Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Saṃvitsiddhi
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Narmamālā
Rasādhyāya
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā

Atharvaprāyaścittāni
AVPr, 1, 3, 11.0 yan me skannaṃ manaso jātavedo yad vā 'skandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃjuhomi satyāḥ santu yajamānasya kāmāḥ svāheti //
Atharvaveda (Paippalāda)
AVP, 5, 13, 5.2 yā vipruṣo yāni nirṇejanāni sarvaṃ tat te brahmaṇā pūrayāmi //
Atharvaveda (Śaunaka)
AVŚ, 9, 5, 19.1 yaṃ brāhmaṇe nidadhe yaṃ ca vikṣu yā vipruṣa odanānām ajasya /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 4.1 duhyamāne vipruṣo 'numantrayate huta stoko huto drapsa iti //
BhārŚS, 1, 13, 11.1 ānīyamāne vipruṣo 'numantrayate huta stoko huto drapsa iti //
Gautamadharmasūtra
GautDhS, 1, 1, 46.0 na mukhyā vipruṣa ucchiṣṭaṃ kurvanti na ced aṅge nipatanti //
Gopathabrāhmaṇa
GB, 2, 2, 12, 6.0 yā evāsyābhiṣūyamāṇasya vipruṣa skandanty aṃśur vā tā evāsyaitad āhavanīye svagākaroti //
Jaiminīyabrāhmaṇa
JB, 1, 355, 10.0 somaṃ vai rājānaṃ yat suparṇa āharan samabhinat tasya yā vipruṣo 'pataṃs tā evemā oṣadhayo 'bhavan //
Kauśikasūtra
KauśS, 1, 6, 1.0 yan me skannaṃ manaso jātavedo yad vāskandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃ juhomi satyāḥ santu yajamānasya kāmāḥ svāhā iti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 6, 3, 58.0 tasya yā vipruṣā āsaṃs tāḥ śarkarā abhavan //
MS, 2, 1, 11, 5.0 sa etā vipruṣo 'janayata yā imāḥ skūyamānasya vipravante //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 11.0 vipruṣaḥ svāhā dyāvāpṛthivībhyām iti skannān //
Vasiṣṭhadharmasūtra
VasDhS, 3, 37.1 na mukhyā vipruṣa ucchiṣṭaṃ kurvanty anaṅgaspṛṣṭāḥ //
VasDhS, 3, 42.1 parān apy ācāmayataḥ pādau yā vipruṣo gatāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 14.2 avapruṣo vipruṣaḥ saṃyajāmi viśve devā haviridaṃ juṣantāṃ svāhā /
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto vā pratāpya srucy avadheyaḥ //
Mahābhārata
MBh, 1, 16, 36.21 bhramamāṇasya tu girer mandarasya tu vipruṣaḥ /
MBh, 13, 110, 129.1 vipruṣaścaiva yāvantyo nipatanti nabhastalāt /
Manusmṛti
ManuS, 5, 133.1 makṣikā vipruṣaś chāyā gaur aśvaḥ sūryaraśmayaḥ /
ManuS, 5, 141.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ /
Rāmāyaṇa
Rām, Ki, 11, 42.1 tān dṛṣṭvā patitāṃs tatra muniḥ śoṇitavipruṣaḥ /
Amarakośa
AKośa, 1, 265.1 pṛṣanti bindupṛṣatāḥ pumāṃso vipruṣaḥ striyām /
AKośa, 2, 446.2 pāṭhe brahmāñjaliḥ pāṭhe vipruṣo brahmabindavaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 23.1 padmanābhacaraṇāṅkitāśmasu prāptavatsv amṛtavipruṣo navāḥ /
Kāvyādarśa
KāvĀ, 1, 96.1 padmāny arkāṃśuniḥṣṭhyūtāḥ pītvā pāvakavipruṣaḥ /
Kūrmapurāṇa
KūPur, 2, 13, 27.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ nayanti yāḥ /
Saṃvitsiddhi
SaṃSi, 1, 22.2 viṣṇor vibhūtimahimasamudradrapsavipruṣaḥ //
SaṃSi, 1, 23.2 gaṇayan gaṇayed ūrmiphenabudbudavipruṣaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇusmṛti
ViSmṛ, 23, 52.1 makṣikā vipruṣaś chāyā gaur gajāśvamarīcayaḥ /
ViSmṛ, 23, 53.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅge na yānti yāḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 193.2 vipruṣo makṣikāḥ sparśe vatsaḥ prasnavane śuciḥ //
YāSmṛ, 1, 195.1 mukhajā vipruṣo medhyās tathācamanabindavaḥ /
Garuḍapurāṇa
GarPur, 1, 97, 8.2 aśvājavipruṣo medhyās tathācamanabindavaḥ //
Narmamālā
KṣNarm, 2, 130.1 tanmaṣīvipruṣastasya dṛśyante kalamacyutāḥ /
Rasādhyāya
RAdhy, 1, 129.1 kapilo 'tha nirudgāro vipruṣo naiva muñcati /
Rājanighaṇṭu
RājNigh, 2, 23.1 tatrotpannās tūttame kṣetrabhāge viprīyādau vipruṣo yatra yatra /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
Tantrasāra
TantraS, Trayodaśam āhnikam, 12.0 evam arghapātre nyasya puṣpadhūpādyaiḥ pūjayitvā tadvipruḍbhir yāgasāraṃ puṣpādi ca prokṣayet //
Tantrāloka
TĀ, 16, 32.2 prokṣitaḥ kevalaṃ hyarghapātravipruḍbhirukṣitaḥ //
Ānandakanda
ĀK, 1, 4, 376.2 vipruṣo muñcate devi chinnapakṣo bhavedrasaḥ //
Haribhaktivilāsa
HBhVil, 5, 171.1 kalindaduhituś calallaharivipruṣāṃ vāhibhir vinidrasarasīruhodararajaścayoddhūsaraiḥ /
HBhVil, 5, 193.2 taralatarataraṅgabhaṅgavipruṭprakarasamaśramabindusaṃtatānām //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 3, 22.1 śuddhāmbhasā vāmabhāge trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃ kṛtvā puṣpair abhyarcya sādhāraṃ śaṅkhaṃ pratiṣṭhāpya śuddhajalam āpūrya ādimabinduṃ dattvā ṣaḍaṅgenābhyarcya vidyayā abhimantrya tajjalavipruḍbhiḥ ātmānaṃ pūjopakaraṇāni ca saṃprokṣya //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 32.1 mahīṃ spṛṣṭvāgataṃ toyaṃ yāś cāpy anyonyavipruṣaḥ /