Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Abhidharmakośa
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṭikanikayātrā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnākara
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Dhanurveda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 3, 37, 18.0 idam pitṛbhyo namo astv adyeti namaskāravatīm antataḥ śaṃsati tasmād antataḥ pitṛbhyo namaskriyate //
AB, 8, 9, 5.0 etena pratyavaroheṇa pratyavarūhyopasthaṃ kṛtvā prāṅ āsīno namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskṛtya varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjate //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
Atharvaprāyaścittāni
AVPr, 2, 9, 46.0 tasmai namaskuryāt //
Atharvaveda (Śaunaka)
AVŚ, 7, 102, 1.1 namaskṛtya dyāvāpṛthivībhyām antarikṣāya mṛtyave /
AVŚ, 11, 2, 31.2 namo namaskṛtābhyo namaḥ saṃbhuñjatībhyaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 4.1 aharahar namaskuryād ā puṣpebhyaḥ /
BaudhDhS, 2, 17, 40.3 ātmane namaskaroti /
BaudhDhS, 4, 5, 5.1 goviprapitṛdevebhyo namaskuryād divāsvapan /
Gopathabrāhmaṇa
GB, 2, 2, 4, 20.0 dyāvāpṛthivībhyām eva namaskṛtyāsmiṃlloke pratitiṣṭhati pratitiṣṭhati //
GB, 2, 2, 18, 4.0 tānt sadaḥ prasrapsyan namaskaroti //
Jaiminīyabrāhmaṇa
JB, 1, 70, 11.0 namaḥ samudrāya namaḥ samudrasya cakṣasa iti vāg vai samudro manaḥ samudrasya cakṣa etābhyām evaitad devatābhyāṃ namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 70, 12.0 mā mā yonorvāṃ hāsīr iti sāma vai yonorvāṃ sāmna evaitan namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 70, 14.0 na sāmanyām ārtim ārcchati na sāmno hīyate ya evaṃ vidvān sāmne namaskaroti //
JB, 1, 74, 4.0 sa tebhya evaitan namaskaroti //
JB, 1, 74, 5.0 namaḥ sākaṃniṣadbhya iti yair eva brāhmaṇaiḥ sahopasīdaty ārtvijyaṃ kariṣyaṃs tebhya evaitan namaskaroti //
Kauśikasūtra
KauśS, 7, 3, 15.0 namaskṛtyeti mantroktam //
KauśS, 10, 3, 23.0 yadā gārhapatyaṃ sūryāyai devebhya iti mantroktebhyo namaskurvatīm anumantrayate //
KauśS, 14, 1, 24.1 yasyām annaṃ vrīhiyavāv iti bhūmiṃ namaskṛtya //
Kāṭhakasaṃhitā
KS, 21, 7, 56.0 namaskṛtya hi śreyāṃsam upacaranti //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 10, 3.6 namaskṛtaṃ namaskṛta /
MS, 2, 9, 10, 3.6 namaskṛtaṃ namaskṛta /
Pañcaviṃśabrāhmaṇa
PB, 6, 4, 8.0 mā mā yūnarvā hāsīd ity āha sāma vai yūnarvā sāmna eva tan namaskaroty ārtvijyaṃ kariṣyan //
PB, 6, 4, 9.0 yo vā evaṃ sāmne namaskṛtya sāmnārtvijyaṃ karoti na sāmno hīyate nainaṃ sāmāpahate //
Taittirīyasaṃhitā
TS, 5, 4, 4, 43.0 namaskṛtya hi vasīyāṃsam upacaranti //
TS, 5, 5, 5, 12.0 etābhya eva devatābhyo namaskaroti //
TS, 5, 5, 7, 14.0 tābhya eva namaskaroti //
TS, 5, 5, 7, 17.0 tasmai te rudra saṃvatsareṇa namaskaromi //
TS, 5, 5, 7, 19.0 tasmai te rudra parivatsareṇa namaskaromi //
TS, 5, 5, 7, 21.0 tasmai te rudredāvatsareṇa namaskaromi //
TS, 5, 5, 7, 23.0 tasmai te rudreduvatsareṇa namaskaromi //
TS, 5, 5, 7, 25.0 tasmai te rudra vatsareṇa namaskaromi //
TS, 6, 2, 2, 56.0 dyāvāpṛthivībhyām eva namaskṛtyāsmiṃ loke pratitiṣṭhanti //
TS, 6, 3, 8, 4.1 ātānās tebhya eva namaskaroti /
Taittirīyāraṇyaka
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 1.0 athāpo namaskṛtyāvagāhya yāvad amanaḥśaṅkam adbhir mṛdā ca gātraśuddhiṃ kṛtvā vastram ā daśāt sūditam iti nenekti gāyatryā prāgagrikam udagagrikaṃ vāstṛṇāti //
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 2, 2, 4.0 tato namaskṛtyā satyena rajaseti kṣīreṇa dadhnā vā śvetamannaṃ brāhmaṇānbhojayet //
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
VaikhGS, 3, 22, 11.0 vṛṣabhaṃ namaskṛtya dakṣiṇapāṇeḥ sāṅguṣṭham aṅgulīr gṛhītvā kaniṣṭhādy agnir āyuṣmān ityādikair visarjanam //
Vaitānasūtra
VaitS, 3, 1, 13.1 astam ite vāgvisarjanād astaṃ yate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate //
VaitS, 3, 8, 11.1 sadaḥ prasṛpsyanto dhiṣṇyān namaskurvanti dhiṣṇyebhyo namo nama iti //
VaitS, 3, 14, 10.1 anūbandhyāyām aparājitāyāṃ tiṣṭhantyāṃ sapatnahanam iti kāmaṃ namaskaroti //
VaitS, 3, 14, 17.1 yo agnāviti namaskṛtya tenaiva niṣkrāmanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 7, 7.0 brahmākṛṣṇaśca no'vatviti candramā vai brahmākṛṣṇaścandramasa evainam paridadāti namo'gnaya ityagnaya eva namaskaroti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Ṛgvidhāna
ṚgVidh, 1, 1, 1.1 svayambhuve brahmaṇe viśvagoptre namaskṛtvā mantradṛgbhyas tathaiva /
Arthaśāstra
ArthaŚ, 14, 3, 23.1 namaskṛtvā ca manave baddhvā śunakaphelakāḥ /
Aṣṭasāhasrikā
