Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasārṇava
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda

Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 3.1 yadyaparā na patedañjalinodakamādāya mūrdhānam asyāvasiñcet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 90.1 nirūhaḥ pātayatyāśu sasnehalavaṇo 'parām /
AHS, Śār., 1, 91.2 muktagarbhāparāṃ yoniṃ tailenāṅgaṃ ca mardayet //
AHS, Śār., 2, 39.1 athāpatantīm aparāṃ pātayet pūrvavad bhiṣak /
Liṅgapurāṇa
LiPur, 2, 27, 92.2 jayā ca vijayā caiva aparā cāparājitā //
Suśrutasaṃhitā
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Cik., 15, 17.1 athāpatantīmaparāṃ pātayet pūrvavadbhiṣak /
Abhidhānacintāmaṇi
AbhCint, 2, 81.2 aparāthottarodīcī vidikcopadiśaṃ pradik //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 49.1 tato 'parām upādāya sa sargāya mano dadhe /
Kathāsaritsāgara
KSS, 2, 6, 20.2 nṛpaśriyevāparayā saha vāsavadattayā //
Rasārṇava
RArṇ, 2, 62.3 aparā vajraśaktiśca kāntijñeyaṃ parāparam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 17.0 yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati //
Tantrasāra
TantraS, 9, 4.0 tatra svaṃ rūpaṃ prameyatāyogyaṃ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṃ tat tasyaiva śāktaṃ rūpaṃ śrīmatparāparānugrahāt tac ca saptavidhaṃ śaktīnāṃ tāvattvāt //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
Tantrāloka
TĀ, 5, 25.1 parā parāparā ceyamaparā ca sadoditā /
TĀ, 16, 13.1 vāme cāparayā sākaṃ navātmā dakṣagaṃ param /
TĀ, 16, 14.2 vāme triśūle madhyastho navātmāparayā saha //
TĀ, 16, 219.1 śaktyantamekam aparānyāse vidhirudīritaḥ /
TĀ, 17, 51.1 aparāmantrataḥ prāgvattisrastisrastadāhutīḥ /
TĀ, 17, 53.2 aparāmantrataḥ śiṣyamuddhṛtyātmahṛdaṃ nayet //
TĀ, 17, 55.2 tātsthyātmasaṃsthyayogāya tayaivāparayāhutīḥ //
TĀ, 17, 72.1 nirbījā yadi kāryā tu tadātraivāparāṃ kṣipet /
TĀ, 17, 116.1 māyāntaśuddhau sarvāḥ syuḥ kriyā hyaparayā sadā /
Ānandakanda
ĀK, 1, 2, 130.2 śilājatvaparā śaktiragnijāraḥ parāparā //