegaiḥ stambhaṃ ca netrayoḥ /
AHS, Nidānasthāna, 15, 49.1 sakthyasthīni prapūryāntaḥ śleṣmaṇā stimitena tat /
AHS, Nidānasthāna, 16, 11.1 chindann iva caratyantar vakrīkurvaṃśca vegavān /
AHS, Nidānasthāna, 16, 43.2 dāho 'ntarūrjābhraṃśaśca dāho vyāne ca sarvagaḥ //
AHS, Cikitsitasthāna, 2, 50.1 yacca pittajvare proktaṃ bahirantaśca bheṣajam /
AHS, Cikitsitasthāna, 3, 73.1 urasyantaḥkṣate sadyo lākṣāṃ kṣaudrayutāṃ pibet /
AHS, Cikitsitasthāna, 5, 47.2 bahirantarmṛjā cittanirvāṇaṃ hṛdyam auṣadham //
AHS, Cikitsitasthāna, 6, 45.1 kṣatapittajvaroktaṃ ca bāhyāntaḥ parimārjanam /
AHS, Cikitsitasthāna, 6, 60.2 sarvāsu śīto bāhyāntas tathā śamanaśodhanaḥ //
AHS, Cikitsitasthāna, 9, 47.2 ko niṣṭanan prāṇiti koṣṭhaśūlī nāntarbahistailaparo yadi syāt //
AHS, Cikitsitasthāna, 11, 56.2 meḍhrāntaḥ kṣīrivṛkṣāmbu mūtrasaṃśuddhaye tataḥ //
AHS, Cikitsitasthāna, 12, 33.2 yaccānyacchleṣmamedoghnaṃ bahirantaśca taddhitam //
AHS, Cikitsitasthāna, 13, 20.2 antarbhāgasya cāpyetaccihnaṃ pakvasya vidradheḥ //
AHS, Cikitsitasthāna, 14, 105.1 ghaṭasyāntaḥ pacet pakvam agnivarṇe ghaṭe ca tam /
AHS, Cikitsitasthāna, 18, 10.1 nirhṛte 'sre viśuddhe 'ntardoṣe tvaṅmāṃsasaṃdhige /
AHS, Cikitsitasthāna, 18, 35.1 praklinne dāhapākābhyāṃ bāhyāntar vraṇavat kriyā /
AHS, Cikitsitasthāna, 19, 54.1 iti doṣe vijite 'ntastvaksthe śamanaṃ bahiḥ pralepādi hitam /
AHS, Cikitsitasthāna, 19, 91.2 antar bahiḥ prayuktāḥ kṛmikuṣṭhanudaḥ sagomūtrāḥ //
AHS, Kalpasiddhisthāna, 2, 12.1 limped antastrivṛtayā dvidhā kṛtvekṣugaṇḍikām /
AHS, Kalpasiddhisthāna, 3, 29.1 vamato 'ntaḥ praviṣṭāyāṃ jihvāyāṃ kavaḍagrahāḥ /
AHS, Utt., 2, 69.2 tāmro vraṇo 'ntaḥ kaṇḍūmān jāyate bhūryupadravaḥ //
AHS, Utt., 3, 15.2 bahirāyāmanaṃ jihvādaṃśo 'ntaḥkaṇṭhakūjanam //
AHS, Utt., 8, 6.2 kṛṣṇāḥ pittena bahvyo 'ntarvartma kumbhīkabījavat //
AHS, Utt., 8, 13.1 arśo 'dhimāṃsaṃ vartmāntaḥ stabdhaṃ snigdhaṃ sadāharuk /
AHS, Utt., 8, 15.1 doṣair vartma bahiḥ śūnaṃ yad antaḥ sūkṣmakhācitam /
AHS, Utt., 8, 15.2 sasrāvam antarudakaṃ bisābhaṃ bisavartma tat //
AHS, Utt., 8, 18.1 vartmano 'ntaḥ kharā rūkṣāḥ piṭikāḥ sikatopamāḥ /
AHS, Utt., 8, 24.1 vartmāntar māṃsapiṇḍābhaḥ śvayathur grathito 'rujaḥ /
AHS, Utt., 10, 8.1 kanīnasyāntaralajī śopho ruktodadāhavān /
AHS, Utt., 10, 30.2 yasya vā liṅganāśo 'ntaḥ śyāvaṃ yad vā salohitam //
AHS, Utt., 11, 58.2 na hīyate labdhabalā tathāntas tīkṣṇāñjanair dṛk satataṃ prayuktaiḥ //
AHS, Utt., 12, 12.2 dṛṅmaṇḍalaṃ viśatyantar gambhīrā dṛg asau smṛtā //
AHS, Utt., 13, 30.1 yuktaṃ palena yaṣṭyāśca mūṣāntardhmātacūrṇitam /
AHS, Utt., 15, 8.2 antaḥkledo 'śru pītoṣṇaṃ rāgaḥ pītābhadarśanam //
AHS, Utt., 18, 62.2 nāḍībhyām utkṣiped antaḥ sukhocchvāsapravṛttaye //
AHS, Utt., 19, 22.1 raktena nāsā dagdheva bāhyāntaḥsparśanāsahā /
AHS, Utt., 19, 25.1 pittaśleṣmāvaruddho 'ntar nāsāyāṃ śoṣayen marut /
AHS, Utt., 21, 3.1 kruddhāḥ śleṣmolbaṇā doṣāḥ kurvantyantar mukhaṃ gadān /
AHS, Utt., 21, 24.2 dantamāṃse malaiḥ sāsrair bāhyāntaḥ śvayathur guruḥ //
AHS, Utt., 21, 48.1 bāhyāntaḥ śvayathur ghoro galamārgārgalopamaḥ /
AHS, Utt., 21, 58.1 karoti vadanasyāntar vraṇān sarvasaro 'nilaḥ /
AHS, Utt., 21, 62.2 antaḥkapolam āśritya śyāvapāṇḍu kapho 'rbudam //
AHS, Utt., 22, 58.2 athāntarbāhyataḥ svinnāṃ vātarohiṇikāṃ likhet //
AHS, Utt., 22, 80.2 dhāvanaṃ vadanasyāntaścūrṇitairavacūrṇitam //
AHS, Utt., 25, 14.2 tathā sphikpāyumeḍhrauṣṭhapṛṣṭhāntarvaktragaṇḍagaḥ //
AHS, Utt., 25, 16.2 bhagandaro 'ntarvadanastathā kaṭyasthisaṃśritaḥ //
AHS, Utt., 26, 37.1 tatrāntarlohitaṃ śītapādocchvāsakarānanam /
AHS, Utt., 26, 46.1 tathāntrāṇi viśantyantastatkālaṃ pīḍayanti ca /
AHS, Utt., 28, 3.1 pāyor vraṇo 'ntar bāhyo vā duṣṭāsṛṅmāṃsago bhavet /
AHS, Utt., 29, 16.1 sirāsthaṃ śoṇitaṃ doṣaḥ saṃkocyāntaḥ prapīḍya ca /
AHS, Utt., 29, 31.2 antaḥsthitaṃ śalyam anāhṛtaṃ tu karoti nāḍīṃ vahate ca sāsya /
AHS, Utt., 31, 8.1 gātreṣvantaśca vaktrasya dāhajvararujānvitāḥ /
AHS, Utt., 31, 22.2 aṇūkaroti bāhyāntarmārgam asya tataḥ śakṛt //
AHS, Utt., 33, 10.1 antar bahir vā meḍhrasya kaṇḍūlā māṃsakīlakāḥ /
AHS, Utt., 33, 11.2 guhyasya bahirantar vā piṭikāḥ kapharaktajāḥ //
AHS, Utt., 36, 47.1 pracchāyāntarariṣṭāyāṃ māṃsalaṃ tu viśeṣataḥ /
AHS, Utt., 39, 28.2 antar dvihastaṃ gambhīraṃ pūryam āmalakair navaiḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.4 tathā chardyāṃ chardanam atīsāre'nulomanaṃ madātyaye madyapānaṃ tucchadagdhe'gnipratapanaṃ pitte'ntargūḍhe vimārgage vā svedaḥ kaṭvamlalavaṇatīkṣṇoṣṇābhyavahāraśca bahiḥpravartanāya svamārgāpādanāya ca /
ASaṃ, 1, 12, 7.5 śleṣmaṇi cāntarnigūḍhe stabdhe bahiḥ śītopacārastatpīḍitasyoṣmaṇo 'ntaḥpraveśena kaphavilayanāyeti /
ASaṃ, 1, 12, 7.5 śleṣmaṇi cāntarnigūḍhe stabdhe bahiḥ śītopacārastatpīḍitasyoṣmaṇo 'ntaḥpraveśena kaphavilayanāyeti /
ASaṃ, 1, 22, 11.7 ābhyantaro mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayāśrayaḥ koṣṭho'ntariti paryāyāḥ /
ASaṃ, 1, 22, 11.8 tadāśrayā jvarātisārachardyalasakavisūcikāśvāsakāsahidhmānāhodaraplīhādayo 'ntarbhāgāśca śophārśovidradhigulmādayaḥ //
Bhallaṭaśataka
BhallŚ, 1, 16.1 sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā tasmai kātaramohanāya mahaso leśāya mā svasti bhūt /
BhallŚ, 1, 19.2 itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ //
BhallŚ, 1, 24.1 antaśchidrāṇi bhūyāṃsi kaṇṭakā bahavo bahiḥ /
BhallŚ, 1, 48.1 bhidyate 'nupraviśyāntar yo yathārucyupādhinā /
BhallŚ, 1, 56.2 antaḥsāramukhena dhig aho te mārutenāmunā paśyātyantacalena sadma mahatām ākāśam āropitā //
BhallŚ, 1, 75.2 piṇḍaprasāritamukhena time kim etad dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ //
BhallŚ, 1, 77.2 grastaḥ sa kaustubhamaṇīndrasapatnaratnaniryatnagumphanakavaikaṭikerṣyayāntaḥ //
BhallŚ, 1, 91.2 aṅgulyagralaghukriyāpravilayinyādīyamāne śanaiḥ kutroḍḍīyagato mamety anudinaṃ nidrāti nāntaḥśucā //
BhallŚ, 1, 94.2 antaḥ krauryam aho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nirmṛgam //
BhallŚ, 1, 98.2 tasyāntaḥ smitamātrakeṇa janayañjīvāpahāraṃ kṣaṇād bhrātaḥ pratyupakāriṇāṃ dhuri paraṃ vetālalīlāyase //
BhallŚ, 1, 101.2 cirāsīnaṃ tasmiṃś ca phalam api daivāt pariṇataṃ vipāke tūlo 'ntaḥ sapadi marutā so 'py apahṛtaḥ //
Bodhicaryāvatāra
BoCA, 4, 27.2 na jāne kena muhyāmi ko 'trāntar mama tiṣṭhati //
BoCA, 9, 83.1 naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu /
BoCA, 9, 103.2 nāpyantarna bahiścittamanyatrāpi na labhyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 3.1 tamālālambidolāntar vilasantīṃ kumārikām /
BKŚS, 3, 26.1 iti śrutvā praviśyāntar dhyāyan surasamañjarīm /
BKŚS, 3, 41.1 pariṇīya tu mātaṅgīm antar antaḥpurād bahiḥ /
BKŚS, 10, 223.1 dahane 'pi vasann antar na dahaty araṇīṃ sa tu /
BKŚS, 10, 230.2 antaś cākathayat toṣaṃ vikasanmukhapaṅkajā //
BKŚS, 11, 60.1 devyā saha praviśyāntar muhūrtād iva sā tataḥ /
BKŚS, 17, 83.1 bhavadbhir varṇasampannair antaḥsārair idaṃ gṛham /
BKŚS, 18, 230.2 antaḥkakṣāntarasthāya mātulāya nyavedayat //
BKŚS, 18, 233.1 tatrāham upabhuñjānaḥ sāntarduḥkhaṃ mahatsukham /
BKŚS, 18, 488.2 yathā tāsām asṛkklinnaṃ yad antas tad bahir bhavet //
BKŚS, 19, 117.2 svinnakaṇṭakite pāṇau gṛhītvāntaḥ praveśitaḥ //
BKŚS, 20, 262.2 dṛśyante yasya sīmāntāḥ sīramantaḥ sasaṃkaṭāḥ //
BKŚS, 20, 384.1 tatrāpaśyat tataḥ kāntām antargṛham acetanām /
BKŚS, 21, 87.2 antarbhavanam udbhūtaḥ śvāgāraparuṣaśrutiḥ //
BKŚS, 21, 102.2 antarhasitabhugnauṣṭhī vṛddhājñāṃ samapādayat //
BKŚS, 22, 189.1 tatas tatas tayā śrutvā sāntaḥsmitamudāhṛtam /
Daśakumāracarita
DKCar, 1, 3, 4.1 kanyāsāreṇa niyukto mānapālo nāma vīraketumantrī mānadhanaś caturaṅgabalasamanvito 'nyatra racitaśibirastaṃ nijanāthāvamānakhinnamānaso 'ntarbibheda iti //
DKCar, 1, 5, 17.6 yadasminnantaḥpraviśati śuṣyati pārāvāraḥ sati nirgate tadaiva vardhate /
DKCar, 1, 5, 25.7 mālavendro 'pi tadadbhutaṃ manyamānastasmai vāḍavāya pracurataraṃ dhanaṃ dattvā vidyeśvaram idānīṃ sādhaya iti visṛjya svayamantarmandiraṃ jagāma /
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 6, 152.1 indhanānyantaḥsārāṇyambhasā samabhyukṣya praśamitāgnīni kṛṣṇāṅgārīkṛtya tadarthibhyaḥ prāhiṇot //
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
DKCar, 2, 7, 69.0 gāhanānantaraṃ ca salilatale satatagatīnantaḥsaṃcāriṇaḥ saṃnigṛhya yathāśakti śayyā kāryā //
DKCar, 2, 7, 88.0 sthite cārdharātre kṛtayathādiṣṭakriyaḥ sthānasthānaracitarakṣaḥ sa rājā jālikajanānānīya nirākṛtāntaḥśalyaṃ śaṅkāhīnaḥ saraḥsalilaṃ salīlagatiragāhata //
DKCar, 2, 8, 187.0 sa durmatirantaḥprīto bahirduḥkhaṃ darśayandevīmanuneṣyati //
Divyāvadāna
Divyāv, 1, 311.0 sā dārikā tāni praṇītāni praheṇakāni mārge 'ntarbhakṣayitvā teṣāṃ lūhāni upanāmayati //
Divyāv, 1, 481.0 uttareṇa uśīragiriḥ so 'ntaḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 8, 356.0 adrākṣīt supriyo mahāsārthavāho nīlapītalohitāvadātaṃ pānīyam antarjale ca dīpārciṣaḥ paśyati dīpyamānāḥ //
Divyāv, 8, 357.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yatkhalu mahāsārthavāha jānīyāḥ nīlapītalohitāvadātaṃ pānīyaṃ dṛśyate antarjale ca dīpārciṣo dīpyamānāḥ //
Divyāv, 13, 14.1 yadā mahatī saṃvṛttā tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsambandhibāndhavānām antarjanasya ca prītimutpādayati //
Divyāv, 13, 483.1 so 'pareṇa samayena suhṛtsambandhibāndhavaparivṛto 'ntarjanaparivṛtaścodyānabhūmiṃ nirgataḥ //
Divyāv, 16, 9.0 dṛṣṭvā antarjanamāmantrayata eṣa bhadantaḥ sthaviraḥ śāriputra āgacchati āsanamasya prajñāpayateti //
Divyāv, 16, 13.0 dṛṣṭvā ca punastvaritatvaritamantarjanamāmantrayata eṣa bhadanto bhagavānāgacchati āsanamasya prajñāpayateti hṛṣṭamadhurasvareṇa nikūjataḥ //
Divyāv, 16, 16.0 atha bhagavāñśukaśāvakau antarjanaṃ ca dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ //
Divyāv, 16, 17.0 tau cāntarjanasya viharataḥ pramādavihāriṇau biḍālena prāṇinā gṛhītau //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 19, 458.1 sa saṃlakṣayate bahuśo mayā vipaśyī samyaksambuddho 'ntargṛhe upanimantrya bhojitaḥ //
Harivaṃśa
HV, 3, 16.2 antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ //
HV, 9, 53.2 antarbhūmigatas tatra vālukāntarhito mahān //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 1, 34.1 paribhramaṃl lohitacandanocitaḥ padātir antargiri reṇurūṣitaḥ /
Kir, 2, 51.1 aṇur apy upahanti vigrahaḥ prabhum antaḥprakṛtiprakopajaḥ /
Kir, 2, 53.1 laghuvṛttitayā bhidāṃ gataṃ bahir antaś ca nṛpasya maṇḍalam /
Kir, 5, 36.1 nānāratnajyotiṣāṃ saṃnipātaiś channeṣv antaḥsānu vaprāntareṣu /
Kir, 9, 50.1 pāṇipallavavidhūnanam antaḥ sītkṛtāni nayanārdhanimeṣāḥ /
Kir, 17, 27.1 vibhedam antaḥ padavīnirodhaṃ vidhvaṃsanaṃ cāviditaprayogaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 5.1 yad amogham apām antar uptaṃ bījam aja tvayā /
KumSaṃ, 2, 37.2 katham apy ambhasām antar ā niṣpatteḥ pratīkṣate //
KumSaṃ, 3, 48.2 antaścarāṇāṃ marutāṃ nirodhān nivātaniṣkampam iva pradīpam //
KumSaṃ, 3, 58.2 yogāt sa cāntaḥ paramātmasaṃjñaṃ dṛṣṭvā paraṃ jyotir upārarāma //
