Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Tantrākhyāyikā
Bījanighaṇṭu
Kathāsaritsāgara
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Spandakārikānirṇaya
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 142, 19.2 nakulaḥ sahadevaśca mātaraṃ gopayiṣyataḥ //
MBh, 1, 143, 3.3 śarīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava /
MBh, 2, 60, 13.3 dharmaṃ tvekaṃ paramaṃ prāha loke sa naḥ śamaṃ dhāsyati gopyamānaḥ //
MBh, 3, 104, 20.2 alābumadhyān niṣkṛṣya bījaṃ yatnena gopyatām //
MBh, 5, 192, 7.2 gopayāmāsa rājendra sarvataḥ samalaṃkṛtam //
MBh, 6, 15, 34.1 rakṣyamāṇaḥ kathaṃ vīrair gopyamānāśca tena te /
MBh, 6, 77, 17.1 rakṣyamāṇaśca taiḥ śūrair gopyamānāśca tena te /
MBh, 7, 138, 11.2 svayaṃ tu sarvāṇi balāni rājan rājābhyayād gopayan vai niśāyām //
MBh, 12, 132, 15.2 sukhaṃ vittaṃ ca bhuñjīta vṛttenaitena gopayet /
MBh, 13, 16, 38.1 ayaṃ brahmādibhiḥ siddhair guhāyāṃ gopitaḥ prabhuḥ /
MBh, 13, 110, 30.1 sarasvatīṃ gopayāno brahmacaryaṃ samācaran /
Rāmāyaṇa
Rām, Yu, 47, 48.1 tasya chidrāṇi mārgasva svacchidrāṇi ca gopaya /
Bodhicaryāvatāra
BoCA, 8, 110.1 tasmād yathāntaśo 'varṇād ātmānaṃ gopayāmyaham /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 401.1 tuṣān gopayatā tyaktāḥ prājñena kalamās tvayā /
Divyāvadāna
Divyāv, 8, 410.0 indriyāṇi ca gopayitavyāni cakṣurādīni kāyagatā smṛtirbhāvayitavyā //
Divyāv, 8, 484.0 te gopitānīndriyāṇi //
Divyāv, 8, 515.0 gopitānīndriyāṇi //
Kāmasūtra
KāSū, 4, 2, 53.1 yāṃ ca pracchannāṃ kāmayet tām anena saha saṃgamayed gopayecca //
Kūrmapurāṇa
KūPur, 1, 23, 16.2 apaśyat paramaṃ sthānaṃ sarasvatyā sugopitam //
KūPur, 1, 30, 23.2 gopitaṃ devadevena mahādevena śaṃbhunā //
KūPur, 1, 40, 22.2 gopayantīha bhūtāni sarvāṇīhāyugakṣayāt //
Liṅgapurāṇa
LiPur, 1, 98, 161.1 gopayāmāsa kamalaṃ tadaikaṃ bhuvaneśvaraḥ /
LiPur, 2, 51, 5.1 tadvajraṃ gopayennityaṃ dāpayennṛpatestataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 7.1, 35.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca vartataḥ ke vārthā niṣpadyante //
PABh zu PāśupSūtra, 4, 8, 15.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca tataḥ ko guṇaḥ yaṃ guṇaṃ jñātvā avyaktapretonmattādyā vādā niṣpādyā iti //
PABh zu PāśupSūtra, 5, 9.1, 6.0 praviṣṭaṃ sādhakam āvarayati gopayatīti guhā //
Tantrākhyāyikā
TAkhy, 1, 628.1 anena me dārakaḥ kvāpi gopita iti //
Bījanighaṇṭu
BījaN, 1, 80.2 dhvāṅkṣabījam iti khyātaṃ sarvatantreṣu gopitaṃ prīṃ //
Kathāsaritsāgara
KSS, 2, 6, 68.1 tayā mañjuliketyeva nāmnānyenaiva gopitām /
Mahācīnatantra
Mahācīnatantra, 7, 29.3 śrutvā gopaya yatnena tad evācara nityaśaḥ //
Maṇimāhātmya
MaṇiMāh, 1, 26.1 gopitaṃ yan mayā pūrvaṃ tan me nigadataḥ śṛṇu /
Mātṛkābhedatantra
MBhT, 13, 14.2 evaṃ mālāṃ vinirmāya gopayed bahuyatnataḥ //
Rasaratnasamuccaya
RRS, 5, 173.2 taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā //
RRS, 12, 132.1 navabhāṇḍe vinikṣipya tāmrapātreṇa gopayet /
Rasaratnākara
RRĀ, V.kh., 1, 9.2 sampradāyakramo yuktistaiḥ svaśāstreṣu gopitā //
RRĀ, V.kh., 18, 98.1 gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam /
Rasendracūḍāmaṇi
RCūM, 14, 109.2 vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam //
RCūM, 14, 148.3 taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 6.0 ata eva sarvatra gandhakaśuddhiyuktir gopitaiṣeti jñeyam //
Rasārṇava
RArṇ, 2, 124.2 nāryai guhyaṃ na vaktavyaṃ dravyaṃ tābhyo hi gopayet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 4.2 iyaṃ sā bhairavī mudrā sarvatantreṣu gopitā //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 21.1 iti cāṣṭavidhaṃ mantraṃ sarvatantreṣu gopitam /
ToḍalT, Navamaḥ paṭalaḥ, 7.3 śrutvā gopaya yatnena na prakāśyaṃ kadācana //
Ānandakanda
ĀK, 1, 2, 67.2 gopitaḥ sarvatantreṣu rahasyo'tyantadurlabhaḥ //
ĀK, 2, 5, 3.1 jñātvā tān bhūgatān yantā gopayāmāsa dhūrjaṭiḥ /
Āryāsaptaśatī
Āsapt, 2, 89.1 ākuñcitaikajaṅghaṃ darāvṛtordhvoru gopitārdhoru /
Āsapt, 2, 338.1 pathikāsaktā kiṃcin na veda ghanakalam agopitā gopī /
Gheraṇḍasaṃhitā
GherS, 2, 20.1 jānūrvor antare pādau kṛtvā pādau ca gopayet /
GherS, 3, 34.2 viparītakarī mudrā sarvatantreṣu gopitā //
GherS, 3, 64.2 sā bhavec chāmbhavī mudrā sarvatantreṣu gopitā //
GherS, 3, 87.1 kākīmudrā parā mudrā sarvatantreṣu gopitā /
Haribhaktivilāsa
HBhVil, 2, 150.2 gopayed devatām iṣṭāṃ gopayed gurum ātmanaḥ /
HBhVil, 2, 150.2 gopayed devatām iṣṭāṃ gopayed gurum ātmanaḥ /
HBhVil, 2, 150.3 gopayec ca nijaṃ mantraṃ gopayen nijamālikām //
HBhVil, 2, 150.3 gopayec ca nijaṃ mantraṃ gopayen nijamālikām //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 36.2 eṣā sā śāmbhavī mudrā vedaśāstreṣu gopitā //
Rasakāmadhenu
RKDh, 1, 1, 71.1 idaṃ śrīrañjakaṃ yantraṃ sarvatantreṣu gopitam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 2.0 taṃ ghaṭaṃ ca vaktraṃ vinā bāhye samaṃ tato'ṅgulasthūlaṃ mṛdā gopayellepayet //
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.3 vāmakarāṅguliparyantaṃ gopitaṃ sūtracihnam apy acihnaṃ ca dṛśyate janasya viṣamasamākṣareṇa vīkṣite kālaḥ asamam api puruṣaṃ jānīyāt /