Occurrences

Mānavagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasamañjarī
Skandapurāṇa
Ānandakanda
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mānavagṛhyasūtra
MānGS, 1, 2, 21.1 tasya havir bhakṣayitvā yathāsukhamata ūrdhvaṃ madhumāṃse prāśnīyāt kṣāralavaṇe ca //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 18, 13.0 yathāsukham ata ūrdhvam //
Avadānaśataka
AvŚat, 16, 4.1 tato rājñā ajātaśatruṇā kriyākāram udghāṭya rājagṛhe nagare ghaṇṭāvaghoṣaṇaṃ kāritam kriyatāṃ bhagavataḥ satkāro yathāsukham iti /
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Mahābhārata
MBh, 1, 37, 23.2 na śaknuyāma carituṃ dharmaṃ putra yathāsukham //
MBh, 1, 39, 19.6 sa jagāma tato vipro dhanaṃ labdhvā yathāsukham /
MBh, 1, 80, 2.1 yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham /
MBh, 1, 105, 7.51 kuntyā mādryā ca rājendro yathākāmaṃ yathāsukham /
MBh, 1, 119, 38.30 aśeta bhīmasenastu yathāsukham ariṃdamaḥ /
MBh, 1, 141, 15.1 na tāvad etān hiṃsiṣye svapantvete yathāsukham /
MBh, 1, 143, 19.30 kṣemaṃ durgam imaṃ vāsaṃ vasiṣyāmo yathāsukham /
MBh, 1, 143, 27.5 ūṣustatra ca ṣaṇmāsān vaṭavṛkṣe yathāsukham /
MBh, 1, 144, 11.5 kāryārthinastu ṣaṇmāsaṃ viharadhvaṃ yathāsukham //
MBh, 1, 166, 24.3 tato rājā parikramya yathākāmaṃ yathāsukham /
MBh, 1, 181, 20.4 nirjito 'smīti vā brūhi tato vraja yathāsukham /
MBh, 1, 212, 1.440 avāptārthāsmi bhadraṃ te yāhi pārtha yathāsukham /
MBh, 1, 214, 16.3 suhṛjjanavṛtāḥ pārtha viharema yathāsukham //
MBh, 1, 225, 17.1 yuvābhyāṃ puruṣāgryābhyāṃ tarpito 'smi yathāsukham /
MBh, 2, 45, 10.2 guṇavanti ca veśmāni vihārāśca yathāsukham //
MBh, 3, 17, 33.2 viṣṭhitaṃ tad balaṃ vīra yuyudhe ca yathāsukham //
MBh, 3, 73, 9.2 taṃ tu dṛṣṭvā yathāsaṅgam utsarpati yathāsukham /
MBh, 3, 77, 22.1 yathāsukhaṃ tvaṃ jīvasva prāṇān abhyutsṛjāmi te /
MBh, 3, 83, 49.2 devās tribhuvanaṃ yātā ṛṣayaś ca yathāsukham //
MBh, 3, 138, 16.2 te putraśokam aprāpya vicaranti yathāsukham //
MBh, 3, 170, 23.2 daiteyair varadānena dhāryate sma yathāsukham //
MBh, 3, 213, 42.2 sveṣvāśrameṣūpaviṣṭāḥ snāyantīś ca yathāsukham //
MBh, 3, 221, 23.1 ebhiḥ sa sahitas tatra yayau devo yathāsukham /
MBh, 3, 247, 38.1 devadūta namas te 'stu gaccha tāta yathāsukham /
MBh, 4, 1, 7.3 saṃvatsaram idaṃ yatra vicarāma yathāsukham /
MBh, 4, 32, 37.3 kāryaṃ kuruta taiḥ sarve yathākāmaṃ yathāsukham //
MBh, 5, 105, 19.1 sa bhavān etu gacchāva nayiṣye tvāṃ yathāsukham /
MBh, 5, 117, 13.2 bhavato hyanṛṇo bhūtvā tapaḥ kuryāṃ yathāsukham //
MBh, 5, 193, 51.3 gacchedānīṃ yathākāmaṃ cara lokān yathāsukham //
MBh, 6, 103, 66.3 anujānāmi vaḥ pārthāḥ praharadhvaṃ yathāsukham //
MBh, 7, 163, 4.1 yadā tvasaṃgṛhītatvāt prayāntyaśvā yathāsukham /
MBh, 8, 68, 39.2 saṃcintayitvā ca janā visasrur yathāsukhaṃ khaṃ ca mahītalaṃ ca //