KumSaṃ, 6, 49.2 toyāntar bhāskarālīva reje muniparamparā //
KumSaṃ, 7, 14.1 dhūpoṣmaṇā tyājitam ārdrabhāvaṃ keśāntam antaḥkusumaṃ tadīyam /
KumSaṃ, 7, 33.1 śaṅkhāntaradyoti vilocanaṃ yad antarniviṣṭāmalapiṅgatāram /
Kāmasūtra
KāSū, 1, 3, 18.2 sahasrāntaḥpunar api svavaśe kurute patim //
KāSū, 2, 3, 4.1 lalāṭālakakapolanayanavakṣaḥstanauṣṭhāntarmukheṣu cumbanam /
KāSū, 2, 5, 1.1 uttarauṣṭham antarmukhaṃ nayanam iti muktvā cumbanavad daśanaradanasthānāni //
KāSū, 2, 7, 15.1 tatrāntarmukhena kūjitaṃ phūtkṛtaṃ ca //
KāSū, 3, 5, 5.1 apratipadyamānāyām antaścāriṇīm anyāṃ kulapramadāṃ pūrvasaṃsṛṣṭāṃ prīyamāṇāṃ copagṛhya tayā saha viṣahyam avakāśam enām anyakāryāpadeśenānāyayet /
KāSū, 5, 6, 9.2 antaścāriṇyāṃ ca paricārikāyāṃ viditārthāyāṃ saktam ātmānaṃ rūpayet /
KāSū, 5, 6, 9.3 tadalābhācca śokam antaḥpraveśinībhiśca dūtīkalpaṃ sakalam ācaret /
Kātyāyanasmṛti
KātySmṛ, 1, 342.1 sabhāntaḥ sākṣiṇaḥ sarvān arthipratyarthisaṃnidhau /
KātySmṛ, 1, 387.1 sabhāntaḥsthais tu vaktavyaṃ sākṣyaṃ nānyatra sākṣibhiḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 26.1 kiṃ padmam antarbhrāntāli kiṃ te lolekṣaṇaṃ mukham /
Kāvyālaṃkāra
KāvyAl, 4, 40.1 antaryodhaśatākīrṇaṃ sālaṅkāyananetṛkam /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.2 svar antar prātar ete antodāttāḥ paṭhyante /
Kūrmapurāṇa
KūPur, 1, 1, 108.2 viveśa cāntarbhavanaṃ devānāṃ ca durāsadam //
KūPur, 1, 7, 4.1 bahirantaścāprakāśaḥ stabdho niḥsaṃjña eva ca /
KūPur, 1, 7, 8.1 te sukhaprītibahulā bahirantaśca nāvṛtāḥ /
KūPur, 1, 7, 8.2 prakāśā bahirantaśca svabhāvād devasaṃjñitāḥ //
KūPur, 1, 10, 61.1 bibhartyaśeṣabhūtāni yo 'ntaścarati sarvadā /
KūPur, 1, 11, 245.2 śayānamantaḥ salile tathaiva nārāyaṇākhyaṃ praṇato 'smi rūpam //
KūPur, 1, 15, 181.2 tvamagniḥ sarvabhūtānāmantaścarasi nityaśaḥ //
KūPur, 1, 41, 30.2 āpūryate parasyāntaḥ satataṃ divasakramāt //
KūPur, 1, 44, 37.2 aśītiyojanāyāmāv arṇavāntarvyavasthitau //
KūPur, 1, 44, 39.2 pūrvapaścāyatāvetau arṇavāntarvyavasthitau //
KūPur, 2, 4, 3.1 ahaṃ hi sarvabhāvānāmantastiṣṭhāmi sarvagaḥ /
KūPur, 2, 5, 21.1 oṅkāramuccārya vilokya devam antaḥ śarīre nihitaṃ guhāyām /
KūPur, 2, 6, 3.2 madhye cāntaḥ sthitaṃ sarvaṃ nāhaṃ sarvatra saṃsthitaḥ //
KūPur, 2, 6, 19.1 yo 'ntastiṣṭhati bhūtānāṃ bahirdevaḥ prabhañjanaḥ /
KūPur, 2, 11, 63.2 tadantaḥ paramaṃ tattvamātmādhāraṃ nirañjanam //
KūPur, 2, 14, 67.1 antaḥ śavagate grāme vṛṣalasya ca sannidhau /
KūPur, 2, 18, 65.1 antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ /
KūPur, 2, 18, 68.2 antarjalagato magno japet triraghamarṣaṇam //
KūPur, 2, 18, 70.2 antarjale trirāvartya sarvapāpaiḥ pramucyate //
KūPur, 2, 29, 13.1 tadantaḥ sarvabhāvānāmīśvaraṃ brahmarūpiṇam /
KūPur, 2, 31, 13.2 yasyāntaḥ sthāni bhūtāni yasmātsarvaṃ pravartate /
KūPur, 2, 31, 58.1 oṅkāramūrtaye tubhyaṃ tadantaḥ saṃsthitāya ca /
KūPur, 2, 33, 77.1 buddhipūrvaṃ tvabhyudito japedantarjale dvijaḥ /
KūPur, 2, 37, 95.1 śaivālabhojanāḥ kecit kecidantarjaleśayāḥ /
KūPur, 2, 44, 77.1 brahmaviṣṇuvivādaḥ syādantardehapraveśanam /
Laṅkāvatārasūtra
LAS, 1, 44.6 antaścāriṇā na bāhyārthadṛṣṭyabhiniviṣṭena /
Liṅgapurāṇa
LiPur, 1, 3, 29.2 tasminnaṇḍe tvime lokā antarviśvamidaṃ jagat //
LiPur, 1, 8, 34.1 avagāhyāpi malino hyantaḥśaucavivarjitaḥ /
LiPur, 1, 9, 39.2 manogatitvaṃ bhūtānāmantarnivasanaṃ tathā //
LiPur, 1, 17, 20.1 mām ihāntaḥsmitaṃ kṛtvā guruḥ śiṣyamivānagha /
LiPur, 1, 27, 22.1 evaṃ pūjya praviśyāntarbhavanaṃ parameṣṭhinaḥ /
LiPur, 1, 31, 8.1 caturasraṃ bahiścāntaraṣṭāsraṃ piṇḍikāśraye /
LiPur, 1, 31, 24.1 śaivālaśobhanāḥ kecitkecidantarjaleśayāḥ /
LiPur, 1, 49, 22.2 pūrvataś cāyatāvetāvarṇavāntarvyavasthitau //
LiPur, 1, 49, 24.2 pūrvataś cāyatāvetāvarṇavāntarvyavasthitau //
LiPur, 1, 56, 4.2 āpūryate parasyāntaḥ satataṃ divasakramāt //
LiPur, 1, 56, 11.1 prakṣīyante parasyāntaḥ pīyamānāḥ kalāḥ kramāt /
LiPur, 1, 65, 114.1 amoghārthaprasādaś ca antarbhāvyaḥ sudarśanaḥ /
LiPur, 1, 70, 48.2 bhūmerantastvidaṃ sarvaṃ lokālokācalāvṛtam //
LiPur, 1, 70, 65.1 tasminnaṇḍe ime lokā antarviśvamidaṃ jagat /
LiPur, 1, 70, 142.2 bahirantaścāprakāśastabdho niḥsaṃjña eva ca //
LiPur, 1, 70, 148.1 te sukhaprītibahulā bahirantaś ca saṃvṛtāḥ /
LiPur, 1, 70, 148.2 prakāśā bahirantaś ca ūrdhvasrotobhavāḥ smṛtāḥ //
LiPur, 1, 70, 150.1 prakāśād bahirantaś ca ūrdhvasrotodbhavāḥ smṛtāḥ /
LiPur, 1, 70, 155.1 saṃvṛtā bahirantaś ca manuṣyāḥ sādhakāś ca te //
LiPur, 1, 71, 146.2 tatrāntarbaddhamālā sā muktāphalamayī śubhā //
LiPur, 1, 82, 29.1 stutastrailokyanāthastu munirantaḥ puraṃ sthitaḥ /
LiPur, 1, 85, 228.1 hṛdayāntarbahirvāpi bhaviṣyati na saṃśayaḥ /
LiPur, 1, 86, 97.1 nāntaḥprajño bahiḥprajño na cobhayagatas tathā /
LiPur, 1, 88, 79.1 tathāntaḥ saṃsthitaṃ devaṃ svaśaktyā parimaṇḍitam /
LiPur, 2, 9, 17.2 daśendriyamayaiḥ pāśairantaḥ karaṇasaṃbhavaiḥ //
LiPur, 2, 12, 30.1 antaḥsthaṃ ca bahiḥsthaṃ ca brahmāṇḍānāṃ sthitaṃ jalam /
LiPur, 2, 12, 33.1 antaḥsthaś ca bahiḥsthaś ca brahmāṇḍānāṃ vibhāvasuḥ /
LiPur, 2, 12, 37.2 antaḥstho jagadaṇḍānāṃ bahiḥsthaśca samīraṇaḥ //
LiPur, 2, 12, 39.2 antaḥsthaṃ jagadaṇḍānāṃ bahiḥsthaṃ ca viyadvibhoḥ //
LiPur, 2, 15, 16.2 bhūtendriyāntaḥ karaṇapradhānaviṣayātmakam //
LiPur, 2, 17, 18.2 bahiścāhaṃ tathā cāntaḥ purastādahamavyayaḥ //
LiPur, 2, 18, 26.1 eṣo hi devaḥ pradiśo 'nusarvāḥ pūrvo hi jātaḥ sa u garbhe antaḥ /
LiPur, 2, 18, 36.2 gahvaraṃ gahanaṃ tatsthaṃ tasyāntaścordhvataḥ sthitaḥ //
LiPur, 2, 18, 40.1 prāṇeṣvantarmanaso liṅgamāhuryasminkrodho yā ca tṛṣṇā kṣamā ca /
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 25, 35.2 khātaṃ yāvanmukhāntaḥ syādbilamānaṃ tu nimnagam //
LiPur, 2, 26, 23.1 antarbaliṃ ca kuṇḍasya vāhneyena vidhānataḥ /
LiPur, 2, 55, 12.2 bahirantarvibhāgasthasphuratsaṃharaṇātmakaḥ //
Matsyapurāṇa
MPur, 2, 30.1 praviśyāntar mahātejāḥ svayam evātmasambhavaḥ /
MPur, 2, 31.1 tadantarbhagavāneṣa sūryaḥ samabhavatpurā /
MPur, 23, 4.1 śāntikṛc chāntamanasas tadantarnayane sthitam /
MPur, 23, 45.1 antaḥ praviśyātha kathaṃ kathaṃcinnivārayāmāsa suraiḥ sahaiva /
MPur, 25, 48.2 tatkarmaṇāpyasya bhavedihāntaḥ kaṃ brahmahatyā na dahedapīndram //
MPur, 45, 8.2 adṛṣṭastu hatastena antarbilagatastadā //
MPur, 52, 9.1 anasūyā tathā loke śaucamantarbahirdvijāḥ /
MPur, 139, 14.1 iti saṃmantrya hṛṣṭāste purāntarvibudhārayaḥ /
MPur, 139, 21.1 candrāṃśubhirbhāsamānam antardīpaiḥ sudīpitam /
MPur, 145, 20.3 saṃyujya brahmaṇā hyantastena santaḥ pracakṣate //
MPur, 146, 61.1 tataḥ so'ntarjale cakre kālaṃ varṣasahasrakam /
MPur, 154, 11.1 vedārtheṣu tvāṃ vivṛṇvanti buddhvā hṛtpadmāntaḥsaṃniviṣṭaṃ purāṇam /
MPur, 154, 252.2 rāgasnehasamiddhāntardhāvaṃstīvrahutāśanaḥ //
MPur, 154, 363.1 bhavadbhiryasya no dṛṣṭamantaragramathāpi vā /
MPur, 161, 41.1 antaḥsalilasaṃyuktāṃ vihitāṃ viśvakarmaṇā /
MPur, 163, 58.1 dīptānyantarjalasthāni pṛthivīdharaṇāni ca /
Meghadūta
Megh, Pūrvameghaḥ, 3.1 tasya sthitvā kathamapi puraḥ kautukādhānahetorantarbāṣpaściram anucaro rājarājasya dadhyau /
Megh, Pūrvameghaḥ, 53.2 kṛtvā tāsām adhigamam apāṃ saumya sārasvatīnām antaḥ śuddhas tvam api bhavitā varṇamātreṇa kṛṣṇaḥ //
Megh, Pūrvameghaḥ, 64.2 bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ sopānatvaṃ kuru maṇitaṭārohaṇāyāgrayāyī //
Megh, Uttarameghaḥ, 1.2 antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ //
Megh, Uttarameghaḥ, 21.2 arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim //
Nāradasmṛti
NāSmṛ, 2, 9, 14.2 tripalaṃ tu susūkṣmāṇām antaḥkṣaya udāhṛtaḥ //
NāSmṛ, 2, 12, 41.2 antarvedyāṃ tu daivaḥ syād ṛtvije karma kurvate //
NāSmṛ, 2, 20, 22.1 tvam agne sarvabhūtānām antaścarasi sākṣivat /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 20.0 tathā karaṇaviśuddhirapi garimādibhiḥ bāhyairantaḥ karaṇena ca dūraviṣayagrāhakatvālocanasaṃkalpādhyavasāyābhimānādayo bhavanti //
PABh zu PāśupSūtra, 5, 7, 12.0 tathātitapopadeśāt tvag antarbahiśca śarīraṃ vyāpya saṃniviṣṭā sparśavyañjanasamarthā siddhā //
Saṃvitsiddhi
SaṃSi, 1, 49.1 ādyantavān prapañco 'taḥ satkakṣyāntarniveśyate /
Suśrutasaṃhitā
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 5, 39.2 tasmād antarbahiś caiva suśuddhaṃ ropayed vraṇam /
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 25, 18.1 nāntarlohitaśalyāś ca teṣu samyagviśodhanam /
Su, Sū., 26, 18.1 asthyātmakaṃ bhajyate tu śalyamantaś ca śīryate /
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 28, 17.2 dahyante cāntaratyarthaṃ bahiḥ śītāś ca ye vraṇāḥ //
Su, Sū., 28, 18.1 dahyante bahir atyarthaṃ bhavantyantaś ca śītalāḥ /
Su, Sū., 33, 7.2 naraṃ rujārtamantaś ca vātavyādhirvināśayet //
Su, Sū., 33, 15.2 śītārdito 'ntaruṣṇaś ca jvareṇa mriyate naraḥ //
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 44, 63.2 rasāyanaṃ paraṃ medhyaṃ duṣṭāntarvraṇaśodhanam //
Su, Nid., 1, 13.2 so 'nnaṃ praveśayatyantaḥ prāṇāṃścāpyavalambate //
Su, Nid., 2, 16.3 antarvalisamutthānāṃ pratyākhyāyācaret kriyām //
Su, Nid., 5, 20.3 antarbhūmiṃ vigāheta mūlair vṛṣṭivivardhitaiḥ //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 8, 12.2 bhavatyucchvāsapūtitvaṃ śūlaṃ cāntarbhṛte śiśau //
Su, Nid., 9, 17.1 valmīkavat samunnaddham antaḥ kurvanti vidradhim /
Su, Nid., 13, 20.2 antardāhajvarakarā dīptapāvakasannibhāḥ //
Su, Nid., 13, 39.2 gātreṣu vadane cāntarvijñeyāstā masūrikāḥ //
Su, Nid., 16, 63.1 sadāhatodaṃ śvayathuṃ saraktamantargale pūtiviśīrṇamāṃsam /
Su, Śār., 2, 37.1 bīje 'ntarvāyunā bhinne dvau jīvau kukṣimāgatau /
Su, Śār., 4, 16.1 pañcamī purīṣadharā nāma yāntaḥkoṣṭhe malam abhivibhajate pakvāśayasthā //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Cik., 1, 54.2 antaḥśalyānaṇumukhān gambhīrān māṃsasaṃśritān //
Su, Cik., 2, 51.1 tatrāntarlohitaṃ pāṇḍuṃ śītapādakarānanam /
Su, Cik., 2, 59.2 bhavatyantaḥpraveśastu yathā nirdhunuyus tathā //
Su, Cik., 2, 60.1 tathāntrāṇi viśantyantaḥ svāṃ kalāṃ pīḍayanti ca /
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 28.2 bahirantarmukhaś cāpi śiśor yasya bhagandaraḥ //
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 12, 14.2 pippalīcūrṇamadhubhiḥ pralipte 'ntaḥśucau dṛḍhe //
Su, Cik., 15, 16.1 maṇḍalāgreṇa kartavyaṃ chedyamantarvijānatā /
Su, Cik., 29, 12.19 tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet /
Su, Cik., 29, 12.29 kiṃcid ātapapavanān vā seveta punaścāntaḥ praviśet /
Su, Cik., 32, 10.1 pūrvavat kuṭīṃ vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaścaturdvāre 'ṅgārānupasaṃdhāya taṃ svedayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 36, 15.1 bhūyo bhūyo 'vapīḍena vāyurantaḥ prapīḍyate /
Su, Cik., 36, 25.2 uttānasyāvṛte mārge bastirnāntaḥ prapadyate //
Su, Cik., 36, 26.1 netrasaṃvejanabhrānto vāyuścāntaḥ prakupyati /
Su, Cik., 37, 5.2 etair hi vihataḥ sneho naivāntaḥ pratipadyate //
Su, Utt., 2, 9.2 nānārūpā vartmaśuklasya sandhau caranto 'ntarnayanaṃ dūṣayanti //
Su, Utt., 3, 20.1 yadvartma bāhyato 'ntaśca śyāvaṃ śūnaṃ savedanam /
Su, Utt., 3, 21.1 arujaṃ bāhyataḥ śūnamantaḥ klinnaṃ sravatyapi /
