Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 59.1 nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca /
Rām, Bā, 1, 59.1 nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca /
Rām, Bā, 1, 63.2 nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ //
Rām, Bā, 9, 22.1 āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca /
Rām, Bā, 12, 27.2 sarvaṃ nivedayanti sma yajñe yad upakalpitam //
Rām, Bā, 22, 18.1 arghyaṃ pādyaṃ tathātithyaṃ nivedya kuśikātmaje /
Rām, Bā, 25, 18.2 tapobalabhṛtān brahman rāghavāya nivedaya //
Rām, Bā, 35, 5.2 nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat //
Rām, Bā, 35, 26.1 eṣa te vistaro rāma śailaputryā niveditaḥ /
Rām, Bā, 37, 1.1 tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram /
Rām, Bā, 40, 23.2 nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā //
Rām, Bā, 45, 10.2 nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam //
Rām, Bā, 47, 7.1 tasya tad vacanaṃ śrutvā yathāvṛttaṃ nyavedayat /
Rām, Bā, 48, 8.2 utpāṭya meṣavṛṣaṇau sahasrākṣe nyavedayan //
Rām, Bā, 49, 22.2 nyavedayan mahātmānau putrau daśarathasya tau //
Rām, Bā, 49, 25.2 nivedya virarāmātha viśvāmitro mahāmuniḥ //
Rām, Ay, 3, 29.2 tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan //
Rām, Ay, 17, 5.2 nyavedayanta tvaritā rāmamātuḥ priyaṃ tadā //
Rām, Ay, 30, 24.2 sa rāghavaḥ prekṣya sumantram abravīn nivedayasvāgamanaṃ nṛpāya me //
Rām, Ay, 48, 12.1 nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ /
Rām, Ay, 72, 7.2 gṛhītvākaruṇāṃ kubjāṃ śatrughnāya nyavedayat //
Rām, Ay, 78, 15.2 nivedayāmas te sarve svake dāśakule vasa //
Rām, Ay, 107, 16.2 nivedya gurave rājyaṃ bhajiṣye guruvṛttitām //
Rām, Ay, 107, 22.2 bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat //
Rām, Ay, 111, 14.1 nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī /
Rām, Ār, 1, 16.2 nivedayitvā dharmajñās tataḥ prāñjalayo 'bruvan //
Rām, Ār, 4, 23.2 śarabhaṅgaś ca tat sarvaṃ rāghavāya nyavedayat //
Rām, Ār, 10, 92.2 nivedayeha māṃ prāptam ṛṣaye saha sītayā //
Rām, Ār, 11, 4.2 draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām //
Rām, Ki, 8, 39.1 eṣa me rāma śokāntaḥ śokārtena niveditaḥ /
Rām, Ki, 25, 38.1 nivedya rāmāya tadā mahātmane mahābhiṣekaṃ kapivāhinīpatiḥ /
Rām, Ki, 28, 15.1 na ca kālam atītaṃ te nivedayati kālavit /
Rām, Ki, 28, 27.1 tasya tadvacanaṃ śrutvā kāle sādhuniveditam /
Rām, Ki, 30, 5.1 tam āttabāṇāsanam utpatantaṃ niveditārthaṃ raṇacaṇḍakopam /
Rām, Ki, 30, 21.2 krodham āgamanaṃ caiva lakṣmaṇasya nyavedayan //
Rām, Ki, 38, 34.2 śirobhir vānarendrāya sugrīvāya nyavedayan //
Rām, Ki, 38, 36.2 nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt //
Rām, Su, 11, 17.2 rāmasya priyabhāryasya na nivedayituṃ kṣamam //
Rām, Su, 11, 18.1 nivedyamāne doṣaḥ syād doṣaḥ syād anivedane /
Rām, Su, 22, 37.1 nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha /
Rām, Su, 24, 19.1 hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet /
Rām, Su, 33, 30.1 niveditau ca tattvena sugrīvāya mahātmane /
Rām, Su, 33, 33.2 lakṣmaṇo vānarendrāya sugrīvāya nyavedayat //
Rām, Su, 33, 41.2 rāghavaḥ sahasaumitriḥ sugrīve sa nyavedayat //
Rām, Su, 40, 14.2 asmābhir bahudhā pṛṣṭā nivedayitum icchati //
Rām, Su, 40, 35.2 nihatān kiṃkarān sarvān rāvaṇāya nyavedayan //
Rām, Su, 46, 52.2 rākṣasā rākṣasendrāya rāvaṇāya nyavedayan //
Rām, Su, 46, 59.2 nivedayāmāsa harīśvarasya dūtaḥ sakāśād aham āgato 'smi //
