Occurrences

Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Prasannapadā
Viṃśatikākārikā
Abhidhānacintāmaṇi
Kathāsaritsāgara
Mṛgendratantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aṣṭasāhasrikā
ASāh, 6, 2.7 tatkasya hetoḥ yad api hi syāttasya śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ gauravamātrakam tad api tasya sarvamantardhīyeta /
ASāh, 6, 2.7 tatkasya hetoḥ yad api hi syāttasya śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ gauravamātrakam tad api tasya sarvamantardhīyeta /
ASāh, 6, 2.7 tatkasya hetoḥ yad api hi syāttasya śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ gauravamātrakam tad api tasya sarvamantardhīyeta /
ASāh, 6, 2.7 tatkasya hetoḥ yad api hi syāttasya śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ gauravamātrakam tad api tasya sarvamantardhīyeta /
ASāh, 6, 10.34 sa tatonidānaṃ maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
ASāh, 10, 1.4 na te avaramātrakeṇa kuśalamūlena samanvāgatā bhaviṣyanti /
ASāh, 11, 8.3 uktaṃ hīdaṃ bhagavatā acchaṭāsaṃghātamātrakam apyahaṃ bhikṣavo bhavābhinirvṛttiṃ na varṇayāmi /
Lalitavistara
LalVis, 7, 41.26 śraddhāmātrakamutpādayatha /
Mahābhārata
MBh, 3, 63, 8.1 evam uktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ /
MBh, 6, 114, 80.2 na tasyāsīd anirbhinnaṃ gātreṣvaṅgulamātrakam //
MBh, 12, 149, 51.1 mṛtā garbheṣu jāyante mriyante jātamātrakāḥ /
MBh, 12, 300, 15.1 hṛdayaṃ sarvabhūtānāṃ parvaṇo 'ṅguṣṭhamātrakaḥ /
Rāmāyaṇa
Rām, Su, 1, 151.2 tasminmuhūrte hanumān babhūvāṅguṣṭhamātrakaḥ //
Amarakośa
AKośa, 2, 540.2 jayyo yaḥ śakyate jetuṃ jeyo jetavyamātrake //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 33.1 māṃsale nikṣiped deśe vrīhyāsyaṃ vrīhimātrakam /
AHS, Cikitsitasthāna, 15, 114.1 baddhacchidroditasthāne vidhyed aṅgulamātrakam /
Bhallaṭaśataka
BhallŚ, 1, 98.2 tasyāntaḥ smitamātrakeṇa janayañjīvāpahāraṃ kṣaṇād bhrātaḥ pratyupakāriṇāṃ dhuri paraṃ vetālalīlāyase //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 103.1 sātha prajñāvacaḥśūnyāṃ rūpamātrakaśālinīm /
BKŚS, 18, 553.2 saubhāgyamātrakaṃ straiṇaṃ kāmakāmeṣu bhartṛṣu //
BKŚS, 19, 102.2 dhvanimātrakabhāṣāṇāṃ dvaṃdvāni paśudharmaṇām //
Divyāvadāna
Divyāv, 19, 328.1 kṣiptamātraka eva patitaḥ //
Harṣacarita
Harṣacarita, 2, 22.1 itarad vārttāsaṃvādanamātrakam //
Kūrmapurāṇa
KūPur, 2, 37, 133.1 ekaḥ sarvatrago hyātmā kevalaścitimātrakaḥ /
Laṅkāvatārasūtra
LAS, 2, 91.2 annapānaṃ nabho meghā mārāḥ prajñaptimātrakam //
Liṅgapurāṇa
LiPur, 1, 8, 47.2 madhyamas tu dviruddhātaś caturviṃśatimātrakaḥ //
LiPur, 2, 28, 42.1 caturdvārasamopetaṃ dvāramaṅgulamātrakam /
LiPur, 2, 29, 2.2 ūrdhvapātraṃ tadardhena mukhaṃ saṃveśamātrakam //
Matsyapurāṇa
MPur, 141, 53.2 pratipatpratipannastu parvakālo dvimātrakaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 3.0 kiṃ tarhy ataimirikopadeśān mithyaitad ityetāvanmātrakameva pratipadyante //
Viṃśatikākārikā
ViṃKār, 1, 12.2 ṣaṇṇāṃ samānadeśatvātpiṇḍaḥ syādaṇumātrakaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 58.2 kṣetre sthitiryojanamātrake 'pi nṛdevatiryagjanakoṭikoṭeḥ //