Su, Utt., 3, 28.2 bisamantarjala iva bisavartmeti tanmatam //
Su, Utt., 6, 24.1 antaḥsirāṇāṃ śvasanaḥ sthito dṛṣṭiṃ pratikṣipan /
Su, Utt., 24, 31.1 yavāgvā vāmayedvāntaḥ kaphaghnaṃ kramamācaret /
Su, Utt., 25, 10.2 nistudyate yasya śiro 'timātraṃ saṃbhakṣyamāṇaṃ sphuṭatīva cāntaḥ //
Su, Utt., 33, 8.1 nivedyamantaśca gṛhe śiśo rakṣānimittataḥ /
Su, Utt., 39, 74.1 vegahānau tadevāmbhastatraivāntarnilīyate /
Su, Utt., 40, 6.1 saṃśamyāpāṃdhāturantaḥ kṛśānuṃ varcomiśro mārutena praṇunnaḥ /
Su, Utt., 42, 7.1 antaḥ sarati yasmācca na pākam upayātyataḥ /
Su, Utt., 47, 76.2 tenāntardahyate 'tyarthaṃ tṛṣṇāmūrcchāpralāpavān //
Su, Utt., 50, 20.1 tadvacchvāvinmeṣagośalyakānāṃ romāṇyantardhūmadagdhāni cātra /
Su, Utt., 52, 8.2 prasaktam antaḥkapham īraṇena kāsettu śuṣkaṃ svarabhedayuktaḥ //
Su, Utt., 53, 6.2 antargalaṃ svaramalakṣyapadaṃ cireṇa medaścayādvadati digdhagalauṣṭhatāluḥ //
Su, Utt., 62, 19.2 balavāṃścāpi saṃrakṣet jale 'ntaḥ parivāsayet /
Su, Utt., 62, 19.4 veśmano 'ntaḥ praviśyainaṃ rakṣaṃstadveśma dīpayet //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.10 yataḥ prāṇo nāma vāyurmukhanāsikāntargocaras tasya yat spandanaṃ karma tat trayodaśavidhasyāpi sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.15 tathordhvārohaṇād utkarṣād unnayanād vodāno nābhideśamastakāntargocaras tatrodāne yat spandanaṃ tat sarvendriyāṇāṃ sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 39.2, 1.3 ṛtukāle mātāpitṛsaṃyoge śoṇitaśukramiśrībhāvenodarāntaḥ sūkṣmaśarīrasyopacayaṃ kurvanti /
SKBh zu SāṃKār, 42.2, 1.15 yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punar mānuṣaḥ punar vidūṣaka evaṃ liṅgaṃ nimittanaimittikaprasaṅgenodarāntaḥ praviśya hastī strī pumān bhavati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.62 udāharaṇāntarāṇi cārthāpatter anumāne 'ntarbhāvanīyāni /
Sūryaśataka
SūryaŚ, 1, 6.2 gharmāṃśor yasya vo'ntardviguṇaghanaghṛṇānighnanirvighnavṛtter dattārghāḥ siddhasaṃghair vidadhatu ghṛṇayaḥ śīghramaṃhovighātam //
Tantrākhyāyikā
TAkhy, 1, 23.1 nūnam asyā antar bhakṣyaṃ bhaviṣyatīti //
TAkhy, 1, 24.1 ity adhyavasya bheryā mukhaṃ vidāryāntaḥ praviṣṭaḥ //
TAkhy, 1, 26.1 pratinivartitum aśakto 'ntarlīnārdhakāyo vihasyābravīt //
TAkhy, 1, 221.1 ārye mayā tāvad ihānekaprakārāṇi māṃsāny āsvāditāni brāhmaṇakṣatriyaviṭśūdrāntaḥsthāni rudhirāṇi ca //
TAkhy, 1, 242.1 śayyāpālair api svāmyādeśāt sunipuṇam anviṣadbhir vastraṃ parivartayadbhir antarlīnā mandavisarpiṇī samāsāditā vyāpāditā ca //
TAkhy, 1, 415.1 anyedyuś cāpayāte 'nāgatavidhātari matsyabandhair antaḥsroto nirudhya prakṣiptaṃ saṃvartajālam //
TAkhy, 1, 426.1 asāv antarlīnam avahasya tām āha //
TAkhy, 1, 517.1 atha duṣṭabuddhir antaḥkaṭhinahṛdayaḥ svārthasiddhaye tam āha //
TAkhy, 1, 615.1 antarlīnam avahasyābravīt avaśyam etad evam yatkāraṇam //
TAkhy, 2, 198.3 kiṃ sadyas sphuṭanaṃ prayuktam urasaḥ sevākṛtām arthinām antas tad yadi varjasāradṛḍhayā nālipyate tṛṣṇayā //
Trikāṇḍaśeṣa
TriKŚ, 2, 24.2 caturaṣṭaśatagrāmāntardroṇamukhakarvaṭau //
Vaikhānasadharmasūtra
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 2.0 ye khalvātmaguṇāste sukhādaya ivāntaḥśarīramupalabhyante //
Viṣṇupurāṇa
ViPur, 1, 2, 59.3 nālikeraphalasyāntar bījaṃ bāhyadalair iva //
ViPur, 1, 3, 14.1 saṃdhyāsaṃdhyāṃśayor antar yaḥ kālo munisattama /
ViPur, 1, 4, 7.1 toyāntaḥ sa mahīṃ jñātvā jagaty ekārṇave prabhuḥ /
ViPur, 1, 5, 6.2 bahir antaś cāprakāśaḥ saṃvṛtātmā nagātmakaḥ //
ViPur, 1, 5, 11.2 antaḥprakāśās te sarve āvṛtāś ca parasparam //
ViPur, 1, 5, 13.1 te sukhaprītibahulā bahir antaś ca nāvṛtāḥ /
ViPur, 1, 5, 13.2 prakāśā bahir antaś ca ūrdhvasrotodbhavāḥ smṛtāḥ //
ViPur, 1, 5, 18.2 prakāśā bahir antaś ca manuṣyāḥ sādhakās tu te //
ViPur, 1, 6, 13.1 śuddhe ca tāsāṃ manasi śuddhe 'ntaḥsaṃsthite harau /
ViPur, 1, 11, 44.2 yasyāntaḥ sarvam evedam acyutasyāvyayātmanaḥ /
ViPur, 1, 12, 61.1 tvadrūpadhāriṇaś cāntaḥ sarvabhūtam idaṃ jagat /
ViPur, 1, 12, 65.1 prāṇo 'ntaḥsuṣirāj jāto mukhād agnir ajāyata /
ViPur, 1, 14, 45.1 tataḥ prasanno bhagavāṃs teṣām antarjale hariḥ /
ViPur, 1, 15, 92.2 antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ //
ViPur, 1, 15, 145.1 mahārṇavāntaḥsalile sthitasya calato mahī /
ViPur, 1, 19, 63.1 sa citaḥ parvatair antaḥ samudrasya mahāmatiḥ /
ViPur, 1, 19, 81.1 yo 'ntastiṣṭhann aśeṣasya paśyatīśaḥ śubhāśubham /
ViPur, 2, 2, 40.2 aśītiyojanāyāmāvarṇavāntarvyavasthitau //
ViPur, 2, 2, 42.2 pūrvapaścāyatāvetāvarṇavāntarvyavasthitau //
ViPur, 2, 7, 25.2 anantasya na tasyāntaḥ saṃkhyānaṃ vāpi vidyate //
ViPur, 2, 8, 55.1 vaiṣṇavo 'ṃśaḥ paraḥ sūryo yo 'ntarjyotirasaṃplavam /
ViPur, 2, 11, 8.2 ṛgyajuḥsāmabhūto 'ntaḥ saviturdvija tiṣṭhati //
ViPur, 3, 7, 25.2 kṣitirasam atiramyamātmano 'ntaḥ kathayati cārutayaiva sālapotaḥ //
ViPur, 3, 11, 16.1 valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāṃ tathā /
ViPur, 3, 11, 17.1 antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva /
ViPur, 4, 2, 39.1 bahvṛcaśca saubharirnāma maharṣirantarjale dvādaśābdaṃ kālam uvāsa //
ViPur, 4, 2, 40.1 tatra cāntarjale matsyaḥ saṃmado nāmātibahuprajo 'tipramāṇo mīnādhipatir āsīt /
ViPur, 4, 2, 42.1 athāntarjalāvasthitaḥ sa saubharirekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat /
ViPur, 4, 2, 42.3 vayam apyevaṃ putrādibhiḥ saha ramiṣyāmaḥ ityevam abhisamīkṣya sa tasmād antarjalānniṣkramya saṃtānāya nirveṣṭukāmaḥ kanyārthaṃ māndhātāraṃ rājānam agacchat //
ViPur, 4, 6, 20.1 tāṃ cāntaḥprasavām avalokya bṛhaspatir apyāha //
ViPur, 4, 6, 79.1 antar aṭavyām acintayat aho me 'tīva mūḍhatā kim aham akaravam //
ViPur, 4, 13, 41.1 antaḥpraviṣṭaś ca dhātryāḥ sukumārakam ullālayantyā vāṇīṃ śuśrāva //
ViPur, 4, 13, 42.3 ityākarṇyopalabdhasyamantako 'ntaḥpraviṣṭaḥ kumārakrīḍanakīkṛtaṃ ca dhātryā haste tejobhir jājvalyamānaṃ syamantakaṃ dadarśa //
ViPur, 5, 2, 16.1 tadantarye sthitā devā daityagandharvacāraṇāḥ /
ViPur, 5, 2, 17.2 tairantaḥsthairananto 'sau sarveśaḥ sarvabhāvanaḥ //
ViPur, 5, 4, 17.3 antargṛhaṃ dvijaśreṣṭha praviveśa punaḥ svakam //
ViPur, 5, 13, 20.1 kācidāvasathasyāntaḥ sthitvā dṛṣṭvā bahirgurum /
ViPur, 5, 18, 38.2 cārukuṇḍalinaṃ mattamantarjalatale sthitam //
ViPur, 5, 19, 1.2 evamantarjale viṣṇumabhiṣṭūya sa yādavaḥ /
ViPur, 5, 19, 6.2 antarjale yadāścaryaṃ dṛṣṭaṃ tatra mayācyuta /
ViPur, 5, 20, 51.3 vavalga baddhakakṣyo 'ntarjanasya bhagavānhariḥ //
ViPur, 5, 21, 27.2 ityukto 'ntarjalaṃ gatvā hatvā pañcajanaṃ ca tam /
ViPur, 5, 23, 45.2 mamatvagarvagartāntarbhramāmi parameśvara //
ViPur, 6, 4, 29.1 urvī mahāṃśca jagataḥ prānte 'ntar bāhyatas tathā //
ViPur, 6, 5, 82.1 bhūteṣu vasate so 'ntar vasantyatra ca tāni yat /
Viṣṇusmṛti
ViSmṛ, 11, 11.1 tvam agne sarvabhūtānām antaś carasi sākṣivat /
ViSmṛ, 12, 7.1 tvam ambhaḥ sarvabhūtānām antaścarasi sākṣivat /
ViSmṛ, 22, 40.1 vyatīte 'śauce saṃvatsarāntas tvekarātreṇa //
ViSmṛ, 30, 10.1 nāntaḥśave grāme //
ViSmṛ, 30, 16.1 nodakāntaḥ //
ViSmṛ, 97, 18.1 bahir antaśca bhūtānām acaraṃ caram eva ca /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
Yājñavalkyasmṛti
YāSmṛ, 1, 149.2 bhuktvārdrapāṇir ambho'ntar ardharātre 'timārute //
YāSmṛ, 2, 104.1 tvam agne sarvabhūtānām antaś carasi pāvaka /
YāSmṛ, 3, 187.1 saptarṣināgavīthyantar devalokaṃ samāśritāḥ /
YāSmṛ, 3, 302.2 antarjale viśudhyeta dattvā gāṃ ca payasvinām //
Śatakatraya
ŚTr, 1, 16.2 kalpānteṣvapi na prayāti nidhanaṃ vidyākhyam antardhanaṃ yeṣāṃ tān prati mānam ujhata nṛpāḥ kas taiḥ saha spardhate //
ŚTr, 2, 12.1 keśāḥ saṃyaminaḥ śruter api paraṃ pāraṃ gate locane antarvaktram api svabhāvaśucibhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ /
ŚTr, 2, 91.2 srajo hṛdyāmodās tad idam akhilaṃ rāgiṇi jane karoty antaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe //
ŚTr, 3, 1.2 antaḥsphūrjadapāramohatimiraprāgbhāram uccāṭayan śvetaḥ sadmani yogināṃ vijayate jñānapradīpo haraḥ //
ŚTr, 3, 4.1 khalālāpāḥ soḍhāḥ katham api tadārādhanaparairnigṛhyāntarbāṣpaṃ hasitam api śūnyena manasā /
ŚTr, 3, 29.2 teṣām antaḥsphuritahasitaṃ vāsarāṇi smareyaṃ dhyānacchede śikharikuharagrāvaśayyāniṣaṇṇaḥ //
ŚTr, 3, 41.1 sakhe dhanyāḥ kecit truṭitabhavabandhavyatikarā vanānte cittāntarviṣam aviṣayāśītviṣagatāḥ /
ŚTr, 3, 85.2 yo 'yaṃ dhatte viṣayakariṇo gāḍhagūḍhābhimānakṣībasyāntaḥ karaṇakariṇaḥ saṃyamālānalīlām //
ŚTr, 3, 105.2 bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanam athavā vāsarānte tataḥ kiṃ vyaktajyotir na vāntarmathitabhavabhayaṃ vaibhavaṃ vā tataḥ kim //
Śivasūtra
ŚSūtra, 3, 44.1 nāsikāntarmadhyasaṃyamāt kim atra savyāpasavyasauṣumneṣu //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 8.2 niveśitāntaḥ kusumaiḥ śiroruhairvibhūṣayantīva himāgamaṃ striyaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 19.1 yathaivādarśamadhyasthe rūpe 'ntaḥ paritas tu saḥ /
Aṣṭāvakragīta, 1, 19.2 tathaivāsmin śarīre 'ntaḥ paritaḥ parameśvaraḥ //
Aṣṭāvakragīta, 1, 20.1 ekaṃ sarvagataṃ vyoma bahir antar yathā ghaṭe /
Aṣṭāvakragīta, 3, 14.1 antastyaktakaṣāyasya nirdvandvasya nirāśiṣaḥ /
Aṣṭāvakragīta, 4, 3.1 tajjñasya puṇyapāpābhyāṃ sparśo hy antar na jāyate /
Aṣṭāvakragīta, 11, 2.2 antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate //
Aṣṭāvakragīta, 14, 4.1 antarvikalpaśūnyasya bahiḥ svacchandacāriṇaḥ /
Aṣṭāvakragīta, 17, 20.2 antargalitasarvāśaḥ kurvann api karoti na //
Aṣṭāvakragīta, 18, 76.2 nirvikalpo bahiryatnād antarviṣayalālasaḥ //
Aṣṭāvakragīta, 18, 93.2 antar yad anubhūyeta tat kathaṃ kasya kathyate //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 91.2 āḍhyavātaṃ śiraḥśūlaṃ gulmaṃ cāntaḥ savidradhim //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 31.2 antaḥpraviṣṭa ābhāti vijñānena vijṛmbhitaḥ //
BhāgPur, 1, 6, 30.2 śiśayiṣor anuprāṇaṃ viviśe 'ntarahaṃ vibhoḥ //
BhāgPur, 1, 6, 32.1 antarbahiśca lokāṃs trīn paryemyaskanditavrataḥ /
BhāgPur, 1, 8, 18.3 alakṣyaṃ sarvabhūtānām antarbahiravasthitam //
BhāgPur, 1, 9, 41.1 munigaṇanṛpavaryasaṅkule 'ntaḥ sadasi yudhiṣṭhirarājasūya eṣām /
BhāgPur, 1, 9, 43.3 ātmanyātmānam āveśya so 'ntaḥśvāsa upāramat //
BhāgPur, 1, 11, 14.2 citradhvajapatākāgrairantaḥ pratihatātapām //
BhāgPur, 1, 17, 34.2 kāmān amoghān sthirajaṅgamānām antarbahirvāyurivaiṣa ātmā //
BhāgPur, 2, 2, 8.1 kecit svadehāntarhṛdayāvakāśe prādeśamātraṃ puruṣaṃ vasantam /
BhāgPur, 2, 2, 23.1 yogeśvarāṇāṃ gatim āhurantar bahistrilokyāḥ pavanāntarātmanām /
BhāgPur, 2, 6, 16.2 evaṃ virājaṃ pratapaṃstapatyantarbahiḥ pumān //
BhāgPur, 2, 6, 19.2 antastrilokyāstvaparo gṛhamedho 'bṛhadvrataḥ //
BhāgPur, 2, 7, 1.3 antarmahārṇava upāgatam ādidaityaṃ taṃ daṃṣṭrayādrim iva vajradharo dadāra //
BhāgPur, 2, 7, 15.1 antaḥsarasyurubalena pade gṛhīto grāheṇa yūthapatirambujahasta ārtaḥ /
BhāgPur, 2, 10, 15.1 antaḥ śarīra ākāśāt puruṣasya viceṣṭataḥ /
BhāgPur, 2, 10, 23.3 tatra cāntarbahirvātastvacā labdhaguṇo vṛtaḥ //
BhāgPur, 3, 2, 11.2 ādāyāntar adhād yas tu svabimbaṃ lokalocanam //
BhāgPur, 3, 4, 11.2 vedāham antar manasīpsitaṃ te dadāmi yat tad duravāpam anyaiḥ /