Rām, Su, 49, 9.2 sugrīvasyāpi rāmeṇa harirājyaṃ niveditam //
Rām, Su, 50, 2.2 niveditavato dautyaṃ nānumene vibhīṣaṇaḥ //
Rām, Su, 55, 24.2 dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat //
Rām, Su, 58, 2.1 asminn evaṃgate kārye bhavatāṃ ca nivedite /
Rām, Su, 62, 38.2 niyatām akṣatāṃ devīṃ rāghavāya nyavedayat //
Rām, Su, 65, 1.2 sītāyā bhāṣitaṃ sarvaṃ nyavedayata rāghave //
Rām, Yu, 4, 2.1 yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ /
Rām, Yu, 11, 15.2 nivedayata māṃ kṣipraṃ vibhīṣaṇam upasthitam //
Rām, Yu, 20, 24.2 gireḥ suvelasya samīpavāsinaṃ nyavedayan bhīmabalaṃ mahābalāḥ //
Rām, Yu, 23, 34.2 nyavedayad anuprāptaṃ prahastaṃ vāhinīpatim //
Rām, Yu, 23, 42.2 samānayaṃścaiva samāgataṃ ca te nyavedayan bhartari yuddhakāṅkṣiṇi //
Rām, Yu, 25, 3.2 nivedya kuśalaṃ rāme praticchannā nivartitum //
Rām, Yu, 25, 11.2 nivedayethāḥ sarvaṃ tat paro me syād anugrahaḥ //
Rām, Yu, 31, 65.2 sāmātyaṃ śrāvayāmāsa nivedyātmānam ātmanā //
Rām, Yu, 32, 1.2 nyavedayan purīṃ ruddhāṃ rāmeṇa saha vānaraiḥ //
Rām, Yu, 36, 42.2 pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat //
Rām, Yu, 41, 11.2 kṛtsnaṃ nivedayāmāsur yathāvad vākyakovidāḥ //
Rām, Yu, 49, 14.2 yānti sma śaraṇaṃ śakraṃ tam apyarthaṃ nyavedayan //
Rām, Yu, 56, 1.2 rākṣasā rākṣasendrāya rāvaṇāya nyavedayan //
Rām, Yu, 63, 22.2 durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan //
Rām, Yu, 74, 3.2 tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat //
Rām, Yu, 79, 5.2 nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ //
Rām, Yu, 80, 57.1 sa tad durātmā suhṛdā niveditaṃ vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ /
Rām, Yu, 100, 17.1 sa tān gṛhītvā durdharṣo rāghavāya nyavedayat /
Rām, Yu, 102, 15.2 praṇataśca prahṛṣṭaśca prāptāṃ sītāṃ nyavedayat //
Rām, Yu, 109, 27.2 nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ //
Rām, Yu, 113, 6.2 nivedayiṣyati prīto niṣādādhipatir guhaḥ //
Rām, Yu, 116, 41.2 muktāvaidūryasaṃkīrṇaṃ sugrīvasya nivedaya //
Rām, Yu, 116, 53.2 purohitāya śreṣṭhāya suhṛdbhyaś ca nyavedayat //
Rām, Utt, 6, 15.2 cakrakṛttāsyakamalānnivedaya yamāya vai //
Rām, Utt, 6, 29.2 nārāyaṇālayaṃ prāptāstasmai sarvaṃ nyavedayan //
Rām, Utt, 11, 24.2 daśagrīvavacaḥ sarvaṃ vitteśāya nyavedayat //
Rām, Utt, 11, 27.2 kiṃ tu tāvat pratīkṣasva pitur yāvannivedaye //
Rām, Utt, 11, 38.1 prahastastu daśagrīvaṃ gatvā sarvaṃ nyavedayat /
Rām, Utt, 23, 21.2 abravīt kva gato yo vo rājā śīghraṃ nivedyatām //
Rām, Utt, 23, 42.1 tān abravīt tato rakṣo varuṇāya nivedyatām /
Rām, Utt, 25, 43.2 kva cāsau tava bhartā vai mama śīghraṃ nivedyatām //
Rām, Utt, 26, 37.1 mayā tu sarvaṃ yat satyaṃ taddhi tasmai niveditam /
Rām, Utt, 33, 5.2 tataste pratyabhijñāya arjunāya nyavedayan //
Rām, Utt, 42, 21.2 uvāca sarvān suhṛdaḥ katham etannivedyatām //
Rām, Utt, 48, 2.2 sarve nivedayāmāsustasyāstu ruditasvanam //
Rām, Utt, 53, 19.2 śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat //
Rām, Utt, 54, 2.2 tato nivedayāmāsur lavaṇo vavṛdhe yathā //
Rām, Utt, 57, 25.1 sa mānuṣam atho māṃsaṃ pārthivāya nyavedayat /
Rām, Utt, 74, 1.2 dvāḥsthaḥ kumārāvāhūya rāghavāya nyavedayat //
Rām, Utt, 93, 2.2 māṃ nivedaya rāmāya samprāptaṃ kāryagauravāt //
Rām, Utt, 93, 4.2 nyavedayata rāmāya tāpasasya vivakṣitam //
Rām, Utt, 95, 9.2 iti buddhyā viniścitya rāghavāya nyavedayat //
Rām, Utt, 98, 6.1 evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane /