Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 8, 20.0 upahriyate nivedyate niyogamātrakartṛtvāt sādhakenety upahāraḥ //
PABh zu PāśupSūtra, 1, 9, 161.0 tatra adattādānam anatisṛṣṭagrahaṇam anabhimatagrahaṇam anadhikārapratigrahaḥ anupālambhaḥ aniveditopayogaśceti //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //