Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 100.7 śobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminn ahani saṃpādayasva /
MBh, 3, 95, 23.2 etat tu me yathākāmaṃ saṃpādayitum arhasi //
MBh, 3, 241, 19.2 mama spṛhā samutpannā tāṃ saṃpādaya sūtaja //
MBh, 4, 12, 11.1 evaṃ sampādayantaste tathānyonyaṃ mahārathāḥ /
MBh, 5, 76, 6.1 saṃpādyamānaṃ samyak ca syāt karma saphalaṃ prabho /
MBh, 5, 81, 19.2 snātaiḥ saṃpādayāṃcakruḥ sampannaiḥ sarvasaṃpadā //
MBh, 5, 88, 67.2 tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi //
MBh, 5, 113, 8.1 tat tu dāsyāmi yat kāryam idaṃ saṃpādayiṣyati /
MBh, 5, 114, 9.2 asyām etaṃ bhavān kāmaṃ saṃpādayatu me varam //
MBh, 5, 135, 7.2 tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi //
MBh, 5, 140, 19.2 yad vo manīṣitaṃ tad vai sarvaṃ sampādayāmi vaḥ //
MBh, 6, 50, 64.2 bhīmaṃ saṃpādayāmāsa rathena rathasārathiḥ //
MBh, 6, 55, 85.2 rājyena rājānam ajātaśatruṃ saṃpādayiṣyāmyaham adya hṛṣṭaḥ //
MBh, 7, 109, 16.2 taṃ rathena naraśreṣṭhaṃ saṃpādaya mahāratham //
MBh, 7, 122, 81.2 rathaṃ saṃpādayāmāsa meghagambhīranisvanam //
MBh, 7, 123, 21.1 diṣṭyā sampāditā jiṣṇo pratijñā mahatī tvayā /
MBh, 8, 26, 8.2 sampāditaṃ brahmavidā pūrvam eva purodhasā //
MBh, 9, 46, 14.2 sarvalokakṣayo mā bhūt saṃpādayatu no 'nalam //
MBh, 9, 60, 10.2 aśakyam etad anyena saṃpādayitum īdṛśam //
MBh, 12, 128, 33.1 bījaṃ bhaktena saṃpādyam iti dharmavido viduḥ /
MBh, 12, 238, 7.1 dhyānoparamaṇaṃ kṛtvā vidyāsampāditaṃ manaḥ /
MBh, 13, 55, 1.3 taṃ ca brūhi naraśreṣṭha sarvaṃ sampādayāmi te //
MBh, 13, 84, 18.2 sa vo manogataṃ kāmaṃ devaḥ saṃpādayiṣyati //