BhāgPur, 3, 8, 11.1 so 'ntaḥ śarīre 'rpitabhūtasūkṣmaḥ kālātmikāṃ śaktim udīrayāṇaḥ /
BhāgPur, 3, 8, 19.1 sa ittham udvīkṣya tadabjanālanāḍībhir antarjalam āviveśa /
BhāgPur, 3, 8, 22.2 svayaṃ tad antarhṛdaye 'vabhātam apaśyatāpaśyata yan na pūrvam //
BhāgPur, 3, 9, 20.2 antarjale 'hikaśipusparśānukūlāṃ bhīmormimālini janasya sukhaṃ vivṛṇvan //
BhāgPur, 3, 9, 30.2 tābhyām antarhṛdi brahman lokān drakṣyasy apāvṛtān //
BhāgPur, 3, 10, 19.2 utsrotasas tamaḥprāyā antaḥsparśā viśeṣiṇaḥ //
BhāgPur, 3, 11, 21.1 saṃdhyāsaṃdhyāṃśayor antar yaḥ kālaḥ śatasaṃkhyayoḥ /
BhāgPur, 3, 11, 32.1 antaḥ sa tasmin salila āste 'nantāsano hariḥ /
BhāgPur, 3, 14, 50.1 antar bahiś cāmalam abjanetraṃ svapūruṣecchānugṛhītarūpam /
BhāgPur, 3, 15, 17.2 antarjale 'nuvikasanmadhumādhavīnāṃ gandhena khaṇḍitadhiyo 'py anilaṃ kṣipantaḥ //
BhāgPur, 3, 17, 9.1 antargrāmeṣu mukhato vamantyo vahnim ulbaṇam /
BhāgPur, 3, 19, 14.1 tad ojasā daityamahābhaṭārpitaṃ cakāsad antaḥkha udīrṇadīdhiti /
BhāgPur, 3, 23, 26.1 sāntaḥ sarasi veśmasthāḥ śatāni daśa kanyakāḥ /
BhāgPur, 3, 26, 18.1 antaḥ puruṣarūpeṇa kālarūpeṇa yo bahiḥ /
BhāgPur, 3, 29, 38.1 yo 'ntaḥ praviśya bhūtāni bhūtair atty akhilāśrayaḥ /
BhāgPur, 3, 32, 37.2 kālasya cāvyaktagater yo 'ntardhāvati jantuṣu //
BhāgPur, 3, 33, 2.2 athāpy ajo 'ntaḥsalile śayānaṃ bhūtendriyārthātmamayaṃ vapus te /
BhāgPur, 4, 9, 6.2 yo 'ntaḥ praviśya mama vācam imāṃ prasuptāṃ saṃjīvayaty akhilaśaktidharaḥ svadhāmnā /
BhāgPur, 4, 16, 12.1 antarbahiśca bhūtānāṃ paśyankarmāṇi cāraṇaiḥ /
BhāgPur, 4, 20, 24.2 mahattamāntarhṛdayānmukhacyuto vidhatsva karṇāyutameṣa me varaḥ //
BhāgPur, 4, 22, 27.1 dagdhāśayo muktasamastatadguṇo naivātmano bahirantarvicaṣṭe /
BhāgPur, 4, 24, 40.1 arthaliṅgāya nabhase namo 'ntarbahirātmane /
BhāgPur, 4, 24, 52.1 padā śaratpadmapalāśarociṣā nakhadyubhirno 'ntaraghaṃ vidhunvatā /
BhāgPur, 4, 24, 58.1 athānaghāṅghrestava kīrtitīrthayorantarbahiḥsnānavidhūtapāpmanām /
BhāgPur, 4, 24, 64.2 atho vidustaṃ puruṣaṃ santamantarbhuṅkte hṛṣīkairmadhu sāraghaṃ yaḥ //
BhāgPur, 8, 6, 14.2 samāgatāste bahirantarātman kiṃ vānyavijñāpyamaśeṣasākṣiṇaḥ //
BhāgPur, 10, 1, 7.1 vīryāṇi tasyākhiladehabhājāmantarbahiḥ pūruṣakālarūpaiḥ /
BhāgPur, 11, 1, 4.2 antaḥ kaliṃ yadukulasya vidhāya veṇustambasya vahnim iva śāntim upaimi dhāma //
BhāgPur, 11, 6, 7.3 yac cintyate 'ntar hṛdi bhāvayuktair mumukṣubhiḥ karmamayorupāśāt //
BhāgPur, 11, 10, 9.2 antaḥ praviṣṭa ādhatta evaṃ dehaguṇān paraḥ //
BhāgPur, 11, 15, 36.2 yathā bhūtāni bhūteṣu bahir antaḥ svayaṃ tathā //
Bhāratamañjarī
BhāMañj, 1, 276.1 sākṣiṇo 'ntaḥśarīrasthā yasya pañca sahāparaiḥ /
BhāMañj, 1, 490.2 tadā vikṛttāṃ tatkoṭiṃ vahannantaścacāra saḥ //
BhāMañj, 1, 861.2 dattvā droṇāya rājyārdhamantaḥ kopādatapyata //
BhāMañj, 1, 1055.2 dordarpātkalayanto 'ntarvarākaṃ sarvarājakam //
BhāMañj, 5, 8.2 taddīrghasaṃbhṛtasyāntarmanyuvegasya jṛmbhitam //
BhāMañj, 5, 76.2 sarastadantaḥ pracchannaṃ dadarśa marutāṃ patim //
BhāMañj, 6, 90.2 antaḥsukhārāmatayā paraṃ jyotiḥ prasīdati //
BhāMañj, 7, 521.2 upaviśya viśannantaḥ sahitaḥ sparśavṛttibhiḥ //
BhāMañj, 8, 77.2 āhūtā vihasanto 'ntarvīrā no kiṃcidūcire //
BhāMañj, 10, 8.2 tataḥ sa salilāntaḥsthamuvāca kṣmābhṛtāṃ varaḥ //
BhāMañj, 10, 111.2 viviśuḥ kalayanto 'ntaḥ śriyaḥ kallolalolatām //
BhāMañj, 13, 91.2 amuṇḍitaspṛhā muṇḍā bahirantaḥ kaṣāyiṇaḥ //
BhāMañj, 13, 400.2 gūḍhastu veśmanīvāgnirnāntaḥ kopo gaṇodbhavaḥ //
BhāMañj, 13, 545.2 antaḥsthitaṃ biladvārānmārjāraḥ praṇato 'vadat //
BhāMañj, 13, 578.2 viśedantaśca śatrūṇāṃ madhudigdha iva kṣuraḥ //
BhāMañj, 13, 600.2 antaḥ prasupto nirnidraḥ śleṣmavyālagnalocanaḥ //
BhāMañj, 13, 824.2 sadhūma iva kāṣṭhāntaḥ sadā saṃnihito 'nalaḥ //
BhāMañj, 13, 838.2 sahajo 'ntaḥsthito hantuṃ niḥśeṣaṃ ca na śakyate //
BhāMañj, 13, 937.2 paśyannantaḥ paraṃ jyotiḥ sarvavyāpī samīravat //
BhāMañj, 13, 953.1 antarjalatapāḥ pūrvamabhavajjājalirmuniḥ /
BhāMañj, 13, 1082.1 antaḥpraveśaḥ kimayaṃ tvayā me yogataḥ kṛtaḥ /
BhāMañj, 13, 1322.2 prayayau kalayannantarvidherutsāhavāmatām //
BhāMañj, 13, 1472.1 jñātvā ruciṃ śarīrāntaḥ praviśa tvaṃ samīravat /
BhāMañj, 13, 1489.1 gaṅgāyamunayormadhye cyavano 'ntarjalavrataḥ /
BhāMañj, 13, 1673.2 kṛmirbhūtvā tato garbhaśateṣvantarvipadyate //
BhāMañj, 13, 1781.1 antaḥ sparśarasāttasya gātrāṇi tyajato bahiḥ /
BhāMañj, 13, 1782.1 sa galitasakalāntaḥsvāntaviśrāntimūlodgatanijabalaśaktisphoṭitāśeṣacakram /
BhāMañj, 14, 63.2 bibhrāṇo vāsanāmantaḥ śītasparśamivānilaḥ //
BhāMañj, 14, 70.2 agnirvaiśvānaro nāma sthito 'ntaḥ kila dehinām //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 3.0 sūryāntaḥ śaśivīcidantavadanaprāntaplavaughoragī samprāpte pavanātisaṅgaharaṇe kṣipraṃ tato dhāvitā //
Devīkālottarāgama
DevīĀgama, 1, 38.2 antarbhāvavinirmuktaṃ sadā kuryānnirāśrayam //
DevīĀgama, 1, 54.1 ā mastakaṃ pādatalāvasānaṃ sāntarbahiścarmapaṭāvanaddham /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 99.1 mahāgiriṣu cālpīyān pāṣāṇāntaḥ sthito rasaḥ /
Garuḍapurāṇa
GarPur, 1, 4, 8.1 aṇḍo hiraṇmayo rudra tasyāntaḥ svayameva hi /
GarPur, 1, 4, 10.1 aṇḍasyāntarjagatsarvaṃ sadevāsuramānuṣam /
GarPur, 1, 11, 25.2 tato 'ntarlokapālāṃśca svadigbhedena vinyaset //
GarPur, 1, 39, 9.2 hṛdayādi hi vāyavyāṃ netraṃ cāntaḥ prapūjayet //
GarPur, 1, 46, 3.2 dvāviṃśatisurān bāhye tadantaśca trayodaśa //
GarPur, 1, 46, 7.2 bahirdvātriṃśadete tu tadantaścaturaḥ śṛṇu //
GarPur, 1, 46, 23.2 haitukastripurāntaśca agnivetālakau yamaḥ //
GarPur, 1, 50, 45.2 antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ //
GarPur, 1, 50, 49.1 antarjalamavāṅmagno japettriraghamarṣaṇam /
GarPur, 1, 55, 14.2 vindhyāntarnilayā deśāḥ pūrvadakṣiṇataḥ smṛtāḥ //
GarPur, 1, 70, 5.2 suvarṇanārācaśatairivāntarbahiḥ pradīptairniśitāni bhānti //
GarPur, 1, 70, 13.2 nirarciṣo 'ntarbahulā bhavanti prabhāvavanto 'pi nataiḥ samastaiḥ //
GarPur, 1, 71, 12.2 kāñcanacūrṇasyāntaḥ pūrṇamiva lakṣyate yacca //
GarPur, 1, 71, 14.1 hitvā ca haritabhāvaṃ yasyāntarvinihitā bhaveddīptiḥ /
GarPur, 1, 71, 16.1 varṇasyātivibhutvād yasyāntaḥ svacchakiraṇaparidhānam /
GarPur, 1, 79, 2.2 mṛṇālaśaṅkhadhavalaṃ kiṃcid varṇāntaranvitam //
GarPur, 1, 94, 5.1 antarjānuḥ śucau deśa upaviṣṭa udaṅmukhaḥ /
GarPur, 1, 96, 52.2 bhuktvārdrapāṇirambho 'ntarardharātre 'timārute //
GarPur, 1, 105, 51.1 antarjale viśuddhe ca dattvā gāṃ ca payasvinīm /
GarPur, 1, 147, 19.1 vāyunā kaṇṭharuddhena pittamantaḥ supīḍitam /
GarPur, 1, 147, 33.1 śārīro mānasaḥ saumyas tīkṣṇo 'ntarbahirāśrayaḥ /
GarPur, 1, 147, 35.1 dāhaḥ pittayute miśraṃ miśre 'ntaḥ saṃśraye punaḥ /
GarPur, 1, 147, 35.2 jvare 'dhikaṃ vikārāḥ syurantaḥ kṣobho malagrahaḥ //
GarPur, 1, 147, 72.2 tṛḍglāniḥ spṛṣṭavarcaskamantardāho bhramastamaḥ //
GarPur, 1, 147, 75.1 antardāho bahiḥ śaityaṃ śvāso hikkā hi majjage /
GarPur, 1, 156, 9.1 antarmukhāni pāṇḍūni dāruṇopadravāṇi ca /
GarPur, 1, 158, 31.2 antarvastimukhe tṛṣṇā sthirālpaṃ sahasā bhavet //
GarPur, 1, 160, 3.1 yaḥ śotho bahirantaśca mahāśūlo mahārujaḥ /
GarPur, 1, 160, 19.1 pakvo hi nābhivastistho bhinno 'ntarbahireva vā /
GarPur, 1, 160, 19.2 pākaścāntaḥ pravṛddhasya kṣīṇasyopadravārditaḥ //
GarPur, 1, 160, 29.2 kṣobhitaiḥ kṣobhitaujāśca kṣīṇāntardehino yadā //
GarPur, 1, 160, 31.2 supīḍito 'ntaḥ svanavān prayāti pradhmāpayanneti punaśca mūrdhni //
GarPur, 1, 164, 4.2 prapadya dhātūnbāhyāntaḥ sarvānsaṃkledya cāvahet //
GarPur, 1, 164, 18.2 paruṣaṃ tatra raktāntam antaḥ śyāmaṃ samunnatam //
GarPur, 1, 164, 21.1 antā rūkṣaṃ bahiḥ snigdhamantarghṛṣṭaṃ rajaḥ kiret /
GarPur, 1, 164, 21.1 antā rūkṣaṃ bahiḥ snigdhamantarghṛṣṭaṃ rajaḥ kiret /
GarPur, 1, 165, 4.1 kuṣṭhaikahetavo 'ntarjāḥ śleṣmajā bāhyasambhavāḥ /
GarPur, 1, 166, 22.1 antardhātugataścaiva vegastambhaṃ ca netrayoḥ /
GarPur, 1, 166, 47.1 sakthyasthīni prapūryāntaḥ śleṣmaṇā stambhitena tat /
GarPur, 1, 167, 11.1 chindanniva caratyantaś cakīkurvaṃśca vegavān /
Gītagovinda
GītGov, 6, 18.1 vipulapulakapāliḥ sphītasītkāram antar janitajaḍimakākuvyākulam vyāharantī /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 13.1 sūkṣmākārair dinakarakaraiḥ kalpitāntaḥśalākāḥ śāropāntāḥ śatamakhadhanuḥśeṣacitrāṃśukena /
Haṃsasaṃdeśa, 1, 17.1 aṅgīkurvann amṛtarucirām utpatiṣṇoḥ salīlaṃ chāyām antas tava maṇimayo mālyavān eṣa śailaḥ /
Hitopadeśa
Hitop, 3, 95.2 antaḥprakopaṇaṃ kuryād abhiyoktā sthirātmanaḥ //
Hitop, 4, 19.2 bako brūte asti rakṣaṇopāyo jalāśayāntarāśrayaṇam /
Hitop, 4, 137.1 jalāntaś candracapalaṃ jīvitaṃ khalu dehinām /
Kathāsaritsāgara
KSS, 1, 2, 11.1 jalāntastadabhūdaṇḍaṃ tasmāddvedhākṛtātpumān /
KSS, 1, 2, 59.2 mūrkhabhāvakṛtenāntarmanyunā paryatapyata //
KSS, 1, 2, 81.1 dhvanim atha tamapūrvaṃ divyam ākarṇya sadyaḥ sapadi vilasadantarvismayo vipravargaḥ /
KSS, 1, 4, 1.1 ityākhyāya kathāṃ madhye vindhyāntaḥ kāṇabhūtaye /
KSS, 1, 4, 11.1 ahaṃ sadā śarīrāntarvāsinī te sarasvatī /
KSS, 1, 4, 52.1 gṛhītvā tatra tasyāntarvastrāṇyābharaṇāni ca /
KSS, 1, 4, 101.1 ityuktvā nandadehāntarindradattaḥ samāviśat /
KSS, 1, 4, 120.2 yoganando 'ndhakūpāntaḥ śakaṭālaṃ tamakṣipat //
KSS, 1, 4, 122.2 śakaṭālasya tatrāntaḥ saputrasya nyadhīyata //
KSS, 1, 5, 25.2 sarvāntaścāriṇāṃ hyetā bhavantyeva ca vikriyāḥ //
KSS, 1, 6, 66.1 tataś cāntaḥ praviṣṭo 'haṃ śiṣyair agre niveditaḥ /
KSS, 1, 6, 118.2 parivāre hasatyantarlajjākrānto jhag ityabhūt //
KSS, 1, 7, 9.1 tato 'ntaḥ prabhuṇā tena skandena mama darśanam /
KSS, 1, 7, 66.2 tāpena dahyamāno 'ntarmūkaḥ pramuṣito yathā //
KSS, 1, 7, 70.2 tato devagṛhasyāntastasya gatvā sthito 'bhavat //
KSS, 1, 8, 17.2 tattvajñena kṛtāvajñaḥ ko nāmāntarna tapyate //
KSS, 2, 2, 35.1 sāpyasambhāṣamāṇaiva tamantarvāsaveśmani /
KSS, 2, 2, 56.1 gaṅgāntas tvāṃ tadā magnam anviṣya divasān bahūn /
KSS, 2, 3, 47.2 savismayo nyaṣīdacca tadantardīrghikātaṭe //
KSS, 2, 4, 5.1 taṃ cāntarvīrapuruṣaiḥ kṛtvā channairadhiṣṭhitam /
KSS, 2, 4, 108.2 jaghanena praviśyāntarnirmāṃsaṃ jambukaiḥ kṛtam //
KSS, 2, 4, 109.1 carmāvaśeṣe tatrāntaḥ pariśrāntaḥ praviśya saḥ /
KSS, 2, 4, 112.2 tajjalaughena nītvā ca samudrāntarnyadhīyata //
KSS, 2, 4, 195.2 baddhasya vatsādhipateḥ samīpe toṣaḥ paro vāsavadattayāntaḥ //
KSS, 2, 5, 60.1 tāvatā tumulākrandamantaḥ puramajāyata /
KSS, 2, 5, 160.2 tāmapyaśucipaṅkāntaḥ kṣepayāmāsa sā satī //
KSS, 2, 5, 165.1 asmaddeśe purasyāntarmaṇibhadra iti śrutaḥ /
KSS, 3, 1, 14.1 tenaiva cāsya gulmo 'ntaḥ śokena hyudapadyata /
KSS, 3, 1, 31.2 āsta devakulasyāntarmaṭhikāyāṃ kṛtasthitiḥ //
KSS, 3, 1, 40.2 gaṅgāṃ gacchata tatrāntarvahatīṃ yāṃ ca paśyatha //
KSS, 3, 1, 41.2 udghāṭanīyā na ca sā śrute 'pyantardhvanāviti //
KSS, 3, 1, 44.1 dadarśa cāntaḥ kanyāṃ tāṃ hṛdayonmādakāriṇīm /
KSS, 3, 1, 72.2 tatsenāpataye prādād antarjātavimānanām //
KSS, 3, 1, 120.2 tatrāntaḥ puramādīpya kriyate yadi cintitam //
KSS, 3, 2, 77.1 tatra padmāvatīmantardadarśa kṛtakautukām /
KSS, 3, 3, 92.1 tadduḥkhadahyamāno 'ntarvirakto bhogasaṃpadi /
