Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Rasārṇava
Tantrāloka
Ānandakanda

Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 3.1 yadyaparā na patedañjalinodakamādāya mūrdhānam asyāvasiñcet /
Liṅgapurāṇa
LiPur, 2, 27, 92.2 jayā ca vijayā caiva aparā cāparājitā //
Suśrutasaṃhitā
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Abhidhānacintāmaṇi
AbhCint, 2, 81.2 aparāthottarodīcī vidikcopadiśaṃ pradik //
Rasārṇava
RArṇ, 2, 62.3 aparā vajraśaktiśca kāntijñeyaṃ parāparam //
Tantrāloka
TĀ, 5, 25.1 parā parāparā ceyamaparā ca sadoditā /
Ānandakanda
ĀK, 1, 2, 130.2 śilājatvaparā śaktiragnijāraḥ parāparā //