Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
DKCar, 2, 2, 219.1 so 'haṃ sampratipannāyāṃ ca tasyāṃ tathā tadarthaṃ sampādya madguṇonmāditāyā rāgamañjaryāḥ karakisalayam agrahīṣam //
DKCar, 2, 2, 310.1 śrutvaiva ca tvadanubhāvapratyayād anatitrasnunā tena tattathaiva sampāditam //
DKCar, 2, 2, 368.1 siṃhaghoṣaśca kāntakāpacāraṃ nirbhidya tatpade prasannena rājñā pratiṣṭhāpitaḥ tenaiva cārakasuraṅgāpathena kanyāpurapraveśaṃ bhūyo 'pi me samapādayat //
DKCar, 2, 3, 159.1 svasmin evāntaḥpuropavane svāgramahiṣyaiva saṃpādyaḥ kilāyamarthaḥ //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 6, 208.1 harṣābhyupetayā cānayā tathaiva sampāditam //