KSS, 3, 4, 112.2 nṛpaṃ praveśayāmāsa maṭhāntaḥ praśrayānataḥ //
KSS, 3, 4, 194.2 pratīhāraśca gatvāntastatrāpaśyadvidūṣakam //
KSS, 3, 4, 211.2 praviśety aśṛṇod vācam antaḥ kenāpy udīritām //
KSS, 3, 4, 212.2 tadantardivyarūpāṃ ca kanyāṃ divyaparicchadām //
KSS, 3, 4, 256.2 brāhmaṇī samupetyaivaṃ sāntarduḥkhā jagāda tam //
KSS, 3, 4, 297.2 ahamatrāvatīryāntarvicinomyambudherjalam //
KSS, 3, 4, 310.2 yā sāntarjalasuptasya puṃsastasya nyakṛtyata //
KSS, 3, 5, 25.2 drutam antaḥ praviṣṭāṃ ca striyam ekāṃ dadarśa saḥ //
KSS, 3, 6, 76.2 vicinvatāṃ śaśaṃsus tam agnim antarjalasthitam //
KSS, 3, 6, 85.2 antaḥpraviṣṭatigmāṃśur iva saptārcir ābabhau //
KSS, 4, 1, 8.1 āraktasurasasvaccham antaḥsphuritatanmukham /
KSS, 4, 1, 15.2 sāntargarjitaniṣkrāntajīviteṣu tutoṣa saḥ //
KSS, 4, 1, 74.1 tataḥ sā sattraśālāntaḥ praviveśa vaṇiksutā /
KSS, 4, 2, 139.1 tato 'kasmāt samutthāya nārado 'ntarjalasthitaḥ /
KSS, 4, 2, 210.2 sāntaḥkhedaḥ sa jīmūtavāhanastam abhāṣata //
KSS, 4, 2, 231.1 ityantar vimṛśantaṃ ca tārkṣyaṃ tādṛgvidho 'pi saḥ /
KSS, 4, 3, 42.1 tatrārpitekṣaṇo drakṣyasyantaḥ pratimitām iva /
KSS, 5, 2, 101.2 citāntardṛśyate vṛttaṃ kim etad iti pṛṣṭavān //
KSS, 5, 2, 134.2 mahattareṇa tamasā sarvato 'ntaradhiṣṭhitam //
KSS, 5, 3, 43.2 striyāvantarnagaryāstaṃ yuvānaṃ rājamandiram //
KSS, 5, 3, 78.1 praviśya cāntaḥ sadratnaparyaṅke nyastatūlike /
KSS, 5, 3, 83.2 praviśyāntaḥ sa dadṛśe tadvad anye ca kanyake //
KSS, 5, 3, 212.2 paryaṅkavartinīm ekāṃ tatra cāntar varastriyam //
KSS, 5, 3, 274.2 vāsagṛhāntaḥ prāptaścandraprabhayā tayā jagade //
KSS, 6, 1, 62.1 tad dṛṣṭvā jātakopo 'ntaḥ sa vṛtrāriracintayat /
KSS, 6, 1, 65.1 kāntayāntaḥ kilāpūrṇatuṅgastanataṭāntayā /
KSS, 6, 1, 139.2 astreṣu bāhuvīrye ca sāvajño 'ntaratapyata //
KSS, 6, 1, 187.1 kasya raktonmukhī gāḍharūḍhāntarviṣaduḥsahā /
KSS, 6, 1, 196.1 tatrāntaḥ sthitayor nau ca madhyād etaṃ tadaiva sā /
KSS, 6, 1, 210.1 tatsvapnavṛttanibhato nabhasaścyutā yā jvālā tvayāntarudaraṃ viśatīha dṛṣṭā /
Kālikāpurāṇa
KālPur, 55, 34.2 nidhāya maṇḍalasyāntaḥ savyahastagatāṃ ca vā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 25.2 yasyāntaḥ sarvam evedam acyutasyākhyayātmanaḥ /
Mukundamālā
MukMā, 1, 18.2 antarjyotirameyamekamamṛtaṃ kṛṣṇākhyamāpīyatāṃ yatpītaṃ paramauṣadhaṃ vitanute nirvāṇamātyantikam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 3.0 svātmaivāyaṃ vasati sakalaprāṇinām īśvaro'ntaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
Narmamālā
KṣNarm, 2, 129.2 āsthānajaladherantardiviro makarāyate //
KṣNarm, 2, 133.2 tadgṛhe kalayanto 'ntastasya sthāvaraviplavam //
KṣNarm, 2, 139.2 ṣaṭyantaḥkṛtahṛdghaṇṭā bhaṭṭāste kasya nāntakāḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 53.0 tad idam apyantastattvaśūnyaṃ na vimardakṣamam ityupādhyāyāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 130.2 pitā nāma karotyekākṣaraṃ dvyakṣaraṃ tryakṣaraṃ caturakṣaramaparimitaṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam //
Rasahṛdayatantra
RHT, 2, 10.1 antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā /
RHT, 3, 18.2 prakṣipya lohapātre svedāntaścarati kṛṣṇābhram //
RHT, 16, 16.2 antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ //
Rasamañjarī
RMañj, 1, 15.1 antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ /
Rasaprakāśasudhākara
RPSudh, 4, 42.1 śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ /
RPSudh, 11, 84.2 śarāvasaṃpuṭasyāntardhārayettadanaṃtaram //
Rasaratnasamuccaya
RRS, 2, 147.2 bījapūrarasasyāntarnirmalatvaṃ samaśnute //
RRS, 3, 145.1 mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ /
RRS, 5, 54.2 tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet //
RRS, 5, 150.2 secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ /
RRS, 5, 167.1 tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam /
RRS, 8, 11.0 piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā //
RRS, 8, 94.1 vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ /
RRS, 8, 98.2 mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //
RRS, 9, 38.1 antaḥkṛtarasālepatāmrapātramukhasya ca /
RRS, 9, 65.1 mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām /
RRS, 9, 87.1 tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā /
RRS, 10, 58.1 goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
RRS, 12, 60.2 phaṇivallīdalānyantargartāyāṃ prakṣipennaraḥ //
RRS, 13, 12.1 antarbāhyamahādāhavidhvaṃsanamahākṣamaḥ /
RRS, 15, 1.1 gudasya bahirantarvā jāyante carmakīlakāḥ /
RRS, 22, 9.2 saptavāraṃ viśoṣyātha karaṇḍāntarvinikṣipet //
Rasaratnākara
RRĀ, R.kh., 4, 11.2 gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //
RRĀ, R.kh., 5, 35.2 vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam //
RRĀ, R.kh., 7, 28.1 bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ /
RRĀ, R.kh., 8, 70.1 tadgolaṃ sūraṇasyāntar urdhvāruddhvā tu lepayet /
RRĀ, R.kh., 8, 96.2 ciñcāvṛkṣasya saṃgṛhya cāntaśchannaṃ ca taṇḍulaiḥ //
RRĀ, Ras.kh., 4, 39.1 lepayetkāntapātrāntaḥ palaikaṃ triphalāmadhu /
RRĀ, Ras.kh., 6, 3.1 tadruddhvā kācakūpyantarvālukāyāṃ tryahaṃ pacet /
RRĀ, Ras.kh., 6, 4.1 dinaikaṃ mardayetkhalve ruddhvāntarbhūdhare puṭet /
RRĀ, Ras.kh., 6, 40.1 nikṣipetkācakūpyantarvālukāyantragaṃ pacet /
RRĀ, Ras.kh., 6, 62.1 prasārya kāṣṭhapātrāntaśchāyāśuṣkaṃ vicūrṇayet /
RRĀ, Ras.kh., 7, 23.2 sarvaṃ pūgaphalasyāntaḥ kṣiptvā veṣṭyaṃ trilohakaiḥ //
RRĀ, Ras.kh., 8, 143.2 santi devagṛhasyāntaḥ khanejjānvantarāddharet //
RRĀ, V.kh., 2, 4.2 śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet //
RRĀ, V.kh., 4, 58.2 mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet //
RRĀ, V.kh., 8, 81.1 tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet /
RRĀ, V.kh., 8, 119.2 mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ //
RRĀ, V.kh., 9, 23.1 mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet /
RRĀ, V.kh., 13, 38.2 guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām /
RRĀ, V.kh., 13, 48.2 tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet //
RRĀ, V.kh., 13, 50.3 tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat //
RRĀ, V.kh., 13, 66.1 piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā /
RRĀ, V.kh., 16, 17.1 gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet /
RRĀ, V.kh., 20, 42.1 bhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam /
RRĀ, V.kh., 20, 46.1 tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham /
RRĀ, V.kh., 20, 53.2 kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet //
RRĀ, V.kh., 20, 56.2 rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet //
Rasendracintāmaṇi
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 2, 15.2 rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //
RCint, 3, 153.2 tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //
RCint, 7, 15.1 antarnīlaṃ bahiḥ śvetaṃ vijānīyāddhalāhalam /
RCint, 7, 97.2 kaṭutaile śilā campakadalyantaḥ saratyapi //
RCint, 8, 57.2 hemno 'ntaryojito hyeṣo hematāṃ pratipadyate //
RCint, 8, 129.1 sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya /
RCint, 8, 137.1 antarghanataram ardhaṃ suṣiraṃ paripūrya dahanamāyojya /
Rasendracūḍāmaṇi
RCūM, 4, 12.1 kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā /
RCūM, 4, 110.1 vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ /
RCūM, 4, 114.2 sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //
RCūM, 5, 4.1 saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /
RCūM, 5, 22.2 sthālikāṃ cipaṭībhūtatalāntarliptapāradām //
RCūM, 5, 67.2 sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām //
RCūM, 5, 156.1 goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
RCūM, 10, 115.2 bījapūrarasasyāntarnirmalatvaṃ samaśnute //
RCūM, 11, 105.1 mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ /
RCūM, 13, 48.2 paṭacūrṇaṃ tataḥ kṛtvā kṣipedantaḥkaraṇḍake //
RCūM, 13, 62.2 paṭacūrṇaṃ vidhāyātha kṣipedantaḥkaraṇḍake //
RCūM, 14, 142.2 tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam //
RCūM, 15, 63.2 mardayet taptakhalvāntarbalena mahatā khalu //
RCūM, 16, 15.2 tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam //
Rasendrasārasaṃgraha
RSS, 1, 9.1 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
RSS, 1, 74.2 antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahniṃ dṛḍhaṃ ghasraṃ grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //
RSS, 1, 121.1 bhāṇḍaṃ nikṣipya bhūmyantarūrdhve deyaṃ puṭaṃ laghu /
RSS, 1, 195.2 nimbubījarase cāntarnirmalatvam avāpnuyāt //
Rasādhyāya
RAdhy, 1, 78.1 kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ /
RAdhy, 1, 117.1 vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam /
RAdhy, 1, 192.2 sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ //
RAdhy, 1, 260.1 hemāntarnihite valle yathā syātkāñcanī drutiḥ /
RAdhy, 1, 273.2 tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam //
RAdhy, 1, 274.1 śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā /
RAdhy, 1, 280.2 tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe //
RAdhy, 1, 292.2 tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam //
RAdhy, 1, 363.2 vilagnaḥ sarjikākṣāraḥ kumpyantaḥ parito bhraman //
RAdhy, 1, 383.1 tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca /
RAdhy, 1, 386.2 ā kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam //
RAdhy, 1, 431.1 drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa /
RAdhy, 1, 451.2 kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //
RAdhy, 1, 470.2 tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 287.2, 1.5 tatastaṃ piṇḍaṃ śarāvasampuṭāntaḥ kṣiptvā sarvato vastramṛttikayā liptvā pūrvataḥ kṛtagartāṃ chāṇakaiḥ bhṛtvā tasyāṃ gartāyāṃ śarāvasampuṭaṃ madhye muktvāgnir jvālanīyaḥ /
Rasārṇava
RArṇ, 1, 41.2 hṛdvyomakarṇikāntaḥstharasendrasya maheśvari //
RArṇ, 4, 58.1 pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt /
RArṇ, 4, 58.1 pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt /
RArṇ, 11, 55.2 khallāntaścārayettacca śulvavāsanayā saha //
RArṇ, 12, 279.2 bahirantaśca deveśi vedhakaṃ tat prakīrtitam //
RArṇ, 16, 107.0 antarbahiśca baddhāste dharmaśuddhā bhavanti te //
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 10.0 yathā paramāṇutvaṃ prāpto vajrādīnāmapyantaḥ praviśati //
Rājanighaṇṭu
RājNigh, 12, 55.1 yā snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ yā niviṣṭā bhavati hutavahe bhasmasād eva sadyaḥ /
RājNigh, Pānīyādivarga, 122.2 valmīkāntas tadutpannamauddālakam udīryate //
RājNigh, Sattvādivarga, 100.2 antastvabhyantaraṃ proktam antaraṃ cāntarālakam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 1.0 nīrujo jantvādibhir anupadruto yaḥ palāśastasya śirasi chinne 'ntardvihastamātraṃ tatkṣataṃ suṣirīkṛtaṃ gambhīraṃ navairāmalakaiḥ pūraṇīyam //
Skandapurāṇa
SkPur, 1, 2.1 sthitisaṃrodhasargāṇāṃ hetave 'ntaḥprasāriṇe /