ASāh, 3, 27.2 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.3 prekṣya vanditvā namaskṛtya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.5 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.6 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśya uddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.8 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.9 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.11 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.12 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.14 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.15 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.17 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.18 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.20 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.21 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.26 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.27 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.28 evaṃ ca kauśika tena kulaputreṇa vā kuladuhitrā vā cittamutpādayitavyam ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu /
ASāh, 3, 27.29 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśyoddiśya svādhyāyya punareva svabhavanāni gacchantu teṣāmidaṃ dharmadānameva dattaṃ bhavatviti /
ASāh, 3, 27.33 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.34 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 4, 1.14 yasmin samaye na niṣaṇṇo bhavāmi atha tasmin samaye yanmamāsanaṃ tatra devaputrā mama gauraveṇa tadāsanaṃ namaskṛtya pradakṣiṇīkṛtya punareva prakrāmanti /
ASāh, 7, 1.4 namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 7, 1.5 namaskaraṇīyā bhagavan prajñāpāramitā /
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 1.34 tathaiva namaskartavyā śāriputra prajñāpāramitā yathā śāstā //
ASāh, 8, 9.7 namaskaromi bhagavan prajñāpāramitāyai //
ASāh, 8, 15.4 namaskartavyāste bhagavan bodhisattvā mahāsattvāḥ yairayaṃ saṃnāhaḥ saṃnaddhaḥ /
ASāh, 8, 16.1 atha khalvanyatamo bhikṣuryena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
Carakasaṃhitā
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Lalitavistara
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 6, 55.5 te prītiprāmodyaprasādapratilabdhā bodhisattvaṃ namaskurvanti sma /
LalVis, 12, 58.3 sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan lābhāste mahārāja paramasulabdhāḥ yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti //
Mahābhārata
MBh, 1, 1, 1.26 brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān /
MBh, 1, 1, 1.39 nārāyaṇaṃ suraguruṃ jagadekanāthaṃ bhaktapriyaṃ sakalalokanamaskṛtaṃ ca /
MBh, 1, 1, 1.41 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
MBh, 1, 1, 23.2 namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim //
MBh, 1, 3, 14.1 sa namaskṛtya tam ṛṣim uvāca /
MBh, 1, 3, 33.2 sa cāhani gā rakṣitvā divasakṣaye 'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 3, 37.2 rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 3, 42.2 rakṣitvā ca punar upādhyāyagṛham āgamyopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 3, 46.1 sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre //
MBh, 1, 55, 1.6 gurave prāṅ namaskṛtya manobuddhisamādhibhiḥ /
MBh, 1, 57, 83.1 anugrahārthaṃ lokānāṃ viṣṇur lokanamaskṛtaḥ /
MBh, 1, 58, 3.3 tat tu te kathayiṣyāmi namaskṛtvā svayaṃbhuve //
MBh, 1, 59, 9.2 hanta te kathayiṣyāmi namaskṛtvā svayaṃbhuve /
MBh, 1, 94, 34.1 tathaivāṅgirasaḥ putraḥ surāsuranamaskṛtaḥ /
MBh, 1, 114, 2.3 āhūto niyamāt kuntyā sarvabhūtanamaskṛtaḥ /
MBh, 1, 116, 30.53 ṛṣīṇāṃ ca pṛthāyāśca namaskṛtya punaḥ punaḥ /
MBh, 1, 203, 11.1 pitāmahaṃ namaskṛtya tadvākyam abhinandya ca /
MBh, 1, 203, 17.3 brahmāṇaṃ sā namaskṛtya prāñjalir vākyam abravīt /
MBh, 1, 203, 20.2 sā tatheti pratijñāya namaskṛtya pitāmaham /
MBh, 1, 215, 11.62 yadi me bhagavān prītaḥ sarvalokanamaskṛtaḥ /
MBh, 1, 216, 18.1 hutāśanaṃ namaskṛtya tatastad api vīryavān /
MBh, 1, 216, 25.10 pāvakāya namaskṛtya vavande gāṇḍivaṃ dhanuḥ /
MBh, 1, 217, 1.14 gatvā pitāmahaṃ devaṃ namaskṛtvā ca pāvakaḥ /
MBh, 2, 0, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
MBh, 2, 42, 23.1 tataḥ kamalapatrākṣaṃ kṛṣṇaṃ lokanamaskṛtam /
MBh, 2, 69, 21.3 bhīṣmadroṇau namaskṛtya prātiṣṭhata yudhiṣṭhiraḥ //
MBh, 3, 38, 42.2 sāntvayañślakṣṇayā vācā sarvalokanamaskṛtaḥ //
MBh, 3, 40, 59.1 prasādaye tvāṃ bhagavan sarvabhūtanamaskṛta /
MBh, 3, 45, 10.1 sa sametya namaskṛtya devarājaṃ mahāmuniḥ /
MBh, 3, 45, 13.2 ya evam upasaṃprāptaḥ sthānaṃ devanamaskṛtam //
MBh, 3, 53, 1.2 sā namaskṛtya devebhyaḥ prahasya nalam abravīt /
MBh, 3, 80, 102.2 pitāmahaṃ namaskṛtya gosahasraphalaṃ labhet //