MBh, 9, 30, 50.2 hatayodhāṃ naṣṭaratnāṃ kṣīṇavaprāṃ yathāsukham //
MBh, 9, 34, 25.1 yathāsukhaṃ janaḥ sarvastiṣṭhate yāti vā tadā /
MBh, 9, 36, 6.2 sametya sahitā rājan yathāprāptaṃ yathāsukham //
MBh, 12, 44, 5.1 yathāsukhaṃ yathājoṣaṃ jayo 'yam anubhūyatām /
MBh, 12, 79, 38.1 yam āśritya narā rājan vartayeyur yathāsukham /
MBh, 12, 89, 10.2 bhuñjīta sāntvayitvaiva yathāsukham ayatnataḥ //
MBh, 12, 165, 4.2 tattvaṃ brūhi na bhīḥ kāryā viśramasva yathāsukham //
MBh, 12, 171, 29.2 sa yātvito yathākāmaṃ vasatāṃ vā yathāsukham //
MBh, 12, 192, 22.2 kṛtaṃ lokair hi me dharma gaccha ca tvaṃ yathāsukham /
MBh, 12, 192, 77.2 kṛtaṃ svargeṇa me kāryaṃ gaccha svarga yathāsukham /
MBh, 12, 222, 15.3 vimucya hṛdayagranthīṃś caṅkamyante yathāsukham //
MBh, 12, 256, 19.2 divaṃ gatvā mahāprājñau viharetāṃ yathāsukham /
MBh, 12, 268, 13.2 dharmātmā labhate kīrtiṃ pretya ceha yathāsukham //
MBh, 12, 277, 8.2 samarthāñ jīvane jñātvā muktaścara yathāsukham //
MBh, 12, 277, 10.1 sāpatyo nirapatyo vā muktaścara yathāsukham /
MBh, 12, 277, 11.1 kṛtakautūhalasteṣu muktaścara yathāsukham /
MBh, 12, 283, 12.2 parasparāvamardena vartayanti yathāsukham //
MBh, 12, 286, 3.2 prayāti lokān amaraiḥ sudurlabhān niṣevate svargaphalaṃ yathāsukham //
MBh, 12, 339, 5.2 ekaścarati kṣetreṣu svairacārī yathāsukham //
MBh, 13, 36, 4.3 śāstrāṇi vadato viprān saṃmanyāmi yathāsukham //
MBh, 13, 58, 27.2 yathāsukhaṃ yathotsāhaṃ lalantu tvayi putravat //
MBh, 14, 6, 22.2 unmattaveṣaṃ bibhrat sa caṅkramīti yathāsukham /
MBh, 14, 8, 2.2 guhāsu śailarājasya yathākāmaṃ yathāsukham //
MBh, 14, 19, 47.2 āpṛcche sādhayiṣyāmi gaccha śiṣya yathāsukham //
MBh, 14, 77, 45.1 sa ca vājī yatheṣṭena tāṃstān deśān yathāsukham /
MBh, 15, 34, 6.2 yathāsukhaṃ yathoddeśaṃ dhṛtarāṣṭrābhyanujñayā //
MBh, 15, 39, 21.2 nivāsam akarot sarvo yathāprīti yathāsukham //
Manusmṛti
ManuS, 4, 43.2 kṣuvatīṃ jṛmbhamāṇāṃ vā na cāsīnāṃ yathāsukham //
Rāmāyaṇa
Rām, Bā, 64, 12.2 svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham //
Rām, Ay, 22, 16.2 avadat putra siddhārtho gaccha rāma yathāsukham //
Rām, Ay, 32, 22.2 sahaiva rājñā bharatena ca tvaṃ yathāsukhaṃ bhuṅkṣva cirāya rājyam //
Rām, Ay, 35, 8.2 ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham //
Rām, Ay, 45, 2.2 pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham //
Rām, Ār, 10, 17.1 tatraivāpsarasaḥ pañca nivasantyo yathāsukham /
Rām, Ār, 17, 16.2 tvayā saha cariṣyāmi niḥsapatnā yathāsukham //
Rām, Ār, 34, 19.1 tatas tayor apāye tu śūnye sītāṃ yathāsukham /
Rām, Ār, 38, 17.1 apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham /
Rām, Ār, 40, 21.2 rāmāśramapadābhyāśe vicacāra yathāsukham //
Rām, Ār, 53, 30.1 tatra sīte mayā sārdhaṃ viharasva yathāsukham /