SkPur, 23, 50.2 rudrabhaktāya devāya namo 'ntarjalaśāyine //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 4.0 kīdṛśe'nyatra sukhādyavasthā udayapralayinyo 'nusyūtā dṛbdhā yasmiṃs tasmin sukhādyavasthānusyūte 'ntaḥsraksūtrakalpatayā sthite //
SpandaKārNir zu SpandaKār, 1, 11.2, 4.1 antarlakṣyo bahir dṛṣṭinimeṣonmeṣavarjitaḥ /
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 16.0 antarmukha iti antaḥ pūrṇāhaṃtātmakaṃ mukhaṃ pradhānaṃ yasyeti yojyam //
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 24.0 antardviguṇaghanaghṛṇānighnanirvighnavṛtteḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 25.0 antarmadhye cetasi dviguṇā ghanā bahulā ghṛṇā dayā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 27.0 antardviguṇā cāsau ghanaghṛṇā ca tayā nighnā paravaśā nirvighnā antarāyarahitā vṛttiryasya sa tathoktaḥ //
Tantrasāra
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 4, 23.0 tathā ubhayātmakaparāmarśodayārthaṃ bāhyābhyantarādiprameyarūpabhinnabhāvānapekṣayaiva evaṃvidhaṃ tat paraṃ tattvaṃ svasvabhāvabhūtam iti antaḥ parāmarśanaṃ japaḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 5, 16.0 evaṃ śūnyāt prabhṛti vyānāntaṃ yā etā viśrāntayaḥ tā eva nijānando nirānandaḥ parānando brahmānando mahānandaḥ cidānanda iti ṣaṭ ānandabhūmaya upadiṣṭāḥ yāsām ekaḥ anusaṃdhātā udayāstamayavihīnaḥ antarviśrāntiparamārtharūpo jagadānandaḥ //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 5, 33.0 antaḥsphuradvimarśānantarasamudbhūtaṃ sitapītādyāntaraṃ varṇam udbhāvyamānaṃ saṃvidam anubhāvayati iti kecit //
TantraS, 7, 4.0 tasya antaḥ kālāgnir narakāḥ pātālāni pṛthivī svargo yāvad brahmaloka iti //
TantraS, 7, 22.0 sā śaktir vyāpya yato viśvam adhvānam antarbahir āste tasmād vyāpinī //
TantraS, 8, 79.0 antaḥ prāṇāśrayakarmānusaṃdhes tu vāgindriyam tena indriyādhiṣṭhāne haste yat gamanaṃ tad api pādendriyasyaiva karma iti mantavyam tena karmānantyam api na indriyānantyam āvahet iyati rājasasya upaśleṣakatvam ity āhuḥ //
TantraS, 9, 50.0 yac ca sarvāntarbhūtaṃ pūrṇarūpaṃ tat turyātītaṃ sarvātītaṃ mahāpracayaṃ ca nirūpayanti //
TantraS, Trayodaśam āhnikam, 16.0 tato 'pi phaṭ phaṭ phaṭ iti astrajaptapuṣpaṃ prakṣipya vighnān apasāritān dhyātvā antaḥ praviśya parameśvarakiraṇeddhayā dṛṣṭyā abhito yāgagṛhaṃ paśyet //
TantraS, Trayodaśam āhnikam, 32.0 evam anyonyamelakayogena parameśvarībhūtaṃ prāṇadehabuddhyādi bhāvayitvā bahir antaḥ puṣpadhūpatarpaṇādyair yathāsambhavaṃ pūjayet //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 44.0 upakaraṇadravyāṇāṃ yāgagṛhāntarvartitayā parameśatejobṛṃhaṇena pūjopakaraṇayogyatārpaṇam iti //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, Viṃśam āhnikam, 16.0 iti ślokadvayoktam artham antar bhāvayan devatācakraṃ bhāvayet //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Dvāviṃśam āhnikam, 37.1 sṛṣṭyādikramam antaḥ kurvaṃs turye sthitiṃ labhate /
Tantrāloka
TĀ, 1, 5.2 tadeva devītrayamantarāstāmanuttaraṃ me prathayatsvarūpam //
TĀ, 1, 19.1 ato 'trāntargataṃ sarvaṃ saṃpradāyojjhitairbudhaiḥ /
TĀ, 1, 33.1 rāgādyakaluṣo 'smyantaḥśūnyo 'haṃ kartṛtojjhitaḥ /
TĀ, 1, 48.1 dīkṣayā galite 'pyantarajñāne pauruṣātmani /
TĀ, 1, 99.2 antarbahiścaturvidhakhecaryādikagaṇasyāpi //
TĀ, 1, 154.1 loke 'pi kila gacchāmītyevamantaḥ sphuraiva yā /
TĀ, 1, 200.1 te tattatsvavikalpāntaḥsphurattaddharmapāṭavāt /
TĀ, 1, 201.3 antarullikhitacitrasaṃvido no bhaveyuranubhūtayaḥ sphuṭāḥ //
TĀ, 1, 218.2 sā yatheṣṭāntarābhāsakāriṇī śaktirujjvalā //
TĀ, 1, 246.1 tatreha yadyadantarvā bahirvā parimṛśyate /
TĀ, 1, 257.1 bodho hi bodharūpatvād antarnānākṛtīḥ sthitāḥ /
TĀ, 1, 291.2 uccāraḥ paratattvāntaḥpraveśapathalakṣaṇam //
TĀ, 1, 297.2 kalādyadhvavicārāntar etāvat pravivicyate //
TĀ, 1, 313.1 adhikāraparīkṣāntaḥsaṃskāro 'tha tulāvidhiḥ /
TĀ, 2, 32.2 śaktyā garbhāntarvartinyā śaktigarbhaṃ paraṃ padam //
TĀ, 3, 83.2 antaḥsthaviśvābhinnaikabījāṃśavisisṛkṣutā //
TĀ, 3, 88.1 jātāpi visisṛkṣāsau yadvimarśāntaraikyataḥ /
TĀ, 3, 112.2 hṛtpadmamaṇḍalāntaḥstho naraśaktiśivātmakaḥ //
TĀ, 3, 136.2 asyāntarvisisṛkṣāsau yā proktā kaulikī parā //
TĀ, 3, 185.2 saurāṇāmeva raśmīnāmantaścāndrakalā yataḥ //
TĀ, 3, 197.2 ekāśītipadā devī hyatrāntarbhāvayiṣyate //
TĀ, 3, 202.2 aparicchinnaviśvāntaḥsāre svātmani yaḥ prabhoḥ //
TĀ, 3, 222.2 bahiścāntaśca hṛdaye nāde 'tha parame pade //
TĀ, 4, 86.2 antarantaḥ parāmarśapāṭavātiśayāya saḥ //
TĀ, 4, 86.2 antarantaḥ parāmarśapāṭavātiśayāya saḥ //
TĀ, 4, 92.2 anibaddhasya bandhasya tadantaḥ kila kīlanam //
TĀ, 4, 97.1 antaḥ saṃvidi rūḍhaṃ hi taddvārā prāṇadehayoḥ /
TĀ, 4, 122.2 tathāhi saṃvideveyamantarbāhyobhayātmanā //
TĀ, 4, 123.2 sa ca dvādaśadhā tatra sarvamantarbhavedyataḥ //
TĀ, 4, 129.1 tadantarye sthite śuddhe bhinnāñjanasamaprabhe /
TĀ, 4, 147.1 ata eṣā sthitā saṃvidantarbāhyobhayātmanā /
TĀ, 4, 150.1 sthitireṣaiva bhāvasya tāmantarmukhatārasāt /
TĀ, 4, 170.1 tato 'ntaḥsthitasarvātmabhāvabhogoparāgiṇī /
TĀ, 4, 190.1 antarnadatparāmarśaśeṣībhūtaṃ tato 'pyalam /
TĀ, 4, 201.1 antarindhanasaṃbhāram anapekṣyaiva nityaśaḥ /
TĀ, 5, 14.2 antaḥ saṃvidi satsarvaṃ yadyapyaparathā dhiyi //
TĀ, 5, 21.2 īkṣate hṛdayāntaḥsthaṃ tatpuṣpamiva tattvavit //
TĀ, 5, 69.1 vitprāṇaguṇadehāntarbahirdravyamayīmimām /
TĀ, 5, 76.1 vaktramantastayā samyak saṃvidaḥ pravikāsayet /
TĀ, 5, 79.1 antarbāhye dvaye vāpi sāmānyetarasundaraḥ /
TĀ, 5, 80.2 antarlakṣyo bahirdṛṣṭiḥ paramaṃ padamaśnute //
TĀ, 5, 92.1 bhāvayedbhāvamantaḥsthaṃ bhāvastho bhāvaniḥspṛhaḥ /
TĀ, 5, 103.2 galite dehatādātmyaniścaye 'ntarmukhatvataḥ //
TĀ, 5, 113.2 atra viśvamidaṃ līnamatrāntaḥsthaṃ ca gamyate //
TĀ, 5, 126.2 anāviśanto 'pi nimagnacittā jānanti vṛttikṣayasaukhyamantaḥ //
TĀ, 5, 143.1 hṛtkaṇṭhyoṣṭhyatridhāmāntarnitarāṃ pravikāsini /
TĀ, 5, 145.2 ānandamadhyanāḍyantaḥ spandanaṃ bījamāvahet //
TĀ, 5, 158.3 mṛtadeha iveyaṃ syādbāhyāntaḥparikalpanā //
TĀ, 6, 32.2 pūrvatve vā pradhānaṃ syāttatrāntarbhāvayettataḥ //
TĀ, 6, 66.1 nirgame 'ntarniśenendū tayoḥ saṃdhye tuṭerdale /
TĀ, 6, 81.2 vedye ca bahirantarvā dvaye vātha dvayojjhite //
TĀ, 6, 90.2 tadasatsitapakṣe 'ntaḥ praveśollāsabhāgini //
TĀ, 6, 129.2 viśvātmāntaḥsthitastasya bāhye rūpaṃ nirūpyate //
TĀ, 6, 139.2 caturyugaikasaptatyā manvantaste caturdaśa //
TĀ, 6, 204.1 yadvattathāntaḥ saṅkrāntirnavaprāṇaśatāni sā /
TĀ, 6, 211.1 antaḥsaṃkrāntigaṃ grāhyaṃ tanmukhyaṃ tatphaloditeḥ /
TĀ, 6, 222.1 kādipañcakamādyasya varṇasyāntaḥ sadoditam /
TĀ, 6, 222.2 evaṃ sasthānavarṇānāmantaḥ sā sārṇasantatiḥ //
TĀ, 8, 21.2 potārūḍho jalasyāntarmadyapānavighūrṇitaḥ //
TĀ, 8, 26.2 ekādaśaikādaśa ca daśetyantaḥ śarāgni tat //
TĀ, 8, 98.2 dakṣiṇa cakramainākau vāḍavo 'ntastayoḥ sthitaḥ //
TĀ, 8, 407.2 aṇḍasyāntaranantaḥ kālaḥ kūṣmāṇḍahāṭakau brahmaharī //
TĀ, 8, 411.1 aṣṭāvantaḥ sākaṃ śarveṇetīdṛśī nivṛttiriyaṃ syāt /
TĀ, 8, 445.2 anye 'haṅkārāntastanmātrāṇīndriyāṇi cāpyāhuḥ //
TĀ, 11, 4.1 kecidāhuḥ punaryāsau śaktirantaḥ susūkṣmikā /
TĀ, 11, 29.2 gandho raso rūpamantaḥ sūkṣmabhāvakrameṇa tu //
TĀ, 11, 39.1 anyāntarbhāvanātaśca dīkṣānantavibhedabhāk /
TĀ, 11, 77.2 ādyāmāyīyavarṇāntarnimagne cottarottare //
TĀ, 11, 84.1 antarbhāvyācarecchuddhimanusaṃdhānavān guruḥ /
TĀ, 12, 7.1 tathā vilokyamāno 'sau viśvāntardevatāmayaḥ /
TĀ, 12, 10.2 tathāntarjalpayogena vimṛśañjapabhājanam //
TĀ, 12, 14.1 atra pūjājapādyeṣu bahirantardvayasthitau /
TĀ, 12, 19.1 vicikitsā galatyantastathāsau yatnavānbhavet /
TĀ, 12, 21.1 saṃsārakārāgārāntaḥ sthūlasthūṇāghaṭāyate /
TĀ, 16, 96.2 taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ //
TĀ, 16, 109.2 nyāsaṃ prakalpayettāvattattvāntarbhāvacintanāt //
TĀ, 16, 134.1 tattattvādyanusāreṇa tatrāntarbhāvyate tathā /
TĀ, 17, 54.1 yadā tvekena śuddhena tadantarbhāvacintanāt /
TĀ, 17, 79.2 kṛtvātmadehaprāṇāderviśvamantaranusmaret //
TĀ, 19, 35.2 na lupyate tadantaḥsthaprāṇivargopakārataḥ //
TĀ, 19, 41.1 akṣānapekṣayaivāntaścicchaktyā svaprakāśayā /
TĀ, 21, 36.2 antarbahirdvayaucityāttadatrotkṛṣṭamucyate //
TĀ, 21, 54.1 navātmā phaṭpuṭāntaḥsthaḥ punaḥ pañcaphaḍanvitaḥ /
TĀ, 26, 28.2 tataḥ suśikṣitāṃ sthānadehāntaḥśodhanatrayīm //
TĀ, 26, 35.1 tāmevāntaḥ samādhāya sāndhyaṃ vidhimupācaret /
TĀ, 26, 66.1 iti ślokatrayopāttamarthamantarvibhāvayan /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 32.2 antarmālā mahāmālā pañcāśadvarṇarūpiṇī //
Ānandakanda
ĀK, 1, 2, 109.2 prakurvīta tato devi cāntaryajanam ācaret //
ĀK, 1, 2, 112.1 antaryajanamevaṃ syād bahiryajanam ācaret /
ĀK, 1, 2, 190.2 tataḥ prajvalitaṃ smṛtvā jyotirantargataṃ priye //
ĀK, 1, 4, 192.2 nārīstanyena tenaiva mūṣāmantaḥ pralepayet //
ĀK, 1, 4, 194.2 mardayitvā ca mūṣāntarlepayettatra nikṣipet //
ĀK, 1, 4, 227.1 vajraṃ bhasmībhavedyaistairmūṣāmantarvilepayet /
ĀK, 1, 10, 16.1 piṣṭiṃ pāradarājaṃ taṃ jambīrāntarvinikṣipet /
ĀK, 1, 10, 127.1 sapāradā mukhāntaḥsthā dvādaśābdaṃ varānane /
ĀK, 1, 12, 37.1 dugdhāntaḥ prakṣipettāṃśca tatkṣīraṃ kṛṣṇatāṃ vrajet /
ĀK, 1, 12, 57.2 vaṃśāgrabaddhagolāntarjāyate ghuṭikā śubhā //
ĀK, 1, 12, 58.1 vaktrāntardhārayettāṃ tu tatkṣaṇātkhecaro bhavet /
ĀK, 1, 12, 158.2 devālayāntarnikhanejjānumātrāntarāddharām //
ĀK, 1, 15, 53.1 karṣamātraṃ trimāsāntar jarāmṛtyuṃ jayennaraḥ /
ĀK, 1, 15, 155.1 śālmalīṃ chidrayitvādau tadantarnikṣipecchivāḥ /
ĀK, 1, 15, 254.2 antaḥ śvetā ca nārācamūlā sā musalī smṛtā //
ĀK, 1, 15, 471.1 surandhranālikerāntaḥ kṣipedrandhraṃ nirodhayet /
ĀK, 1, 16, 10.1 tattailaṃ kācakūpyantaḥ sthāpayecca samantrakam /
ĀK, 1, 17, 5.3 pāvanaṃ sulabhaṃ cāntarbahiraṃhovināśanam //
ĀK, 1, 19, 110.1 tathā nocedbhaved dhātuśoṣo 'ntardāhamohabhāk /
ĀK, 1, 19, 121.2 atha nūtanabhāṇḍāntaḥ pūritaṃ svādu nirmalam //
ĀK, 1, 20, 42.2 antarbahiḥ sthitaṃ vyāptaṃ nirādhāraṃ nirāśrayam //
ĀK, 1, 20, 69.2 bahirgacchaddhakāreṇa sakāreṇāntarāviśet //
ĀK, 1, 20, 91.1 āsyāntarvivare jihvāṃ tālurandhre praveśayet /
ĀK, 1, 20, 139.1 jihvāgreṇa ca saṃpīḍya rasanāntarbilaṃ mahat /
ĀK, 1, 21, 9.2 dakṣiṇe cottare caiva kuṭyantarvedikādvayam //
ĀK, 1, 21, 70.1 etāni yantrajālāni kuṭyantardevatā likhet /
ĀK, 1, 21, 72.1 dvitīyāvaraṇasyāntar bhittāvekādaśa kramāt /
ĀK, 1, 21, 74.1 tṛtīyāvaraṇasyāntar bhittau brāhmyādimātaraḥ /
ĀK, 1, 21, 92.2 ekamaṇḍalamātreṇa bāhyāntaḥ śucibhāg bhavet //
ĀK, 1, 22, 85.2 cullikāntargataṃ kuryātsabhaktāṃ pānasantatim //
ĀK, 1, 22, 88.1 veśyāyāṃ nimbavandākaṃ gṛhāntarnihitaṃ yadi /
ĀK, 1, 23, 142.1 dviguñjamātraṃ karpūraṃ yantrāntaḥ parilepayet /
ĀK, 1, 23, 160.2 svarasair vajramūṣāntar lepayetpūrvagolakam //
ĀK, 1, 23, 482.1 bahirantaśca deveśi vedhakaṃ tatprakīrtitam /
ĀK, 1, 25, 109.2 vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ //
ĀK, 1, 25, 114.1 sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate /
ĀK, 1, 26, 22.2 sthālikāṃ cipiṭībhūtāṃ talāntarliptapāradām //
ĀK, 1, 26, 66.1 sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām /
ĀK, 1, 26, 136.1 vinyasya vadanāntaśca pūrayedaparaṃ ghaṭam /
ĀK, 1, 26, 144.2 viśālakāṃsyapātrāntarnyaseduttambhanaṃ samam //
ĀK, 1, 26, 231.1 goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