MBh, 3, 82, 23.1 tato gaccheta dharmajña namaskṛtya mahāgirim /
MBh, 3, 83, 22.2 samudramadhye rājendra sarvalokanamaskṛtam //
MBh, 3, 107, 20.1 etacchrutvā vaco rājño gaṅgā lokanamaskṛtā /
MBh, 3, 108, 15.1 gaṅgāyā dhāraṇaṃ kṛtvā haro lokanamaskṛtaḥ /
MBh, 3, 170, 41.1 namaskṛtvā trinetrāya śarvāyāmitatejase /
MBh, 3, 186, 13.2 hanta te kathayiṣyāmi namaskṛtvā svayambhuve /
MBh, 3, 186, 122.1 tam ahaṃ prāñjalir bhūtvā namaskṛtyedam abruvam /
MBh, 3, 188, 1.3 draupadyā kṛṣṇayā sārdhaṃ namaścakrur janārdanam //
MBh, 3, 201, 14.2 namaskṛtvā brāhmaṇebhyo brāhmīṃ vidyāṃ nibodha me //
MBh, 3, 213, 21.3 varadānāt pitur bhāvī surāsuranamaskṛtaḥ //
MBh, 3, 214, 37.1 parvatāś ca namaskṛtya tam eva pṛthivīṃ gatāḥ /
MBh, 3, 219, 20.3 parirakṣata bhadraṃ vaḥ prajāḥ sādhu namaskṛtāḥ //
MBh, 3, 219, 45.2 āyur vīryaṃ ca rājendra samyak pūjānamaskṛtāḥ //
MBh, 3, 219, 46.2 tān ahaṃ sampravakṣyāmi namaskṛtya maheśvaram //
MBh, 3, 220, 15.2 namaskāryaṃ sadaiveha bālānāṃ hitam icchatā //
MBh, 3, 220, 16.2 vṛkṣeṣu jātās tā devyo namaskāryāḥ prajārthibhiḥ //
MBh, 3, 221, 18.1 parjanyaś cāpyanuyayau namaskṛtya pinākinam /
MBh, 3, 275, 38.1 tato devān namaskṛtya suhṛdbhir abhinanditaḥ /
MBh, 4, 1, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
MBh, 4, 5, 24.23 tebhyo namaskṛtya ca suvratebhyaḥ /
MBh, 4, 5, 24.41 daivatebhyo namaskṛtvā śamīṃ kṛtvā pradakṣiṇam /
MBh, 5, 10, 8.2 tvaṃ hi deva mahādevaḥ sarvalokanamaskṛtaḥ //
MBh, 5, 10, 41.1 namaskṛtaḥ sarvabhūtaiḥ sarvabhūtāni sāntvayan /
MBh, 5, 47, 84.1 namaskṛtvā śāṃtanavāya rājñe droṇāyātho sahaputrāya caiva /
MBh, 5, 48, 4.1 namaskṛtvopajagmuste lokavṛddhaṃ pitāmaham /
MBh, 5, 118, 6.1 avatīrya rathāt kanyā namaskṛtvā ca bandhuṣu /
MBh, 5, 119, 26.2 abhivādya namaskṛtya mātāmaham athābruvan //
MBh, 5, 144, 12.2 namaskurvanti ca sadā vasavo vāsavaṃ yathā //
MBh, 5, 162, 7.1 namaskṛtvā kumārāya senānye śaktipāṇaye /
MBh, 5, 180, 18.2 tato 'haṃ taṃ namaskṛtya ratham āruhya satvaraḥ /
MBh, 5, 180, 22.1 namaskṛtya ca devebhyo brāhmaṇebhyaśca bhārata /
MBh, 6, 16, 7.1 namaskṛtvā pituste 'haṃ pārāśaryāya dhīmate /
MBh, 6, BhaGī 9, 34.1 manmanā bhava madbhakto madyājī māṃ namaskuru /
MBh, 6, BhaGī 11, 35.3 namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya //
MBh, 6, BhaGī 18, 65.1 manmanā bhava madbhakto madyājī māṃ namaskuru /
MBh, 6, 61, 39.2 namaścakāra hṛṣṭātmā paramaṃ parameśvaram //
MBh, 6, 62, 23.2 vāsudevo namaskāryaḥ sarvalokaiḥ surottamāḥ //
MBh, 7, 20, 30.2 yathā daityagaṇe viṣṇuḥ surāsuranamaskṛtaḥ //
MBh, 7, 60, 7.2 namaskṛtya vṛṣāṅkāya sādhu sādhvityathābruvan //
MBh, 7, 172, 91.3 namaścakāra rudrāya bahu mene ca keśavam //
MBh, 7, 172, 92.1 hṛṣṭalomā ca vaśyātmā namaskṛtya maharṣaye /
MBh, 8, 22, 47.2 raśmigrāhaś ca dāśārhaḥ sarvalokanamaskṛtaḥ //
MBh, 9, 62, 71.2 āśvāsayad ameyātmā vyāso lokanamaskṛtaḥ //
MBh, 10, 2, 20.1 daivatebhyo namaskṛtya yastvarthān samyag īhate /
MBh, 10, 14, 6.1 devatābhyo namaskṛtya gurubhyaścaiva sarvaśaḥ /
MBh, 11, 5, 2.2 atra te vartayiṣyāmi namaskṛtvā svayaṃbhuve /
MBh, 11, 8, 23.1 tasyāstad vacanaṃ śrutvā viṣṇur lokanamaskṛtaḥ /
MBh, 12, 3, 24.1 evam uktvā namaskṛtya yayau rāmaṃ mahāsuraḥ /
MBh, 12, 56, 10.3 brāhmaṇebhyo namaskṛtya dharmān vakṣyāmi śāśvatān //
MBh, 12, 60, 6.3 brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān //
MBh, 12, 98, 17.1 yadi te kṛtam ājñāya namaskuryuḥ sadaiva tam /
MBh, 12, 127, 7.1 taṃ dharmarājo dṛṣṭvaiva namaskṛtya nararṣabham /
MBh, 12, 189, 13.1 viṣayebhyo namaskuryād viṣayānna ca bhāvayet /
MBh, 12, 202, 33.1 sa eva hi mahābhāgaḥ sarvalokanamaskṛtaḥ /
MBh, 12, 272, 25.1 eṣa lokagurustryakṣaḥ sarvalokanamaskṛtaḥ /
MBh, 12, 321, 23.2 namaskṛtvā mahādevam idaṃ vacanam abravīt //
MBh, 12, 326, 86.2 parājeṣyāmyathodyuktau devalokanamaskṛtau //
MBh, 12, 327, 79.3 namaskṛtvā bhagavate jagmur deśān yathepsitān //
MBh, 12, 331, 29.2 sadogatāstatra ye vai sarvabhūtanamaskṛtāḥ //
MBh, 12, 336, 28.1 tato brahmā namaścakre devāya harimedhase /
MBh, 12, 338, 4.1 namaskṛtvā tu gurave vyāsāyāmitatejase /
MBh, 13, 8, 1.2 ke pūjyāḥ ke namaskāryāḥ kānnamasyasi bhārata /
MBh, 13, 14, 172.2 ūcuḥ prāñjalayaḥ sarve namaskṛtvā vṛṣadhvajam //
MBh, 13, 16, 11.1 namaskṛtvā tu sa prāha devadevāya suvrata /
MBh, 13, 16, 14.1 viśvāvasuhiraṇyākṣapuruhūtanamaskṛta /
MBh, 13, 17, 141.2 devāsuragurur devo devāsuranamaskṛtaḥ //
MBh, 13, 26, 59.1 abhyarcya devatāstatra namaskṛtya munīṃstathā /
MBh, 13, 32, 1.2 ke pūjyāḥ ke namaskāryā mānavair bharatarṣabha /
MBh, 13, 32, 30.1 tathaiva viprapravarānnamaskṛtya yatavratān /