Rām, Ār, 63, 11.2 bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham /
Rām, Ār, 67, 19.2 niṣkrāntasya janasthānāt saha bhrātrā yathāsukham //
Rām, Su, 1, 2.2 dhīraḥ salilakalpeṣu vicacāra yathāsukham //
Rām, Su, 1, 98.2 nipatya mama śṛṅgeṣu viśramasva yathāsukham //
Rām, Su, 1, 125.2 abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham //
Rām, Su, 1, 155.1 arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham /
Rām, Su, 18, 32.2 tāni lokāṃśca suśroṇi māṃ ca bhuṅkṣva yathāsukham //
Rām, Su, 18, 34.2 mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavāste //
Rām, Su, 22, 28.2 sīte rākṣasarājena saha krīḍa yathāsukham //
Rām, Su, 25, 3.2 rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham //
Rām, Su, 56, 31.2 arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham //
Rām, Yu, 3, 5.1 yathāsukhaṃ yathāvacca laṅkāyām asi dṛṣṭavān /
Rām, Yu, 29, 18.2 salakṣmaṇo yūthapayūthasaṃvṛtaḥ suvelapṛṣṭhe nyavasad yathāsukham //
Rām, Yu, 103, 22.2 lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham //
Rām, Utt, 1, 9.2 tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham //
Rām, Utt, 80, 14.2 phalamūlāśano vīra vasa ceha yathāsukham //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 17, 10.2 vāsasācchāditaṃ gātraṃ snigdhaṃ siñced yathāsukham //
Bodhicaryāvatāra
BoCA, 5, 42.1 bhayotsavādisambandhe yadyaśakto yathāsukham /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 46.1 na cāpi darśanaṃ yuktam āsīnasya yathāsukham /
BKŚS, 16, 65.2 mamāṅgaṃ gandhatailena mṛdnāti sma yathāsukham //
BKŚS, 17, 47.1 mayoktaṃ gacchatu bhavān vāhanena yathāsukham /
BKŚS, 18, 27.1 yāṃ yathāsukham āsīnām aśnantīṃ ca striyaṃ prati /
BKŚS, 18, 29.1 athavā gacchatu bhavān yathāsukham ahaṃ punaḥ /
BKŚS, 22, 236.1 asya ratnasya mūlyena yathāsukham ihāsyatām /
Daśakumāracarita
DKCar, 1, 1, 6.1 vijitāmarapure puṣpapure nivasatā sānantabhogalālitā vasumatī vasumatīva magadharājena yathāsukham anvabhāvi //
Divyāvadāna
Divyāv, 13, 263.1 bhagavāṃstasya cetasā cittamājñāya kathayati vatsa yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti //
Divyāv, 19, 230.1 ya etacchramaṇo vā brāhmaṇo vā maharddhiko vā mahānubhāva ṛddhyā gṛhṇāti tasyedam yathāsukhamiti //
Divyāv, 19, 409.1 yāvadbhirmaṇibhiranyena vā prayojanaṃ tāvadgṛhāṇa yathāsukhamiti //
Harivaṃśa
HV, 8, 12.3 ākhyāsyāmi mataṃ tubhyaṃ gaccha devi yathāsukham //
HV, 10, 59.2 saṃbabhūvur yathākālaṃ vavṛdhuś ca yathāsukham //
HV, 18, 31.2 yathepsitāṃś ca sarvārthān gaccha tāta yathāsukham //
Kūrmapurāṇa
KūPur, 1, 15, 97.1 nivārayāmāsa ca tān kaṃcit kālaṃ yathāsukham /
KūPur, 2, 16, 49.2 kṣuvantīṃ jṛmbhamāṇāṃ vā nāsanasthāṃ yathāsukham //
Liṅgapurāṇa
LiPur, 1, 83, 27.2 śālyannaṃ payasā yuktaṃ ghṛtena ca yathāsukham //