ĀK, 2, 1, 15.1 bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu /
ĀK, 2, 1, 17.1 eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet /
ĀK, 2, 1, 63.1 tena kalkena liptvāntaśchidramūṣāṃ nirodhayet /
ĀK, 2, 1, 67.1 tadgolaṃ kācakupyantaḥ kṣiptvā tāṃ kācakūpikām /
ĀK, 2, 1, 72.1 bhūdhare chidramūṣāntardhmātaṃ sattvaṃ vimuñcati /
ĀK, 2, 1, 83.2 gulikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām //
ĀK, 2, 1, 177.2 evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet //
ĀK, 2, 1, 248.1 athavā śukapicchābhamantaḥ kāñcanabindubhiḥ /
ĀK, 2, 4, 18.2 ṣaḍvāram amlatakrāntar nirguṇḍyāśca viśuddhaye //
ĀK, 2, 4, 41.1 tridinaṃ tadviśoṣyātha bhāṇḍāntastanniveśayet /
ĀK, 2, 4, 48.2 tadgolaṃ sūraṇasyāntaḥ ruddhvā sarvatra lepayet //
ĀK, 2, 5, 38.2 ṣoḍaśāṅgulagartāntar nirvāte 'harniśaṃ pacet //
ĀK, 2, 5, 60.1 dhārayetkāṃsyapātrāntardinaikena sphuṭatyalam /
ĀK, 2, 7, 100.2 secayedakṣapātrāntaḥ ṣaḍvāraṃ ca punaḥ punaḥ //
ĀK, 2, 8, 118.2 ahorātrātsamuddhṛtya jambīrāntaḥ punaḥ kṣipet //
Āryāsaptaśatī
Āsapt, 1, 44.1 antargūḍhānarthān avyañjayataḥ prasādarahitasya /
Āsapt, 2, 6.1 aticāpalaṃ vitanvann antarniviśan nikāmakāṭhinyaḥ /
Āsapt, 2, 7.2 na punar anantargarbhitanidhini dharāmaṇḍale keliḥ //
Āsapt, 2, 35.1 antaḥkaluṣastambhitarasayā bhṛṅgāranālayeva mama /
Āsapt, 2, 66.1 antarbhūto nivasati jaḍe jaḍaḥ śiśiramahasi hariṇa iva /
Āsapt, 2, 72.1 antar nipatitaguñjāguṇaramaṇīyaś cakāsti kedāraḥ /
Āsapt, 2, 147.2 antar vahati varākī sā tvāṃ nāseva niḥśvāsam //
Āsapt, 2, 177.2 antaḥ praviśya yāsām ākrāntaṃ paśuviśeṣeṇa //
Āsapt, 2, 227.2 iha vasati kāntisāre nāntaḥsalilāpi madhusindhuḥ //
Āsapt, 2, 255.2 sā vahati viṭa bhavantaṃ ghuṇamantaḥ śālabhañjīva //
Āsapt, 2, 291.1 dīrghagavākṣamukhāntarnipātinas taraṇiraśmayaḥ śoṇāḥ /
Āsapt, 2, 504.1 vitarantī rasam antar mamārdrabhāvaṃ tanoṣi tanugātri /
Āsapt, 2, 504.2 antaḥsalilā sarid iva yan nivasasi bahir adṛśyāpi //
Āsapt, 2, 546.2 dadhad iva hṛdayasyāntaḥ smarāmi tasyā muhur jaghanam //
Āsapt, 2, 588.1 sāntarbhayaṃ bhujiṣyā yathā yathācarati samadhikāṃ sevām /
Āsapt, 2, 635.1 sāyaṃ kuśeśayāntarmadhupānāṃ niryatāṃ nādaḥ /
Āsapt, 2, 664.2 locanabāṇamucāntarbhrūdhanuṣā kiṇa ivollikhitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 12.0 atra caikaprakaraṇoktā ye 'nuktās te cakārāt svabhāvādiṣvevāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 15.0 tatra caraśarīrāvayavadhātūnāṃ deśena grahaṇaṃ mātrā vicāre praviśati śeṣaṃ svabhāve tathā rasavimāne vakṣyamāṇaṃ cātrāpraviṣṭam āhāraviśeṣāyatanam antarbhāvanīyaṃ yathāsambhavam //
ĀVDīp zu Ca, Sū., 26, 14, 3.0 agnisaṃyogādayo ye 'nye rasahetavas te 'pi kāle dravye vāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 26, 73.1, 9.0 naiyāyikaśaktivāde yā ca viṣasya viṣaghnatve upapattir uktā ūrdhvādhogāmitvavirodhalakṣaṇā sāntarbhāgatvāt prabhāvād eva bhavati //
ĀVDīp zu Ca, Sū., 27, 12.2, 1.0 iha ca dravyanāmāni nānādeśaprasiddhāni tena nāmajñāne sāmarthyaṃ tathābhūtaṃ nāstyevānyeṣām api ṭīkākṛtāṃ tena deśāntaribhyo nāma prāyaśo jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo 'nyadeśaprasiddhaṃ ca kiṃcit //
ĀVDīp zu Ca, Vim., 1, 7.2, 2.0 saṃnipāte iti antaḥśarīramelake //
ĀVDīp zu Ca, Vim., 1, 12, 5.0 iha dravyāṇāṃ vīryaprabhāvavipākaprabhāvau ca dravyaprabhāve rasaprabhāve vāntarbhāvanīyau //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Cik., 2, 13.6, 3.0 mukhadāhaparihārārthaṃ sarpiṣāntar mukham abhyajyeti //
ĀVDīp zu Ca, Cik., 2, 16, 5.0 lavaṇe saṃskārapakṣe hi lavaṇasamaṃ bhallātakam antardhūmadagdhaṃ grāhyam //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 4.0 lauhānāmityanenaiva lohāntarniviṣṭayoḥ suvarṇarajatayor grahaṇe siddhe punas tayor vacanaṃ tayor viśeṣeṇādaropadarśanārtham //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 5.1, 2.1 udyamo 'ntaḥparispandaḥ pūrṇāhambhāvanātmakaḥ /
ŚSūtraV zu ŚSūtra, 1, 10.1, 10.0 antarbahirvisaratām indriyāṇām adhīśvaraḥ //
ŚSūtraV zu ŚSūtra, 1, 16.1, 6.0 ānando yo bhavaty antas tat samādhisukhaṃ smṛtam //
ŚSūtraV zu ŚSūtra, 1, 16.1, 8.0 tad eva loke lokānām ānando 'ntarvicinvatām //
ŚSūtraV zu ŚSūtra, 1, 19.1, 3.0 īśvaro bahir unmeṣo nimeṣo 'ntaḥ sadāśivaḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 3.0 pramātrantarbahīrūpahṛṣīkaviṣayātmanām //
ŚSūtraV zu ŚSūtra, 1, 20.1, 7.0 antas tasyānusaṃdhānāt tādātmyasyāvamarśanāt //
ŚSūtraV zu ŚSūtra, 1, 20.1, 9.0 kṣityādiśivaparyantatattvāntaḥkṣobhakāriṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 2.1, 2.0 prayatno 'ntaḥsvasaṃrambhaḥ sa eva khalu sādhakaḥ //
ŚSūtraV zu ŚSūtra, 2, 5.1, 4.0 avasthā yā śivasyāntaravasthātur abhedinī //
ŚSūtraV zu ŚSūtra, 2, 7.1, 16.0 ata eva jagat sarvaṃ sṛjaty antar anuttare //
ŚSūtraV zu ŚSūtra, 2, 7.1, 17.0 tat pañcadaśakasyāntaruddhṛtaiḥ pañcabhiḥ svaraiḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 1.0 antaḥ sukhādisaṃvedyavyavasāyādivṛttimat //
ŚSūtraV zu ŚSūtra, 3, 3.1, 1.0 antarantaḥsphurat kiṃcitkartṛtvādipradāyinām //
ŚSūtraV zu ŚSūtra, 3, 3.1, 1.0 antarantaḥsphurat kiṃcitkartṛtvādipradāyinām //
ŚSūtraV zu ŚSūtra, 3, 9.1, 1.0 nṛtyaty antaḥparicchannasvasvarūpāvalambanāḥ //
ŚSūtraV zu ŚSūtra, 3, 11.1, 2.0 cakṣurādīndriyāṇy antaś camatkurvanti yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 12.1, 2.0 tadvaśād eva sattvasya spandasyāntarvivartinaḥ //
ŚSūtraV zu ŚSūtra, 3, 16.1, 2.0 śāktaṃ balaṃ yat tatrasthas tadevāntaḥ parāmṛśan //
ŚSūtraV zu ŚSūtra, 3, 21.1, 3.0 antarmukhaparāmarśacamatkārarasātmanā //
ŚSūtraV zu ŚSūtra, 3, 26.1, 3.0 antarullasadacchācchabhaktipīyūṣapoṣitam //
ŚSūtraV zu ŚSūtra, 3, 28.1, 11.0 antevāsijanasyāntas tattvatas tattvabodhakaḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 14.0 antarmukhasvarūpāyām avasthāyāṃ na kevalam //
ŚSūtraV zu ŚSūtra, 3, 39.1, 2.0 antarmukhasvarūpāyāṃ yathā cittasthitau tathā //
ŚSūtraV zu ŚSūtra, 3, 39.1, 9.0 āntarīṃ nāmṛśaty antas tadā dehādyahaṃkṛteḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 5.0 viṣayonmukhataivāsya nāntas tattvānusaṃhitiḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 14.0 antarbahirviśanniryanniśvāsocchvāsalakṣaṇam //
ŚSūtraV zu ŚSūtra, 3, 43.1, 16.0 karṣanty antar bahiś ceti kathyate kālakarṣiṇī //
ŚSūtraV zu ŚSūtra, 3, 44.1, 5.0 antar ity āntarī saṃvit tatsvarūpasya yat punaḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 10.0 dedīpyamānā sarvāsu daśāsv antarnirantaram //
Śukasaptati
Śusa, 1, 3.10 tatra raktāktahastaṃ yamapratibhaṃ māṃsavikrayaṃ vidadhānaṃ taṃ dṛṣṭvā dṛśāmantaḥsthitaḥ /
Śusa, 10, 3.1 anyadā yāvatsubhagā upapatinā saha gṛhāntarvidyeta tāvadbahiḥ sthānāt patir jhiṇṭahasto gṛhadvāri samāyayau /
Śusa, 12, 2.3 sā patyau bahirgate upapatisahitā gṛhāntaḥ krīḍati /
Śusa, 14, 7.9 evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhāntardevīpurato nītvā jagāda nātha pūjaya gṛhādhidevatām /
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Śyainikaśāstra
Śyainikaśāstra, 3, 11.2 āyāsasādhyamapyantarna nāma mudamañcati //
Śāktavijñāna
ŚāktaVij, 1, 24.1 yat saṃkrāntau romaharṣo 'srupāto jṛmbhārambho gadgadā gīr giro 'ntaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 61.2 kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ //
ŚdhSaṃh, 2, 12, 91.1 śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.3 antaḥ sunīlaṃ bahir ujjvalaṃ rasaṃ niveśayet khalvatale śubhe dine //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 13.3 tadantaḥ kharparaṃ dadyāt suvistīrṇaṃ dṛḍhaṃ navam //
Abhinavacintāmaṇi
ACint, 2, 2.1 antaḥ sunīlo bahir ujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
Bhāvaprakāśa
BhPr, 7, 3, 30.1 goṣṭhāntar gokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
BhPr, 7, 3, 36.1 sandhānapūrṇakumbhāntaḥ svāvalambanasaṃdhitam /
Caurapañcaśikā
CauP, 1, 14.2 antaḥ smitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi //
Gheraṇḍasaṃhitā
GherS, 7, 11.1 antaḥsthaṃ bhramarīnādaṃ śrutvā tatra mano nayet /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 52.2 praviśyāntar nidritāyās tasyā aṅgaṃ parāmṛśaḥ //
GokPurS, 3, 58.2 bhagavan tapyate antar me śrutvā pūrvakathām imām /
Gorakṣaśataka
GorŚ, 1, 2.1 antarniścalitātmadīpakalikāsvādhārabandhādibhiḥ yo yogī yugakalpakālakalanāt tvaṃ jajegīyate /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 puṭasyāntaḥ saṃpuṭasyāntaḥ sarvaṃ kṣipet cūrṇaṃ kajjalīcūrṇaṃ talliptaśarāvayoḥ saṃpuṭasyāntaḥ madhye ṣaḍguñjāsaṃmite rasaṃ siddham ekonatriṃśat ūṣaṇairmaricairdeyaṃ vātaroge ghṛtena dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 puṭasyāntaḥ saṃpuṭasyāntaḥ sarvaṃ kṣipet cūrṇaṃ kajjalīcūrṇaṃ talliptaśarāvayoḥ saṃpuṭasyāntaḥ madhye ṣaḍguñjāsaṃmite rasaṃ siddham ekonatriṃśat ūṣaṇairmaricairdeyaṃ vātaroge ghṛtena dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 puṭasyāntaḥ saṃpuṭasyāntaḥ sarvaṃ kṣipet cūrṇaṃ kajjalīcūrṇaṃ talliptaśarāvayoḥ saṃpuṭasyāntaḥ madhye ṣaḍguñjāsaṃmite rasaṃ siddham ekonatriṃśat ūṣaṇairmaricairdeyaṃ vātaroge ghṛtena dadyāt //
Haribhaktivilāsa
HBhVil, 2, 62.1 kumbhāntar nikṣipen mūlamantreṇa kusumaṃ sitam /
HBhVil, 2, 63.1 tataś coktaprakāreṇādhārarūpam agniṃ kumbharūpaṃ sūryaṃ ca vicintya kumbhasya tasya antar madhye śuklakusumādikaṃ kṣipet /
HBhVil, 2, 184.1 atha nyāsān guruḥ svasmin kṛtvāntaryajanaṃ tathā /
HBhVil, 3, 33.2 sarvatīrthābhiṣekaṃ vai bahir antarviśodhanam //
HBhVil, 3, 95.2 asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ /
HBhVil, 3, 171.2 valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāt tathā /
HBhVil, 3, 172.1 antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva /
HBhVil, 4, 112.3 tayā saṃkṣālayet sarvam antardehagataṃ malam //
HBhVil, 5, 9.9 dvārāntaḥpārśvayor gaṅgāṃ yamunāṃ ca tato 'rcayet /
HBhVil, 5, 10.2 dvārasyāntaḥ abhyantare tatpārśvadvaye tayor gaṅgāyamunayoḥ pārśvadvaye /
HBhVil, 5, 11.10 dvārāntaḥpārśvayor arcyā gaṅgā ca yamunā nadī /
HBhVil, 5, 12.9 aṅgaṃ saṃkocayann antaḥ praviśed dakṣiṇāṅghriṇā //
HBhVil, 5, 172.2 sthaviṣṭham akhilartubhiḥ satatasevitaṃ kāmadaṃ tadantar api kalpakāṅghripam udañcitaṃ cintayet //
HBhVil, 5, 220.2 te sarve'py antararcāyāṃ kalpanīyā yathāruci //
HBhVil, 5, 227.2 netramantreṇa vīkṣyāntaḥ kavacenāvaguṇṭhayet //
HBhVil, 5, 232.1 tato 'pāsyāvaśiṣṭāntaḥ śaṅkhaṃ vardhanikāmbunā /
HBhVil, 5, 248.2 antaḥpūjāṃ vidhāyādāv ārabheta bahis tataḥ //
Haṃsadūta
Haṃsadūta, 1, 16.2 tava śrāntasyāntaḥsthagitaravibimbaḥ kisalayaiḥ kadambaḥ kādamba tvaritamavalambaḥ sa bhavitā //
Haṃsadūta, 1, 57.2 yataḥ kalpasyādau sanakajanakotpattivaḍabhī gabhīrāntaḥkakṣādhṛtabhuvanam ambhoruham abhūt //
Haṃsadūta, 1, 58.2 yaśodā yasyāntaḥ suranarabhujaṃgaiḥ parivṛtaṃ mukhadvārāvāradvayam avaluloke tribhuvanam //
Haṃsadūta, 1, 61.1 jihīte sāmrājyaṃ jagati navalāvaṇyalaharī parīpākasyāntarmuditamadanāveśamadhuram /
Haṃsadūta, 1, 93.1 viśīrṇāṅgīm antarvraṇaviluṭhanād utkalikayā parītāṃ bhūyasyā satatam aparāgavyatikarām /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 36.1 antar lakṣyaṃ bahir dṛṣṭir nimeṣonmeṣavarjitā /