MBh, 13, 33, 6.1 te pūjyāste namaskāryāste rakṣyāḥ pitaro yathā /
MBh, 13, 34, 2.2 sadā pūjyā namaskāryā rakṣyāśca pitṛvannṛpaiḥ /
MBh, 13, 51, 30.2 amṛtāyatanaṃ caitāḥ sarvalokanamaskṛtāḥ //
MBh, 13, 58, 27.1 namaskāryāstvayā viprā vartamānā yathātatham /
MBh, 13, 69, 29.1 anujñātaḥ sa kṛṣṇena namaskṛtya janārdanam /
MBh, 13, 77, 4.3 gavām upaniṣad vidvānnamaskṛtya gavāṃ śuciḥ //
MBh, 13, 130, 20.2 bhagavan devadeveśa sarvabhūtanamaskṛta /
MBh, 13, 132, 1.2 bhagavan sarvabhūteśa surāsuranamaskṛta /
MBh, 13, 133, 30.1 saṃmataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ /
MBh, 13, 136, 1.2 ke pūjyāḥ ke namaskāryāḥ kathaṃ varteta keṣu ca /
MBh, 13, 136, 3.1 te pūjyās te namaskāryā vartethāsteṣu putravat /
MBh, 13, 137, 22.1 tyajainaṃ kaluṣaṃ bhāvaṃ brāhmaṇebhyo namaskuru /
MBh, 13, 139, 7.1 athāgamya mahārāja namaskṛtya ca kaśyapam /
MBh, 13, 145, 3.2 hanta te kathayiṣyāmi namaskṛtvā kapardine /
MBh, 13, 151, 3.1 devāsuragurur devaḥ sarvabhūtanamaskṛtaḥ /
MBh, 13, 153, 37.1 bhagavan devadeveśa surāsuranamaskṛta /
MBh, 14, 29, 4.1 taṃ samudro namaskṛtya kṛtāñjalir uvāca ha /
MBh, 14, 89, 13.1 so 'bhigamya kuruśreṣṭhaṃ namaskṛtya ca buddhimān /
Manusmṛti
ManuS, 3, 217.2 ṣaḍ ṛtūṃś ca namaskuryāt pitṝn eva ca mantravat //
ManuS, 11, 111.2 śuśrūṣitvā namaskṛtya rātrau vīrāsanaṃ vaset //
Rāmāyaṇa
Rām, Bā, 34, 19.2 rudrāyāpratirūpāya umāṃ lokanamaskṛtām //
Rām, Bā, 34, 20.1 ete te śailarājasya sute lokanamaskṛte /
Rām, Bā, 42, 2.1 atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ /
Rām, Bā, 42, 4.1 tato haimavatī jyeṣṭhā sarvalokanamaskṛtā /
Rām, Bā, 56, 17.2 guruputrān ahaṃ sarvān namaskṛtya prasādaye //
Rām, Ay, 22, 13.1 yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte /
Rām, Ay, 109, 13.1 tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm /
Rām, Ār, 1, 18.2 rājā tasmād varān bhogān bhuṅkte lokanamaskṛtaḥ //
Rām, Ār, 46, 20.1 kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam /
Rām, Ār, 47, 32.2 namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām //
Rām, Ār, 62, 9.1 yā ceyaṃ jagato mātā devī lokanamaskṛtā /
Rām, Ār, 69, 20.1 tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam /
Rām, Ki, 33, 11.1 gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ /
Rām, Ki, 39, 46.1 āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam /
Rām, Ki, 42, 22.1 tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ /
Rām, Su, 11, 56.2 namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ //
Rām, Su, 11, 60.1 sa tebhyastu namaskṛtvā sugrīvāya ca mārutiḥ /
Rām, Su, 15, 32.2 namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān //
Rām, Su, 36, 32.1 sa te tadā namaskṛtvā rājñe daśarathāya ca /
Rām, Su, 65, 17.1 rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca /
Rām, Yu, 61, 44.1 namaskṛtvātha rāmāya mārutir bhīmavikramaḥ /
Abhidharmakośa
AbhidhKo, 1, 1.3 tasmai namaskṛtya yathārthaśāstre śāstraṃ pravakṣyāmyabhidharmakośam //
Agnipurāṇa
AgniPur, 6, 27.2 pitaraṃ caiva kaikeyīṃ namaskṛtya pradakṣiṇaṃ //
AgniPur, 6, 34.2 bharadvājaṃ namaskṛtya citrakūṭaṃ giriṃ yayuḥ //
AgniPur, 6, 47.1 namaskṛtya bharadvājaṃ rāmaṃ lakṣmaṇamāgataḥ /
AgniPur, 10, 31.1 bharadvājaṃ namaskṛtya nandigrāmaṃ samāgataḥ /
AgniPur, 10, 32.1 vasiṣṭhādīnnamaskṛtya kauśalyāṃ caiva kekayīm /
AgniPur, 11, 6.1 ityuktvā te gatā viprā agastyādyā namaskṛtāḥ /
AgniPur, 12, 21.2 namaskṛto mahendreṇa govindo 'thārjuno 'rpitaḥ //
Bodhicaryāvatāra
BoCA, 1, 36.1 teṣāṃ śarīrāṇi namaskaromi yatroditaṃ tadvaracittaratnam /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 80.1 kāśyapapramukhāṃs tatra namaskṛtya ca tāpasān /
BKŚS, 5, 18.1 athopaspṛśya nṛpatir namaskṛtvā dhanādhipam /
BKŚS, 5, 159.2 rājann udayanaputraṃ na namaskartum arhasi //
BKŚS, 7, 4.2 kaliṅgasenayā rājā dūrād eva namaskṛtaḥ //
BKŚS, 8, 11.1 ahaṃ tu taṃ namaskṛtya harṣam asyābhivardhayan /
BKŚS, 10, 112.1 tad ahaṃ tāṃ namaskartum uttamāṅgāhitāñjaliḥ /
BKŚS, 10, 249.1 tatas tasyai namaskṛtya kumāravaṭakām agām /
BKŚS, 11, 3.2 nṛtyācāryau namaskṛtya mahīpālam avocatām //
BKŚS, 11, 20.1 tato visarjitāsthānaṃ namaskṛtya mahīpatim /
BKŚS, 11, 57.1 atha devī namaskṛtya prītā vijñāpitā mayā /
BKŚS, 12, 50.2 devatābhyo namaskṛtya śarīram udalambayat //
BKŚS, 12, 54.2 kiṃtv ahaṃ brahmarudrādisaptalokanamaskṛtā //
BKŚS, 16, 67.1 tatra bhojanabhūmiṣṭhaṃ māṃ namaskṛtya dattakaḥ /
BKŚS, 18, 2.2 sānudāso namaskṛtya vadati sma kṛtāsanaḥ //
BKŚS, 24, 74.2 namaskṛtārhadvratacārisaṃghaḥ punarvasor veśma gatas tato 'ham //
Daśakumāracarita
DKCar, 2, 2, 69.1 anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam //
DKCar, 2, 4, 38.0 sāhaṃ kadācidagastyapatnīṃ lopāmudrāṃ namaskṛtyāpāvartamānā malayagireḥ paretāvāse vārāṇasyāḥ kamapi dārakaṃ rudantamadrākṣam //
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
Harivaṃśa
HV, 4, 26.2 brāhmaṇebhyo namaskṛtya na sa śocet kṛtākṛtam //
HV, 6, 43.2 pṛthur eva namaskāryo vṛttidaḥ sa sanātanaḥ //
HV, 6, 44.2 ādirājo namaskāryaḥ pṛthur vainyaḥ pratāpavān //
HV, 6, 45.2 ādirājo namaskāryo yodhānāṃ prathamo nṛpaḥ //
HV, 6, 47.2 pṛthur eva namaskāryo vṛttidātā mahāyaśāḥ //
HV, 6, 48.2 pṛthur eva namaskāryaḥ śreyaḥ param abhīpsubhiḥ //
HV, 12, 7.1 so 'haṃ tasmai namaskṛtvā praṇamya śirasā prabhum /
Kūrmapurāṇa
KūPur, 1, 1, 1.1 namaskṛtvāprameyāya viṣṇave kūrmarūpiṇe /
KūPur, 1, 1, 9.2 namaskṛtvā jagadyoniṃ kūrmarūpadharaṃ harim /
KūPur, 1, 4, 1.3 namaskṛtya hṛṣīkeśaṃ punarvacanamabruvan //
KūPur, 1, 11, 13.2 śivā satī haimavatī surāsuranamaskṛtā //
KūPur, 1, 11, 124.1 dakṣiṇā dahanā dāhyā sarvabhūtanamaskṛtā /
KūPur, 1, 11, 175.2 gaur gor gavyapriyā gauṇī gaṇeśvaranamaskṛtā //
KūPur, 1, 16, 31.2 namaskṛtya hṛṣīkeśamidaṃ vacanamabravīt //
KūPur, 1, 19, 67.2 namaskuruṣva nṛpate ebhirmāṃ satataṃ śuciḥ //
KūPur, 1, 28, 55.1 namaścakāra tamṛṣiṃ kṛṣṇadvaipāyanaṃ prabhum /
KūPur, 1, 31, 23.2 viśveśvaro vārāṇasyāṃ dṛṣṭaḥ spṛṣṭo namaskṛtaḥ //
KūPur, 1, 31, 40.2 taṃ brahmapāraṃ parameśvaraṃ tvāṃ namaskariṣye na yato 'nyadasti //
KūPur, 1, 33, 36.2 japedīśaṃ namaskṛtya sa yāti paramāṃ gatim //
KūPur, 1, 38, 5.3 namaskṛtvāprameyāya yaduktaṃ tena dhīmatā //
KūPur, 1, 51, 34.2 nārāyaṇaṃ namaskṛtya bhāvena puruṣottamam //
KūPur, 2, 11, 52.1 namaskṛtya tu yogīndrān saśiṣyāṃśca vināyakam /
KūPur, 2, 11, 118.2 arcanīyo namaskāryo matprītijananāya hi //
KūPur, 2, 11, 125.1 te 'pi devādideveśaṃ namaskṛtya maheśvaram /
KūPur, 2, 18, 45.2 prātaḥkāle 'tha madhyāhne namaskuryād divākaram //
KūPur, 2, 18, 52.1 daivatāni namaskuryād deyasārān nivedayet /
KūPur, 2, 18, 84.1 pradakṣiṇaṃ samāvṛtya namaskṛtvā tataḥ kṣitau /
KūPur, 2, 18, 99.1 namaskuryānmahādevaṃ ṛtaṃ satyam itīśvaram /
KūPur, 2, 22, 52.3 tadannaṃ tu namaskuryāt pitṝn eva ca mantravit //
KūPur, 2, 34, 18.1 tīrthaṃ traiyambakaṃ nāma sarvadevanamaskṛtam /
KūPur, 2, 36, 4.2 namaskṛtvātha śirasā rudrasāmīpyamāpnuyāt //
KūPur, 2, 36, 18.2 tatra saṃnihito nityaṃ skando 'maranamaskṛtaḥ //
KūPur, 2, 39, 3.1 sarvapāpaharā nityaṃ sarvadevanamaskṛtā /
KūPur, 2, 39, 90.1 sarvābharaṇasaṃyuktaḥ sarvadevanamaskṛtaḥ /
KūPur, 2, 40, 16.1 devatīrthaṃ tato gacchet sarvadevanamaskṛtam /
KūPur, 2, 40, 22.1 svargabinduṃ tato gacchettīrthaṃ devanamaskṛtam /
KūPur, 2, 41, 5.3 kenopāyena paśyāmo brūhi devanamaskṛtam //
KūPur, 2, 44, 139.1 namaskṛtvā hariṃ viṣṇuṃ jagadyoniṃ sanātanam /
Liṅgapurāṇa
LiPur, 1, 1, 18.2 namaskṛtya mahādevaṃ brahmāṇaṃ ca janārdanam /
LiPur, 1, 6, 12.1 ātmanastu samān sarvānsarvalokanamaskṛtān /
LiPur, 1, 7, 33.2 gautamaścātha bhagavān sarvadevanamaskṛtaḥ //
LiPur, 1, 13, 8.1 punarāha mahādevaḥ sarvadevanamaskṛtaḥ /
LiPur, 1, 13, 14.1 japitvā tu mahādevīṃ brahmā lokanamaskṛtām /
LiPur, 1, 20, 96.1 praṇavenātha sāmnā tu namaskṛtya jagadgurum /
LiPur, 1, 22, 16.1 gatavān gaṇapo devaḥ sarvadevanamaskṛtaḥ /
LiPur, 1, 24, 150.1 tamuddiśya tadā brahmā namaskṛtya kṛtāñjaliḥ /
LiPur, 1, 28, 32.2 tasmātsevyā namaskāryāḥ sadā brahmavidas tathā //
LiPur, 1, 39, 2.2 bhagavan śakra sarvajña devadevanamaskṛta /
LiPur, 1, 58, 6.2 mātṝṇāṃ caiva cāmuṇḍāṃ sarvadevanamaskṛtām //
LiPur, 1, 64, 96.2 mātaraṃ pitaraṃ cobhau namaskuru mahāmate //
LiPur, 1, 65, 160.1 devāsuragurur devo devāsuranamaskṛtaḥ /
LiPur, 1, 66, 2.1 gāṇapatyaṃ dṛḍhaṃ prāptaḥ sarvadevanamaskṛtaḥ /
LiPur, 1, 69, 50.1 sā caiva prakṛtiḥ sākṣātsarvadevanamaskṛtā /
LiPur, 1, 70, 63.2 tasya vāmāṅgajo viṣṇuḥ sarvadevanamaskṛtaḥ //
LiPur, 1, 70, 322.2 pratyuvāca namaskṛtya hṛṣyamāṇaḥ prajāpatiḥ //
LiPur, 1, 72, 2.1 sarvabhūtamayaścaiva sarvadevanamaskṛtaḥ /
LiPur, 1, 72, 42.1 tatheti cābruvandevāḥ śive lokanamaskṛte /
LiPur, 1, 72, 115.1 devadevaṃ samāsādya namaskṛtvā vyavasthitaḥ /
LiPur, 1, 72, 172.1 janārdano'pi bhagavānnamaskṛtya maheśvaram /
LiPur, 1, 73, 27.2 śailaṃ liṅgaṃ madīyaṃ hi sarvadevanamaskṛtam //
LiPur, 1, 76, 24.1 brahmendraviṣṇusomādyaiḥ sadā sarvairnamaskṛtam /
LiPur, 1, 77, 18.2 tatphalaṃ sakalaṃ labdhvā sarvadevanamaskṛtaḥ //
LiPur, 1, 79, 12.1 vairāgyaiśvaryasampanne sarvalokanamaskṛte /
LiPur, 1, 79, 20.2 kṛtvā pradakṣiṇaṃ cānte namaskṛtya muhurmuhuḥ //
LiPur, 1, 85, 43.2 śaktistvameva deveśi sarvadevanamaskṛte //
LiPur, 1, 85, 78.2 rakṣadhvamiti coktvā tu namaskuryātpṛthakpṛthak //
LiPur, 1, 91, 38.2 svastikenopaviṣṭastu namaskṛtvā maheśvaram //
