Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 6.1 nārāyaṇaṃ namaskṛtvā naraṃ caiva narottamam /
SkPur (Rkh), Revākhaṇḍa, 1, 15.1 taṃ namaskṛtya vakṣyāmi purāṇāni yathākramam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 15.2 namaskṛtya virūpākṣaṃ vedavyāsaṃ mahākavim //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 3.2 bhūyo vavande caraṇau sarvadevanamaskṛtau //
SkPur (Rkh), Revākhaṇḍa, 19, 33.2 tamovṛtaṃ puṇyatamaṃ vīraṣṭhaṃ pradakṣiṇīkṛtya namaskaromi //
SkPur (Rkh), Revākhaṇḍa, 39, 10.1 namaste kapile puṇye sarvalokanamaskṛte /
SkPur (Rkh), Revākhaṇḍa, 41, 17.1 tathetyuktvā mahādevaḥ sarvalokanamaskṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 82.1 sarvān devān namaskṛtya gato devaśilāṃ prati /
SkPur (Rkh), Revākhaṇḍa, 56, 82.2 tasthau sa śaṅkamāno 'pi namaskṛtya janārdanam //
SkPur (Rkh), Revākhaṇḍa, 56, 134.1 sarvadevānnamaskṛtya bhukto 'pi ca tayā saha /
SkPur (Rkh), Revākhaṇḍa, 67, 1.3 luṅkeśvaram iti khyātaṃ surāsuranamaskṛtam //
SkPur (Rkh), Revākhaṇḍa, 67, 58.2 namaskṛtya jagannāthaṃ devaṃ ca madhusūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 9.1 śaṅkaraṃ sthāpayāmāsa surāsuranamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 90, 80.2 te yānti paramaṃ lokaṃ surāsuranamaskṛtam //
SkPur (Rkh), Revākhaṇḍa, 102, 1.2 manmatheśaṃ tato gacchet sarvadevanamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 117, 1.3 tatra tiṣṭhati deveśaḥ sarvalokanamaskṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 2.2 kathaṃ devo jagaddhātā sarvadevanamaskṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 5.3 tatsarvaṃ sampravakṣyāmi namaskṛtya svayambhuvam //
SkPur (Rkh), Revākhaṇḍa, 125, 12.2 namaskṛtena sūryeṇa sarve devā namaskṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 12.2 namaskṛtena sūryeṇa sarve devā namaskṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 83.1 te pūjyāste namaskāryās teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 142, 97.1 dvādaśyāṃ tu naraḥ snātvā namaskṛtya janārdanam /
SkPur (Rkh), Revākhaṇḍa, 143, 13.1 te pūjyāste namaskāryāsteṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 146, 93.1 nārāyaṇaṃ śaraṇyeśaṃ sarvadevanamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 148, 26.2 jīvedvarṣaśataṃ sāgraṃ sarvalokanamaskṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 51.2 kusumeśeti vikhyātaṃ sarvadevanamaskṛtam //
SkPur (Rkh), Revākhaṇḍa, 151, 2.1 uddhṛtā jagatī yena sarvadevanamaskṛtā /
SkPur (Rkh), Revākhaṇḍa, 180, 7.2 tīrthaṃ pratyañjaliṃ baddhvā namaścakre trilocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 9.2 kimetaddevadeveśa carācaranamaskṛta /
SkPur (Rkh), Revākhaṇḍa, 181, 36.1 tadā devaṃ namaskṛtvā rakṣa rakṣasva cābravīt /
SkPur (Rkh), Revākhaṇḍa, 198, 111.3 namaskṛtya jagāmāśu dharmarāja niveśanam //
SkPur (Rkh), Revākhaṇḍa, 217, 1.2 eraṇḍīsaṅgamaṃ gacchet surāsuranamaskṛtam /