HYP, Caturthopadeśaḥ, 37.1 antar lakṣyavilīnacittapavano yogī yadā vartate dṛṣṭyā niścalatārayā bahir adhaḥ paśyann apaśyann api /
HYP, Caturthopadeśaḥ, 56.1 antaḥ śūnyo bahiḥ śūnyaḥ śūnyaḥ kumbha ivāmbare /
HYP, Caturthopadeśaḥ, 56.2 antaḥ pūrṇo bahiḥ pūrṇaḥ pūrṇaḥ kumbha ivārṇave //
Janmamaraṇavicāra
JanMVic, 1, 1.0 sāndrodrekakṣubhitam abhitaḥ svāntam antar niyamya prāyo dhatte navanavarasollekham ānandakandam //
JanMVic, 1, 2.0 bhūyo bhūyaḥ pralayavibhavoddāmaduḥkhāntarāyo yo 'sāv antar jayati hṛdaye ko 'pi saṃvidvikāsaḥ //
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 17.2 evaṃ ca pudgalasyāntarmalaḥ kañcukavat sthitaḥ /
JanMVic, 1, 64.1 dhārayanti tathāsthīni majjāntaḥsārasaṃśrayā /
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Kokilasaṃdeśa
KokSam, 1, 7.1 antastoṣaṃ mama vitanuṣe hanta jāne bhavantaṃ skandhāvāraprathamasubhaṭaṃ pañcabāṇasya rājñaḥ /
KokSam, 1, 36.2 lakṣmīnārāyaṇapuramiti khyātamantarmurāreḥ prāpyāvāsaṃ bhava pikapate pāvanānāṃ purogaḥ //
KokSam, 1, 84.2 maulau yasya druhiṇaśirasāṃ maṇḍalaṃ maṇḍapāntaḥ kṣmādevānāṃ śrutipadajuṣāṃ saṃśayānucchinatti //
KokSam, 2, 20.1 paśyannenāṃ bahalasuṣamāmaṇḍalāntarnimagnāṃ madhye 'nyāsāmapi caladṛśāṃ jñāsyase no kathaṃ tvam /
KokSam, 2, 27.2 antarbāṣpacchuraṇanibhṛte sāmprataṃ te mṛgākṣyā netre dhattastuhinakaṇikādanturāmbhojadainyam //
KokSam, 2, 40.2 antargehaṃ jaladaśakalairāvṛto rohitāṅkaḥ kenānītaḥ pura iti bhiyā vyāharantī sakhīrvā //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 13.2 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ iti //
MuA zu RHT, 1, 2.2, 14.0 antaḥ svarūpaṃ bahirvāsāṃsīti kiṃvadantī //
MuA zu RHT, 2, 6.2, 5.0 kuṣṭānaṣṭau rasāntaḥsthā rase te 'nantadoṣadāḥ iti rasasaṃketakalikāyām //
MuA zu RHT, 2, 8.2, 8.1 antaḥ praviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntam /
MuA zu RHT, 3, 3.2, 7.1 antardhūmena sarvāṃśca devadālīṃ dahettathā /
MuA zu RHT, 3, 18.2, 5.0 evaṃvidhaṃ kṛṣṇābhraṃ svedāntarvahnitāpamadhye rasaḥ pāradaś carati grasati mākṣikasaṃyogāt kṣipram iti bhāvaḥ //
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 4.2, 3.0 tatkhoṭarūpaṃ hema garbhe pāradāntardravati //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 7.2, 8.0 tridinaṃ dinatrayaṃ nihitena raktavargāntaḥsthāpitena //
MuA zu RHT, 5, 16.2, 3.0 gandhakāśmā gandhapāṣāṇaḥ śataguṇasaṃkhyaṃ yathā syāttathā uttame hemni pūrṇavarṇe vyūḍho nirvāhyaḥ tadgandhavyūḍhaṃ hema sūte pārade piṣṭirbhavati hi niścitaṃ garbhe rasāntardravati garbhadrutir bhavatītyatravismayo //
MuA zu RHT, 5, 26.2, 8.0 evaṃ kṛte sati rasendramilitaṃ yadbījaṃ tadgarbhe rasendrāntardravati //
MuA zu RHT, 5, 29.2, 5.0 tadubhayaṃ vaikrāntaṃ vimalaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavalayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 7, 8.2, 2.0 kṣārā uktavṛkṣodbhavāḥ nitarām atiśayena garbhadrutijāraṇe rasāntargrāsajāraṇe śastā utkṛṣṭā bhavanti //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 16, 8.2, 5.2 samakālam ekakālaṃ yathā syāttathā bījaṃ mūṣāntarnikṣipya tato'nantaraṃ mūṣāvaktraṃ sthagayet ācchādayet //
MuA zu RHT, 16, 12.2, 2.0 prathamaṃ dīrghāṃ mūṣāṃ kṛtvā ca punaḥ tāṃ bandhitatribhāgapraṇālikāṃ bandhitā tribhāge praṇālikā yasyāḥ sā tāṃ ca kṛtvā tasyāgre yantrasyāgre praṇālikāyāṃ mūṣāntarityarthaḥ //
MuA zu RHT, 16, 16.2, 5.0 punarapi aparā sūkṣmā nālikā saptāṅgulā saptāṅgulaparimāṇā sudṛḍhā manoharakaṭhinā kāryā yathā madhye ṣaḍaṅgulanālikāntaḥ praviśati tadvattathā kāryā //
MuA zu RHT, 16, 16.2, 8.0 tasminyantre madhye'ntaḥ nalikāgraṃ nalikāyāḥ saptāṅgulāyā agrabhāgaṃ kṣiptvā adhomukhīṃ kuryāt punarūrdhvaṃ bhārākrāntāṃ kuryāt //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 23.2, 2.0 punaḥ sā vitastimātranalikā prakāśamūṣā ardhāṅgulasuniviṣṭā mūṣāntaḥ praviṣṭā nyubjā adhomukhī kāryā tasyāḥ prakāśamūṣāyāḥ nalikā praṇālikā vidhinā śāstravārtikasaṃpradāyena kāryā yathordhve sūto bhavedadho bījamityarthaḥ mūṣām ityādi //
MuA zu RHT, 17, 1.2, 6.0 evaṃvidho'pi krāmaṇārahitaḥ krāmaṇavarjito lohaṃ na viśati lohāntaḥpraveśaṃ na karoti tato hetor lohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi //
MuA zu RHT, 18, 67.2, 6.0 pūrvoktairauṣadhaiḥ kṛtvā madhye auṣadhāntaḥ sūto yuktaḥ kāryaḥ //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
MuA zu RHT, 19, 66.2, 7.0 tat vadanagataṃ mukhāntaḥsthitaṃ śastravārakaṃ syāt asmiṃśca vadanaṃ gate sati śarīre khaḍgādīnāṃ prahāro na lagati //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 4.2 antarjala ubhe saṃdhye prāṇāyāmena śudhyati //
ParDhSmṛti, 12, 29.2 antardaśāhe viprasya hy ūrdhvam ācamanaṃ bhavet //
Rasakāmadhenu
RKDh, 1, 1, 19.3 tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ //
RKDh, 1, 1, 28.1 saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /
RKDh, 1, 1, 70.1 tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret /
RKDh, 1, 1, 87.1 athavāntaḥ kṛtarasālepatāmrapātramukhasya ca /
RKDh, 1, 1, 104.3 tadantaḥ kharparaṃ nyasya suvistīrṇaṃ navaṃ dṛḍham //
RKDh, 1, 2, 2.2 koṣṭhīvacchuṣirāmantaḥ pañcagulphāgrasaṃyutām //
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 201.1, 1.0 ajamodā yamānī antaḥparimārjanakatvāt //
RRSBoṬ zu RRS, 8, 52.2, 2.0 pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā //
RRSBoṬ zu RRS, 8, 62.2, 3.0 malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ vā //
RRSBoṬ zu RRS, 8, 72.2, 2.0 grāsasya grāsayogyasya svarṇāderityarthaṃ cāraṇaṃ rasāntaḥ kṣepaṇaṃ garbhe drāvaṇaṃ rasāntaḥ taralībhavanaṃ jāraṇaṃ viḍayantrādiyogena dravībhūtagrāsasya pākaḥ //
RRSBoṬ zu RRS, 8, 72.2, 2.0 grāsasya grāsayogyasya svarṇāderityarthaṃ cāraṇaṃ rasāntaḥ kṣepaṇaṃ garbhe drāvaṇaṃ rasāntaḥ taralībhavanaṃ jāraṇaṃ viḍayantrādiyogena dravībhūtagrāsasya pākaḥ //
RRSBoṬ zu RRS, 8, 98.2, 3.0 mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ //
RRSBoṬ zu RRS, 9, 39.2, 1.0 lavaṇayantrasya prakārāntaramāha antariti //
RRSBoṬ zu RRS, 9, 39.2, 2.0 antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya //
RRSBoṬ zu RRS, 9, 40.2, 2.0 lauhamayanālamadhye pāradam āpūrya chidrarodhaṃ kṛtvā ca lavaṇapūritabhāṇḍāntaḥ nālaṃ taṃ nirundhyāttato maṇikayā bhāṇḍavaktram ācchādya ālipya ca sandhiṃ tāvat pacet yāvat śarāvoparisthaṃ tṛṇaṃ na dahet iti //
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 4, 34.2, 8.0 yatrāntaḥ koṭara ivāntaḥ śuṣiraviśiṣṭajalābhāso bhavati tādṛśatvam //
RRSṬīkā zu RRS, 4, 34.2, 8.0 yatrāntaḥ koṭara ivāntaḥ śuṣiraviśiṣṭajalābhāso bhavati tādṛśatvam //
RRSṬīkā zu RRS, 8, 9.2, 3.0 tādṛśīṃ piṣṭiṃ kṛtvā pātanāyantre 'dhasthapātrāntastala ūrdhvabhājane vā liptvā praharacatuṣṭayaparyantam agniyogenordhvaṃ pāradaṃ pātayet //
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //
RRSṬīkā zu RRS, 8, 88.2, 7.0 vedhādhikyaṃ vedho bhittvāntaḥpraveśaḥ so'dhiko bhavati //
RRSṬīkā zu RRS, 8, 89.2, 5.0 yat sevitamātraṃ tatkṣaṇa eva śarīrāntaḥsthasarvadhātuṣu sahasā sabāhyābhyantaraṃ vyāpnoti paścāt pākaṃ prāpnoti tadvyavāyi krāmaṇetyaparaparyāyaṃ ca bodhyam //
RRSṬīkā zu RRS, 8, 89.2, 8.1 lohāntaḥ praviśed yena dravyayogena pāradaḥ /
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 39.2, 1.0 antaḥ kṛtarasālepa iti //
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
RRSṬīkā zu RRS, 9, 65.3, 5.0 kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate //
RRSṬīkā zu RRS, 10, 29.3, 4.0 tasyāntaḥpītarekhāviśiṣṭasya chāgaraktena bhāvanayā śuddhasya //
RRSṬīkā zu RRS, 10, 38.2, 8.0 yadvitastimitaṃ dīrghaṃ sūtraṃ tadvartulaṃ nidhāyāntaravakāśo yāvān sambhavati tanmitaṃ vartulaṃ caturaṅgulamitam ityarthaḥ //
RRSṬīkā zu RRS, 10, 38.2, 9.0 antaḥsthitajvālāyāḥ sattvanirgamakālabodhikāyāḥ parīkṣārthaṃ caret kuryāt //
RRSṬīkā zu RRS, 10, 50.2, 27.0 antaragnipraveśena sarvaṃ sambhavatīti bhāvaḥ //
RRSṬīkā zu RRS, 11, 87.2, 6.2 bahirantaśca deveśi vedhakaṃ tat prakīrtitam //
Rasasaṃketakalikā
RSK, 1, 34.2 lavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 127.2 yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi na ca jānāsi nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā //
SDhPS, 14, 101.2 asya bhagavan bodhisattvagaṇasya bodhisattvarāśergaṇyamānasya kalpakoṭīnayutaśatasahasrair apy anto nopalabhyate //
SDhPS, 18, 3.1 sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā //
SDhPS, 18, 12.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānas tair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahis tadyathā /
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 15.2 tadvastraṃ tu mayā vipra snātvā hyantaḥ kṛtaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 54, 66.2 gṛhyāsthīni tato rājā cikṣepāntarjale tadā //
SkPur (Rkh), Revākhaṇḍa, 85, 88.1 hṛdayāntarjale jāpyā prāṇāyāmo 'thavā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 97, 68.2 mā viṣādaṃ kuruṣvāntaḥ satyam etanmayoritam /
SkPur (Rkh), Revākhaṇḍa, 97, 81.2 svāntarhṛtkamale sthāpya dhyāyate parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 100, 4.1 anyastatraiva yo gatvā drupadāmantarjale japet /
SkPur (Rkh), Revākhaṇḍa, 125, 8.1 tattejaso 'ntaḥ puruṣaḥ saṃjātaḥ sarvabhūṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 7.2 śākhāntargam athādhvaryuṃ chandogaṃ vā samāptigam //
SkPur (Rkh), Revākhaṇḍa, 192, 79.1 bhūtendriyāntaḥ karaṇapradhānapuruṣātmakam /
SkPur (Rkh), Revākhaṇḍa, 193, 13.2 dadṛśus tāḥ sucārvaṅgyas tasyāntarviśvaṃ rūpiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 16.2 antarjale sakṛjjaptaḥ sarvapāpakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 65.1 nāvamantarjale dṛṣṭvā niśīthe svarṇasaṃbhṛtām /
Sātvatatantra
SātT, 4, 32.1 tasyām antaḥ sarvasukham adhikaṃ vāpi labhyate /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 13.9 śarīrāntaḥsaṃcārī vāyuḥ prāṇaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 27.2 citāntaḥ saṃsthito bhūtvā yasya gātramṛdāharet //
UḍḍT, 4, 2.4 atha sarvajanamukhastambhanam antaḥ uoṃ hrīṃ namo bhagavatī durvacatī kili vācābhañjanī sarvajanamukhastambhinī hrāṃ hrīṃ hraiṃ hrauṃ hraḥ svāhā /
Yogaratnākara
YRā, Dh., 91.2 secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ //
YRā, Dh., 197.1 antaḥ sunīlo bahirujjvalāṅgo madhyāhnacandrapratimaprakāśaḥ /
YRā, Dh., 240.2 evaṃ baddho bhavetsūto mūṣāntaḥstho dṛḍho bhavet //
YRā, Dh., 385.2 antarjihvāṃ parityajya yuñjyācca rasakarmaṇi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 5.0 antariḍaṃ catur avāniti //
ŚāṅkhŚS, 5, 14, 18.0 antaś ca prāgā ity anuprapadya //
ŚāṅkhŚS, 16, 6, 3.1 keṣv antaḥ puruṣa āviveśa kāny antaḥ puruṣe 'rpitāni /
ŚāṅkhŚS, 16, 6, 3.1 keṣv antaḥ puruṣa āviveśa kāny antaḥ puruṣe 'rpitāni /
ŚāṅkhŚS, 16, 6, 4.1 pañcasv antaḥ puruṣa āviveśa tāny antaḥ puruṣe 'rpitāni /
ŚāṅkhŚS, 16, 6, 4.1 pañcasv antaḥ puruṣa āviveśa tāny antaḥ puruṣe 'rpitāni /
ŚāṅkhŚS, 16, 7, 1.1 subhūḥ svayambhūḥ prathamam antar mahaty arṇave /