Kathāsaritsāgara
KSS, 5, 2, 203.2 vipralabdhavatī cāsmi tatra tvāṃ kṣaṇamātrakam //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 7.2 sāmānyamātrakābhāsāt sattvātmeti viniścitaḥ //
Rasamañjarī
RMañj, 1, 19.2 raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam //
RMañj, 2, 23.1 navasāraṃ dhūmasāraṃ sphaṭikīṃ yāmamātrake /
Rasaprakāśasudhākara
RPSudh, 1, 104.2 bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam //
RPSudh, 4, 93.1 yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam /
RPSudh, 4, 97.2 śilāṃ vāsārasenāpi mardayed yāmamātrakam //
RPSudh, 5, 37.1 dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam /
RPSudh, 5, 67.1 mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam /
RPSudh, 10, 12.1 marditā mahiṣīkṣīre mṛttikā pakṣamātrakam /
RPSudh, 10, 36.1 gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam /
RPSudh, 11, 27.1 hīnavarṇasuvarṇe'pi gadyāṇe vallamātrakam /
RPSudh, 11, 40.1 sūryātape mardayeddhi ṣaṇmāsāvadhimātrakam /
RPSudh, 11, 65.2 agniṃ kuryātprayatnena yāmaṣoḍaśamātrakaṃ //
RPSudh, 11, 75.2 drute śulvasya gadyāṇe raktikāpañcamātrakam //
RPSudh, 11, 115.2 tālakaṃ ca paladvaṃdvaṃ surmilaṃ yugmamātrakam //
Rasaratnasamuccaya
RRS, 6, 39.1 daśāṃśaṃ juhuyātkuṇḍe trikoṇe hastamātrake /
RRS, 6, 42.2 tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /
Rasaratnākara
RRĀ, R.kh., 1, 31.1 raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam /
RRĀ, R.kh., 2, 13.1 pāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam /
RRĀ, R.kh., 4, 33.2 adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam //
RRĀ, R.kh., 9, 41.1 bhāvayettu dravenaiva puṭānte yāmamātrakam /
RRĀ, Ras.kh., 3, 12.2 piṣṭvā tu lepayedgolaṃ sarvato 'ṅgulamātrakam //
RRĀ, Ras.kh., 3, 13.2 liptvā ruddhvā punaḥ pācyamityevaṃ pakṣamātrakam //
RRĀ, Ras.kh., 3, 47.2 pālāśabījajaṃ tailaṃ gokṣīraiḥ karṣamātrakam //
RRĀ, Ras.kh., 3, 85.2 kṣiptvā ruddhvā puṭe pacyādgajākhye yāmamātrakam //
RRĀ, Ras.kh., 3, 98.1 mardayettaptakhalve tu taṃ rasaṃ palamātrakam /
RRĀ, Ras.kh., 3, 104.1 tailaṃ vātāribījotthaṃ gokṣīrair niṣkamātrakam /
RRĀ, Ras.kh., 4, 24.1 tasmin tulyaṃ guḍaṃ kṣiptvā vaṭikāḥ karṣamātrakāḥ /
RRĀ, Ras.kh., 8, 9.1 ghaṇṭāsiddheśvarasyaiva dakṣiṇe krośamātrake /
RRĀ, Ras.kh., 8, 97.2 tatsaraḥpūrvadigbhāge gacchetkrośārdhamātrakam //
RRĀ, Ras.kh., 8, 99.1 tatsaraḥpaścimabhāge gacchedyojanamātrakam /
RRĀ, Ras.kh., 8, 128.1 kapoteśvaradevasya vāyavye hastamātrakam /
RRĀ, V.kh., 1, 51.2 daśāṃśena hunet kuṇḍe trikoṇe hastamātrake //
RRĀ, V.kh., 1, 55.1 tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /
RRĀ, V.kh., 4, 9.2 kumārīdravapiṣṭena kācenāṅgulamātrakam //
RRĀ, V.kh., 4, 91.1 caturdhā vimalā śuddhā teṣvekā palamātrakam /
RRĀ, V.kh., 4, 108.2 kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam //
RRĀ, V.kh., 6, 40.1 kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam /
RRĀ, V.kh., 7, 16.3 eteṣvekena tadgolaṃ lepyamaṅgulamātrakam //
RRĀ, V.kh., 7, 114.1 bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam /
RRĀ, V.kh., 11, 10.1 tatkalkena limped vastre yāvad aṅgulamātrakam /