LiPur, 1, 101, 35.2 śaṅkareṇāṃbikāmadya saṃyojaya yathāsukham //
LiPur, 1, 106, 26.2 nanarta sā ca yoginyaḥ pretasthāne yathāsukham //
LiPur, 2, 1, 36.2 kauśikādīn dvijānadya vāsayadhvaṃ yathāsukham //
LiPur, 2, 1, 59.1 āgamya dṛṣṭvā māṃ nityaṃ kuru rājyaṃ yathāsukham /
LiPur, 2, 3, 17.1 evamārādhya samprāptā gāṇapatyaṃ yathāsukham /
LiPur, 2, 5, 29.1 tvayā dattaṃ ca neṣyāmi gaccha śakra yathāsukham /
LiPur, 2, 8, 15.2 antarvatnī tadā bhāryā muktā tena yathāsukham //
LiPur, 2, 52, 5.1 brāhmaṇebhyo hyanujñātā gaccha devi yathāsukham /
Matsyapurāṇa
MPur, 34, 3.1 yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham /
MPur, 34, 12.1 yathāsukhaṃ yathotsāhaṃ yathākāmamariṃdama /
MPur, 120, 3.1 puṣpoccayaprasaktānāṃ krīḍantīnāṃ yathāsukham /
MPur, 163, 16.1 sa garjitvā yathānyāyaṃ vikramya ca yathāsukham /
MPur, 163, 34.2 te sarve gagane dṛṣṭā vyacaranta yathāsukham //
MPur, 163, 42.2 ulkāḥ prajvalitāścandre vicaranti yathāsukham //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
Suśrutasaṃhitā
Su, Cik., 31, 14.2 pītamātre coṣṇodakenopaspṛśya sopānatko yathāsukhaṃ viharet //
Su, Utt., 14, 10.2 saṃsnehya pattrabhaṅgaiśca svedayitvā yathāsukham //
Viṣṇupurāṇa
ViPur, 6, 5, 56.2 kriyate na tathā bhūri sukhaṃ puṃsāṃ yathāsukham //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 46.1, 1.1 tad yathā padmāsanaṃ vīrāsanaṃ bhadrāsanaṃ svastikaṃ daṇḍāsanaṃ sopāśrayaṃ paryaṅkaṃ krauñcaniṣadanaṃ hastiniṣadanam uṣṭraniṣadanaṃ samasaṃsthānaṃ sthirasukhaṃ yathāsukhaṃ cety evamādīni //
Yājñavalkyasmṛti
YāSmṛ, 1, 239.2 japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃs te 'pi vāgyatāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 1.3 tyāgādāne vihāyāsmād aham āse yathāsukham //
Aṣṭāvakragīta, 13, 3.2 yadā yat kartum āyāti tat kṛtvāse yathāsukham //
Aṣṭāvakragīta, 13, 4.2 saṃyogāyogavirahād aham āse yathāsukham //
Aṣṭāvakragīta, 13, 5.2 tiṣṭhan gacchan svapan tasmād aham āse yathāsukham //
Aṣṭāvakragīta, 13, 6.2 nāśollāsau vihāyāsmād aham āse yathāsukham //
Aṣṭāvakragīta, 13, 7.2 śubhāśubhe vihāyāsmād aham āse yathāsukham //
Aṣṭāvakragīta, 17, 8.2 yathā jīvikayā tasmād dhanya āste yathāsukhaṃ //
Aṣṭāvakragīta, 17, 9.2 paśyan śṛṇvan spṛśan jighrann aśnann āste yathāsukhaṃ //
Aṣṭāvakragīta, 18, 47.2 paśyañchṛṇvan spṛśañ jighrann aśnann āste yathāsukham //
Bhāgavatapurāṇa
BhāgPur, 4, 18, 32.2 yathāsukhaṃ vasanti sma tatra tatrākutobhayāḥ //
BhāgPur, 11, 14, 32.2 sama āsana āsīnaḥ samakāyo yathāsukham /
Bhāratamañjarī
BhāMañj, 13, 1288.1 yatroṣitaṃ ca bhuktaṃ ca vihṛtaṃ ca yathāsukham /
Garuḍapurāṇa
GarPur, 1, 37, 9.2 brahmaṇā samanujñātā gaccha devi yathāsukham //
GarPur, 1, 99, 20.1 japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃste 'pi vāgyatāḥ /