LiPur, 1, 92, 96.2 adyāpi jagati khyātaṃ surāsuranamaskṛtam //
LiPur, 1, 92, 111.1 bahavaḥ śataśo 'bhyetya namaścakrurmaheśvaram /
LiPur, 1, 92, 150.2 vivṛddhaṃ giriṇā sārdhaṃ devadevanamaskṛtam //
LiPur, 1, 94, 20.2 mūrdhnyāropya namaścakruś cakriṇaḥ saṃnidhau tadā //
LiPur, 1, 98, 117.1 devāsuragururdevo devāsuranamaskṛtaḥ /
LiPur, 1, 98, 166.2 hṛṣṭo namaścakārāśu devadevaṃ janārdanaḥ //
LiPur, 1, 101, 4.2 anyā ca devī hyanujā sarvaloke namaskṛtā //
LiPur, 1, 101, 26.1 umā haimavatī jajñe sarvalokanamaskṛtā /
LiPur, 1, 101, 29.2 senāpatiḥ kumārākhyaḥ sarvalokanamaskṛtaḥ //
LiPur, 1, 101, 33.1 ratyā samaṃ samāgamya namaskṛtya kṛtāñjaliḥ /
LiPur, 1, 101, 38.1 evamukto namaskṛtya devadevaṃ śacīpatim /
LiPur, 1, 102, 8.2 ityuktvā tāṃ namaskṛtya muhuḥ samprekṣya pārvatīm //
LiPur, 1, 102, 48.2 devadevam ihāyāntaṃ sarvadevanamaskṛtam //
LiPur, 1, 102, 62.1 saha devyā namaścakruḥ śirobhir bhūtalāśritaiḥ /
LiPur, 1, 103, 12.1 gaṇapāś ca mahābhāgāḥ sarvalokanamaskṛtāḥ /
LiPur, 1, 105, 28.2 gaṇaiḥ sārdhaṃ namaskṛtvāpyatiṣṭhattasya cāgrataḥ //
LiPur, 1, 107, 35.2 trailokyādhipatiṃ śakraṃ sarvadevanamaskṛtam //
LiPur, 1, 108, 5.1 namaścakāra taṃ dṛṣṭvā dhaumyāgrajamaho dvijāḥ /
LiPur, 2, 5, 8.2 sattvena sarvagaṃ viṣṇuṃ sarvadevanamaskṛtam //
LiPur, 2, 5, 26.1 ājagāma sa viśvātmā sarvalokanamaskṛtaḥ /
LiPur, 2, 5, 33.2 kṛṣṇa viṣṇo jagannātha sarvalokanamaskṛta //
LiPur, 2, 9, 5.2 śilādaputramāsādya namaskṛtya vidhānataḥ //
LiPur, 2, 9, 9.1 sarve śṛṇvantu vacanaṃ namaskṛtvā maheśvaram /
LiPur, 2, 11, 41.2 pūjanīyau namaskāryau cintanīyau ca sarvadā //
LiPur, 2, 22, 39.2 ādityaṃ ca japed devaṃ sarvadevanamaskṛtam //
LiPur, 2, 22, 40.2 ityādinā namaskṛtya kalpayedāsanaṃ prabhoḥ //
LiPur, 2, 26, 17.1 sarvābharaṇasaṃyuktaṃ sarvadevanamaskṛtam /
LiPur, 2, 28, 1.2 snātvā devaṃ namaskṛtya devadevamumāpatim /
LiPur, 2, 28, 3.2 svāyaṃbhuvo manurdevaṃ namaskṛtya vṛṣadhvajam //
LiPur, 2, 28, 5.2 namaścakāra varadaṃ brahmaṇyaṃ brahmarūpiṇam //
LiPur, 2, 41, 7.1 vṛṣendraṃ pūjya gāyatryā namaskṛtya samāhitaḥ /
Matsyapurāṇa
MPur, 1, 2.3 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
MPur, 16, 39.2 ṣaḍapyṛtūnnamaskṛtya gandhadhūpārhaṇādibhiḥ //
MPur, 22, 19.1 tathā ca sarayūḥ puṇyā sarvadevanamaskṛtā /
MPur, 22, 46.1 tīrthaṃ traiyambakaṃ nāma sarvatīrthanamaskṛtam /
MPur, 24, 10.2 purūravā iti khyātaḥ sarvalokanamaskṛtaḥ //
MPur, 99, 1.3 vibhūtidvādaśī nāma sarvadevanamaskṛtam //
MPur, 102, 31.2 evaṃ sūryaṃ namaskṛtya triḥ kṛtvātha pradakṣiṇam /
MPur, 110, 4.2 prayāgādabhiniṣkrāntā sarvatīrthanamaskṛtā //
MPur, 112, 1.3 brāhmaṇebhyo namaskṛtya gurūndevānatarpayat //
MPur, 144, 92.1 vistareṇānupūrvyācca namaskṛtya svayambhuve /
MPur, 154, 196.1 namaskṛtya vṛṣāṅkāya tadā devāya dhīmate /
MPur, 171, 45.1 suparvāṇaṃ bṛhatkāntiḥ sādhyā lokanamaskṛtāḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
Nāṭyaśāstra
NāṭŚ, 3, 4.1 namaskṛtya mahādevaṃ sarvalokodbhavaṃ bhavam /
NāṭŚ, 3, 55.1 lakṣmīḥ siddhirmatirmedhā sarvalokanamaskṛtāḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 49.0 tato'vabhṛthasnānaṃ kṛtvā bhagavaṃllakulīśādīn rāśīkarāntāṃśca tīrthakarānanukrameṇa yathāvadbhaktyā namaskuryāt tadanu pradakṣiṇamekamiti //
Suśrutasaṃhitā
Su, Sū., 5, 22.2 dikṣu vāstunivāsāś ca pāntu tvāṃ te namaskṛtāḥ //
Su, Nid., 1, 6.2 sarveṣām eva sarvātmā sarvalokanamaskṛtaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.12 pāṇinā devatāṃ namaskurvanti /
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Viṣṇupurāṇa
ViPur, 3, 12, 32.1 catuṣpathānnamaskuryāt kāle homaparo bhavet /
Yājñavalkyasmṛti
YāSmṛ, 3, 335.2 evam astviti hovāca namaskṛtya svayaṃbhuve //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 2.1 hutvānalaṃ namaskṛtya devatāḥ svasti vācya viprāṃś ca /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 1.1 sarvajñāya namaskṛtya dravyāṇāṃ gūḍhavācinām /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 4.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāgPur, 1, 3, 14.1 darśayan vartma dhīrāṇāṃ sarvāśramanamaskṛtam /
BhāgPur, 2, 2, 25.2 namaskṛtaṃ brahmavidām upaiti kalpāyuṣo yadvibudhā ramante //
BhāgPur, 3, 9, 18.1 yasmād bibhemy aham api dviparārdhadhiṣṇyam adhyāsitaḥ sakalalokanamaskṛtaṃ yat /
BhāgPur, 3, 15, 13.2 yayur vaikuṇṭhanilayaṃ sarvalokanamaskṛtam //
BhāgPur, 3, 28, 17.1 apīcyadarśanaṃ śaśvat sarvalokanamaskṛtam /
BhāgPur, 3, 28, 26.2 kaṇṭhaṃ ca kaustubhamaṇer adhibhūṣaṇārthaṃ kuryān manasy akhilalokanamaskṛtasya //
BhāgPur, 4, 6, 2.2 svayambhuve namaskṛtya kārtsnyenaitan nyavedayan //
BhāgPur, 4, 6, 41.2 namaskṛtaḥ prāha śaśāṅkaśekharaṃ kṛtapraṇāmaṃ prahasann ivātmabhūḥ //