RRĀ, V.kh., 12, 3.2 karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam //
RRĀ, V.kh., 15, 97.1 gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam /
RRĀ, V.kh., 16, 42.1 raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam /
RRĀ, V.kh., 16, 77.1 pacetsaptapuṭairevaṃ tadbhasma palamātrakam /
RRĀ, V.kh., 18, 129.1 medinīvedhako yo'sau rājikārdhārdhamātrakaḥ /
RRĀ, V.kh., 19, 24.2 kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam //
RRĀ, V.kh., 19, 88.1 mardayenmṛṇmaye pātre hastena kṣaṇamātrakam /
RRĀ, V.kh., 19, 101.1 tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām /
RRĀ, V.kh., 20, 31.1 nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam /
RRĀ, V.kh., 20, 51.1 kaṃdabāhye mṛdā lepyaṃ sarvato'ṅgulamātrakam /
Rasendrasārasaṃgraha
RSS, 1, 14.2 raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam //
RSS, 1, 54.1 pāribhadrarasaiḥ peṣyaṃ hiṅgulaṃ yāmamātrakam /
RSS, 1, 68.2 narasāraṃ dhūmasāraṃ sphaṭikaṃ yāmamātrakam //
Rasādhyāya
RAdhy, 1, 223.1 gālite viddhasūte'tha kṣiptvā sarṣapamātrakam /
RAdhy, 1, 446.1 veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam /
Rasārṇava
RArṇ, 6, 62.2 mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam //
RArṇ, 16, 100.2 sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam //
Tantrāloka
TĀ, 1, 28.1 caitanyamiti bhāvāntaḥ śabdaḥ svātantryamātrakam /
TĀ, 8, 96.2 bhuktaistairnavadhā tasmāllakṣayojanamātrakāt //
TĀ, 17, 7.2 tato 'gnau tarpitāśeṣamantre cidvyomamātrake //
Ānandakanda
ĀK, 1, 4, 9.2 tanmadhye rasarājaṃ tu palānāṃ śatamātrakam //
ĀK, 1, 4, 51.1 pratyekaṃ śodhitaṃ deyaṃ tāmravatpādamātrakam /
ĀK, 1, 4, 110.1 dhānyābhraṃ ravidugdhena mardayedyāmamātrakam /
ĀK, 1, 4, 407.2 anena lepayenmūṣāṃ biḍenāṃgulamātrakam //
ĀK, 1, 6, 15.1 pippalīndrayavā yaṣṭilavaṇaṃ karṣamātrakam /
ĀK, 1, 6, 22.1 athavā tintriṇīkṣārasalilaṃ palamātrakam /
ĀK, 1, 6, 30.1 punastṛtīye māse tu sevyaṃ ṣaṭpalamātrakam /
ĀK, 1, 6, 35.2 evaṃ ṣoḍaśamāsāntaṃ guñjāṣoḍaśamātrakam //
ĀK, 1, 6, 49.2 koṭyāṃ bhajet sūtaṃ khādayan mudgamātrakam //
ĀK, 1, 7, 22.2 tadeva vajramādāya tasminṣoḍaśamātrake //
ĀK, 1, 7, 27.2 kāntābhrasattvaṃ sauvarṇabhasma guñjaikamātrakam //
ĀK, 1, 7, 134.1 evaṃ ṣoḍaśamāsāntaṃ vṛddhiḥ ṣoḍaśamātrakāḥ /
ĀK, 1, 7, 166.2 piṣṭvārkapayasā kāryā vaṭikāḥ karṣamātrakāḥ //
ĀK, 1, 9, 44.1 dvātriṃśadguñjakā vṛddhiḥ krāmaṇaṃ karṣamātrakam /
ĀK, 1, 9, 73.1 dhātrīśatāvarīnīraṃ krāmaṇaṃ palamātrakam /
ĀK, 1, 9, 88.2 karṣaṃ syānmusalīcūrṇaṃ gokṣīraṃ palamātrakam //
ĀK, 1, 12, 15.2 prakṣipedgandhakayutaṃ bhakṣayetkarṣamātrakam //
ĀK, 1, 12, 28.2 paścime tripurāntasya gavyūtidvayamātrake //
ĀK, 1, 12, 30.2 dakṣiṇābhimukhaḥ paścād daśacāpāntamātrakam //
ĀK, 1, 12, 39.1 tripurāntasya pūrvasyāṃ diśi yojanamātrake /
ĀK, 1, 12, 112.1 tasyaiva sarasaḥ pūrvabhāge krośārdhamātrakam /
ĀK, 1, 12, 127.1 tatraiva sarasaḥ pūrvabhāge yojanamātrake /
ĀK, 1, 12, 143.2 kapoteśasya vāyavye nikhaneddhastamātrakam //
ĀK, 1, 13, 28.2 dinaṣoḍaśaparyantaṃ guñjāṣoḍaśamātrakam //
ĀK, 1, 15, 9.1 dvipalaṃ ca gavāṃ kṣīraṃ tattailaṃ niṣkamātrakam /