GarPur, 1, 132, 16.2 vīraṃ ca duḥkhitaṃ natvā rātrau supto yathāsukham //
GarPur, 1, 142, 16.2 sā mahīpatinā reme rāmeṇaiva yathāsukham //
Hitopadeśa
Hitop, 1, 201.2 mantharādayaś ca sarve muktāpadaḥ svasthānaṃ gatvā yathāsukham āsthitāḥ /
Hitop, 2, 175.2 damanakaḥ prahṛṣṭamanāḥ vijayatāṃ mahārājaḥ śubham astu sarvajagatām ity uktvā yathāsukham avasthitaḥ /
Kathāsaritsāgara
KSS, 2, 4, 90.2 yathāsukhaṃ sa tatraiva tasthau tanmandire yuvā //
KSS, 2, 4, 194.2 sa lohajaṅghaḥ pratikṛtya kuṭṭanīnikāramanyuṃ nyavasadyathāsukham //
KSS, 3, 3, 132.2 tyaktadivyasthitiṃ tasthau guhacandro yathāsukham //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 14.2 viśrāmayenmadhyame bhāge bhāge cāntye yathāsukham //
Rasamañjarī
RMañj, 2, 8.2 caret suvarṇaṃ rasarāṭ taptakhalve yathāsukham //
RMañj, 10, 1.1 atha kālasya vijñānaṃ pravakṣyāmi yathāsukham /
Skandapurāṇa
SkPur, 5, 63.2 tathā ca kṛtyamuddiśya paśyeyaṃ tvā yathāsukham //
Ānandakanda
ĀK, 1, 2, 111.2 svadehaṃ gandhapuṣpādyair alaṃkuryād yathāsukham //
ĀK, 1, 7, 30.1 dviniṣkaṃ triphalācūrṇaṃ sarpirmadhu yathāsukham /
ĀK, 1, 15, 552.2 yathāsukhaṃ prasupyācca niśi pañcamaṣaṣṭhayoḥ //
ĀK, 1, 17, 28.2 pibed ardhaṃ ca pūrvasmāllaghvāhārī yathāsukham //
ĀK, 1, 17, 48.1 śālmalī tūlaśayyā ca niśi nidrā yathāsukham /
ĀK, 1, 19, 59.1 gātrābhyaṅgaṃ mardanaṃ ca yāvacchakyaṃ ca yathāsukham /
ĀK, 1, 19, 109.2 svādubhirbahubhir yuktaṃ pibenmadyaṃ yathāsukham //
ĀK, 1, 19, 159.1 yathāsukhaṃ ca tāmbūlaṃ kastūrīphalasaṃyutam /
ĀK, 1, 19, 191.1 pṛthak pṛthak yathāsvaṃ ca puṣṇantyete yathāsukham /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 7.0 nirastasakalopāyo nimajjati yathāsukham //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 55.2 labhante 'bhīpsitān kāmān namante ca yathāsukham //
GokPurS, 5, 19.1 surabhis tu tataḥ siddhakāmovāsa yathāsukham /
GokPurS, 12, 13.1 tasmāt siddhim anuprāpya tatrovāsa yathāsukham /
GokPurS, 12, 31.2 suciraṃ rājaśārdūla yathākāmaṃ yathāsukhaṃ //
Haribhaktivilāsa
HBhVil, 5, 219.3 dhyātvaivaṃ bhagavantaṃ taṃ saṃprārthya ca yathāsukham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 105.1 akṣayaścāvyayaścaiva vasa tvaṃ vai yathāsukham /
SkPur (Rkh), Revākhaṇḍa, 72, 25.2 tataḥ svasthānagāḥ sarve bhaviṣyatha yathāsukham //
SkPur (Rkh), Revākhaṇḍa, 128, 8.1 tena dānena sa svarge krīḍayitvā yathāsukham /
SkPur (Rkh), Revākhaṇḍa, 131, 22.2 tataḥ svasthoragāḥ sarve bhaviṣyatha yathāsukham //
SkPur (Rkh), Revākhaṇḍa, 135, 4.1 sahasravatsarāṃstatra krīḍayitvā yathāsukham /
SkPur (Rkh), Revākhaṇḍa, 161, 4.2 bhuñjanti vividhānbhogānkrīḍanti ca yathāsukham //
SkPur (Rkh), Revākhaṇḍa, 209, 37.1 praṇamya baṭubhiḥ sārdhaṃ sa cikrīḍa yathāsukham /
Uḍḍāmareśvaratantra
UḍḍT, 2, 3.1 nyāsakarma tataḥ kṛtvā jale tiṣṭhed yathāsukham /