BhāgPur, 4, 9, 25.1 tato gantāsi matsthānaṃ sarvalokanamaskṛtam /
BhāgPur, 4, 20, 38.1 adṛṣṭāya namaskṛtya nṛpaḥ saṃdarśitātmane /
BhāgPur, 8, 6, 27.1 atha tasmai bhagavate namaskṛtya pitāmahaḥ /
Bhāratamañjarī
BhāMañj, 5, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 6, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 7, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 7, 795.2 dhiyā rudraṃ namaskṛtya devau kṛṣṇāvamanyata //
BhāMañj, 7, 797.1 taṃ namaskṛtya papraccha bhagavansamare puraḥ /
BhāMañj, 7, 801.1 yaṃ namaskṛtya varadaṃ rājante divi devatāḥ /
BhāMañj, 8, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 9, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 10, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 11, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 12, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 13, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 14, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 14, 106.1 tataḥ stotrairuttaṅkena viṣṇurbhaktyā namaskṛtaḥ /
BhāMañj, 15, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 16, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 17, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 18, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 19, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
Garuḍapurāṇa
GarPur, 1, 1, 1.5 oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
GarPur, 1, 1, 21.2 darśayanvartma nārīṇāṃ sarvāśramanamaskṛtam //
GarPur, 1, 2, 11.1 pṛṣṭo namaskṛtaḥ kiṃ tvaṃ devaṃ dhyāyasi śaṅkara /
GarPur, 1, 3, 9.2 vakṣye vyāsaṃ namaskṛtya śṛṇu śaunaka tadyathā //
GarPur, 1, 15, 14.1 sarvapūjyaśca sarvādyaḥ sarvadevanamaskṛtaḥ /
GarPur, 1, 15, 16.1 sarvādhyakṣaḥ surādhyakṣaḥ surāsuranamaskṛtaḥ /
GarPur, 1, 30, 18.2 stotraṃ kṛtvā namaskṛtya devadevaṃ visarjayet //
GarPur, 1, 34, 30.2 hayagrīvaṃ mahādevaṃ surāsuranamaskṛtam //
GarPur, 1, 48, 96.2 arghyaṃ dattvā namaskṛtya tato devaṃ kṣamāpayet //
GarPur, 1, 50, 31.1 prātaḥ kāle ca madhyāhne namaskuryāddivākaram /
GarPur, 1, 50, 34.1 daivatāni namaskuryādupahārānnivedayet /
GarPur, 1, 50, 57.2 pradakṣiṇaṃ samāvṛtya namaskṛtya tataḥ kṣitau //
GarPur, 1, 86, 31.2 rudreśvaraṃ namaskṛtya rudraloke mahīyate //
GarPur, 1, 93, 2.2 yājñavalkyaṃ namaskṛtya mithilāyāṃ samāsthitam /
Kathāsaritsāgara
KSS, 1, 8, 29.2 namaskṛtya ca papraccha taṃ vṛttāntaṃ mahīpatiḥ //
KSS, 4, 2, 218.2 antakāle namaskartuṃ gokarṇākhyam umāpatim //
Kṛṣiparāśara
KṛṣiPar, 1, 1.1 prajāpatiṃ namaskṛtya kṛṣikarmavivecanam /
KṛṣiPar, 1, 227.1 puṣpairābharaṇaṃ kṛtvā namaskṛtya śacīpatim /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 10.1 svarcite sarvalokeśe surāsuranamaskṛte /
KAM, 1, 12.1 sakṛd abhyarcito yena helayā 'pi namaskṛtaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 1.1 parameśaṃ namaskṛtya bharadvājam ṛṣiṃ tataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 17.0 parameśvaraṃ namaskṛtya sṛṣṭisthitisaṃkṣobhaṇādibhiś cidacillakṣaṇaṃ viśvam īṣṭe itīśaḥ īdṛktvaṃ cānanteśādīnām apy astīti paramapadena viśeṣaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 18.0 paramaś cāsāv anyeṣāṃ tadanugrahataḥ śivatvābhivyakteḥ īśaś ca svātantryeṇa sthityādikaraṇāt parameśaḥ taṃ namaskṛtya kāyavāṅmanobhis tasmin prahvībhūya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 4.0 na kaścit kiṃ tu kartrabhāvaniścaye pramāṇaṃ notpaśyāmaḥ pratyuta svayaṃbhuve namaskṛtya ityādivākyavat racanāvattvāt kartṛvyāpārāvivanābhāvitvam utprekṣāmaha ity alam anena //
Rasaratnākara
RRĀ, Ras.kh., 3, 208.1 namaskṛtya guruṃ devaṃ dehaṃ tatra vinikṣipet /
Rasārṇava
RArṇ, 6, 130.1 vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam /
RArṇ, 11, 104.2 sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ //
RArṇ, 16, 87.1 palena bhakṣayet sūtaṃ surāsuranamaskṛtam /
Ānandakanda
ĀK, 1, 5, 13.2 sarvasiddhān namaskṛtya devatāśca viśeṣataḥ //
ĀK, 1, 11, 21.1 bhuvanāni namaskṛtya kaṭāhe nikṣipettanum /
ĀK, 1, 12, 101.1 namaskuryācca sāṣṭāṅgaṃ mantraiḥ stotrair muhurmuhuḥ /
ĀK, 1, 12, 117.1 namaskuryātprayatnena sādhakaḥ siddhikāṅkṣayā /
ĀK, 1, 15, 313.2 devadeva jagannātha surāsuranamaskṛta /
Āryāsaptaśatī
Āsapt, 1, 34.1 śrīrāmāyaṇabhāratabṛhatkathānāṃ kavīn namaskurmaḥ /
Śukasaptati
Śusa, 1, 7.2 evamuktaḥ sa madanaḥ pitarau namaskṛtya tadanujñāto bhāryāṃ cāpṛcchya pravahaṇam adhirūḍhavān gato deśāntaram /
Śusa, 14, 7.14 sa ca mugdho devīṃ namaskṛtya tāṃ bahu mānayāmāsa /
Śusa, 19, 2.8 anyadā ca manorathābhidhaṃ yakṣaṃ namaskartuṃ jagāma saḥ /
Dhanurveda
DhanV, 1, 118.2 namaskuryuḥ śivaṃ vighnarājaṃ guruvaraṃ raṇe //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 3.1 namaskṛtya haraṃ procus tatkṣetrasya ca darśanam /
Gorakṣaśataka
GorŚ, 1, 3.1 namaskṛtya guruṃ bhaktyā gorakṣo jñānam uttamam /
Haribhaktivilāsa
HBhVil, 3, 88.3 nārāyaṇaṃ namaskṛtya sarvakarmāṇi kārayet //
HBhVil, 4, 3.2 jale devaṃ namaskṛtya tato gacched gṛhaṃ pumān /
HBhVil, 4, 197.2 namaskṛtvāthavā bhaktyā sarvadānaphalaṃ labhet //
HBhVil, 5, 386.2 smṛtaṃ saṃkīrtitaṃ dhyātaṃ pūjitaṃ ca namaskṛtam //
HBhVil, 5, 388.1 namaskaroti manujaḥ śālagrāmaśilārcane /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 21.2 gorūpaṃ brāhmaṇasyāgre namaskṛtvā visarjayet //
Rasakāmadhenu
RKDh, 1, 1, 250.2 haṭhamudreti vikhyātā sarvasiddhair namaskṛtā //
RKDh, 1, 1, 252.2 haṭhamudreti vikhyātā sarvasiddhairnamaskṛtā //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 212.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ //
SDhPS, 8, 5.1 sa bhagavataḥ pādau śirasābhivandya ekānte sthito 'bhūd bhagavantameva namaskurvan animiṣābhyāṃ ca netrābhyāṃ samprekṣamāṇaḥ //
SDhPS, 11, 226.1 anuvyañjanayuktaṃ ca sarvasattvanamaskṛtam /
SDhPS, 13, 81.1 ye ca daśasu dikṣu loke bodhisattvā mahāsattvās tān abhīkṣṇamadhyāśayena gauraveṇa ca namaskurute //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 15.1 añjaliṃ pragṛhya bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bhagavantaṃ ca prabhūtaratnaṃ tathāgatam arhantaṃ samyaksaṃbuddham abhisaṃmukhaṃ namaskurvanti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 6.1 nārāyaṇaṃ namaskṛtvā naraṃ caiva narottamam /
SkPur (Rkh), Revākhaṇḍa, 1, 15.1 taṃ namaskṛtya vakṣyāmi purāṇāni yathākramam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 15.2 namaskṛtya virūpākṣaṃ vedavyāsaṃ mahākavim //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 3.2 bhūyo vavande caraṇau sarvadevanamaskṛtau //
SkPur (Rkh), Revākhaṇḍa, 19, 33.2 tamovṛtaṃ puṇyatamaṃ vīraṣṭhaṃ pradakṣiṇīkṛtya namaskaromi //
SkPur (Rkh), Revākhaṇḍa, 39, 10.1 namaste kapile puṇye sarvalokanamaskṛte /
SkPur (Rkh), Revākhaṇḍa, 41, 17.1 tathetyuktvā mahādevaḥ sarvalokanamaskṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 82.1 sarvān devān namaskṛtya gato devaśilāṃ prati /
SkPur (Rkh), Revākhaṇḍa, 56, 82.2 tasthau sa śaṅkamāno 'pi namaskṛtya janārdanam //
SkPur (Rkh), Revākhaṇḍa, 56, 134.1 sarvadevānnamaskṛtya bhukto 'pi ca tayā saha /
SkPur (Rkh), Revākhaṇḍa, 67, 1.3 luṅkeśvaram iti khyātaṃ surāsuranamaskṛtam //
SkPur (Rkh), Revākhaṇḍa, 67, 58.2 namaskṛtya jagannāthaṃ devaṃ ca madhusūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 9.1 śaṅkaraṃ sthāpayāmāsa surāsuranamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 90, 80.2 te yānti paramaṃ lokaṃ surāsuranamaskṛtam //
SkPur (Rkh), Revākhaṇḍa, 102, 1.2 manmatheśaṃ tato gacchet sarvadevanamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 117, 1.3 tatra tiṣṭhati deveśaḥ sarvalokanamaskṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 2.2 kathaṃ devo jagaddhātā sarvadevanamaskṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 5.3 tatsarvaṃ sampravakṣyāmi namaskṛtya svayambhuvam //
SkPur (Rkh), Revākhaṇḍa, 125, 12.2 namaskṛtena sūryeṇa sarve devā namaskṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 12.2 namaskṛtena sūryeṇa sarve devā namaskṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 83.1 te pūjyāste namaskāryās teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 142, 97.1 dvādaśyāṃ tu naraḥ snātvā namaskṛtya janārdanam /
SkPur (Rkh), Revākhaṇḍa, 143, 13.1 te pūjyāste namaskāryāsteṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 146, 93.1 nārāyaṇaṃ śaraṇyeśaṃ sarvadevanamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 148, 26.2 jīvedvarṣaśataṃ sāgraṃ sarvalokanamaskṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 51.2 kusumeśeti vikhyātaṃ sarvadevanamaskṛtam //
SkPur (Rkh), Revākhaṇḍa, 151, 2.1 uddhṛtā jagatī yena sarvadevanamaskṛtā /
SkPur (Rkh), Revākhaṇḍa, 180, 7.2 tīrthaṃ pratyañjaliṃ baddhvā namaścakre trilocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 9.2 kimetaddevadeveśa carācaranamaskṛta /
SkPur (Rkh), Revākhaṇḍa, 181, 36.1 tadā devaṃ namaskṛtvā rakṣa rakṣasva cābravīt /
SkPur (Rkh), Revākhaṇḍa, 198, 111.3 namaskṛtya jagāmāśu dharmarāja niveśanam //
SkPur (Rkh), Revākhaṇḍa, 217, 1.2 eraṇḍīsaṅgamaṃ gacchet surāsuranamaskṛtam /
Sātvatatantra
SātT, 1, 8.2 jayapūrvaṃ namaskṛtya goparūpiṇam īśvaram //
Uḍḍāmareśvaratantra
UḍḍT, 1, 9.1 uḍḍīśaṃ ca namaskṛtya rudraṃ caiva sudurlabham /
UḍḍT, 12, 4.1 uḍḍīśaṃ ca namaskṛtya rudraṃ caiva sudurjayam /