ĀK, 1, 15, 36.2 māsādūrdhvaṃ samāhṛtya pratyahaṃ karṣamātrakam //
ĀK, 1, 15, 96.2 yāvatpiṇḍaṃ bhavettāvatsevyaṃ tatkarṣamātrakam //
ĀK, 1, 15, 105.2 viśuddhadehaḥ seveta biḍālapadamātrakam //
ĀK, 1, 15, 112.2 tvak śoṣaṇīyā chāyāyāṃ taccūrṇaṃ karṣamātrakam //
ĀK, 1, 15, 118.1 kṣaudrājyābhyāṃ liheddhastādanvahaṃ palamātrakam /
ĀK, 1, 15, 121.1 guḍavatpākamāpannaṃ taṃ pibenniṣkamātrakam /
ĀK, 1, 15, 168.1 cūrṇaṃ tathāyasaṃ proktaṃ paṇapañcakamātrakam /
ĀK, 1, 15, 248.2 śuddhakoṣṭho lihetprātarbiḍālapadamātrakam //
ĀK, 1, 15, 274.2 tattailaṃ ṣoḍaśapalaṃ taccūrṇaṃ palamātrakam //
ĀK, 1, 15, 446.2 saṃyojya vijayāṃ kuryānmodakān karṣamātrakān //
ĀK, 1, 15, 502.2 piṣṭāṃ palāṣṭake kṣīre tvaṅguṣṭhadvayamātrakam //
ĀK, 1, 17, 23.2 yathā vṛddhistathā hrāso yāvacculukamātrakam //
ĀK, 1, 17, 24.2 ātyantike ca vyāyāme sati vāñjalimātrakam //
ĀK, 1, 19, 216.1 gajoṣṭraturagādīnāṃ vahniraṅguṣṭhamātrakaḥ /
ĀK, 1, 21, 5.2 nikhaneccaturaśraṃ ca daśaprādeśamātrakam //
ĀK, 1, 23, 166.1 kuṭṭayenmardayed grāvṇā piṣṭiḥ syādyāmamātrake /
ĀK, 1, 26, 95.2 pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām //
ĀK, 1, 26, 132.1 kumbhasya pārśve suṣiraṃ kuryādaṅguṣṭhamātrakam /
ĀK, 2, 5, 43.1 bhāvayettaddraveṇaiva puṭānte yāmamātrakam /
ĀK, 2, 7, 36.2 tatsarvaṃ tena vaṭakāḥ kāryāste karṣamātrakāḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 22.1, 7.0 pūrvāparātmanoḥ koṭyoḥ saṃvedye turyamātrake //
Śyainikaśāstra
Śyainikaśāstra, 3, 76.1 na kevalaṃ mṛgavyāyā hyartho māṃsārthamātrakaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 16.2 nimbūrasairnimbapatrarasairvā yāmamātrakam //
ŚdhSaṃh, 2, 12, 284.2 tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 20.2 raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 4.2 pāribhadrarasaiḥ peṣyaṃ hiṅgulaṃ yāmamātrakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 7.3 navasāraṃ dhūmasāraṃ sphaṭikaṃ yāmamātrakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 13.3 navasāraṃ ca sphaṭikaṃ sanāgaṃ yāmamātrakam //
Bhāvaprakāśa
BhPr, 7, 3, 27.1 aratnimātrake kuṇḍe puṭaṃ vārāhamucyate /
BhPr, 7, 3, 27.2 vitastimātrake khāte kathitaṃ kaukkuṭaṃ puṭam //
BhPr, 7, 3, 65.2 mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ //
BhPr, 7, 3, 152.0 pralimpettena kalkena vastramaṅgulamātrakam //
BhPr, 7, 3, 202.1 nimbūrasanimbapatrarasair vā yāmamātrakam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 14.1 tatkalkena lipedvastraṃ yāvad aṅgulamātrakam /
Rasārṇavakalpa
RAK, 1, 435.2 uccaṭāyā rasaṃ dattvā mardayed yāmamātrakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 110.2 atra yaddīyate dānamapi vālāgramātrakam //
SkPur (Rkh), Revākhaṇḍa, 206, 9.1 naro dattvā suvarṇaṃ cāpi vālāgramātrakam /
SkPur (Rkh), Revākhaṇḍa, 207, 6.1 svarṇadānaṃ tu yo dattvā hyapi vālāgramātrakam /
SkPur (Rkh), Revākhaṇḍa, 209, 181.1 tatra yaddīyate dānamapi vālāgramātrakam /
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.4 atha dvitīyopāyaḥ śvetajīrakam 17 māṣamātrakaṃ rātrau mṛnmayapātre jalena saha nirāvaraṇasthāne samagrarātrau sthāpayet /
Yogaratnākara
YRā, Dh., 395.2 mantreṇānena mantrajño jalaṃ culakamātrakam /