Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Amarakośa
Kumārasaṃbhava
Kūrmapurāṇa
Saṃvitsiddhi
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Narmamālā
Rājanighaṇṭu
Parāśaradharmasaṃhitā

Atharvaveda (Paippalāda)
AVP, 5, 13, 5.2 yā vipruṣo yāni nirṇejanāni sarvaṃ tat te brahmaṇā pūrayāmi //
Atharvaveda (Śaunaka)
AVŚ, 9, 5, 19.1 yaṃ brāhmaṇe nidadhe yaṃ ca vikṣu yā vipruṣa odanānām ajasya /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
Gautamadharmasūtra
GautDhS, 1, 1, 46.0 na mukhyā vipruṣa ucchiṣṭaṃ kurvanti na ced aṅge nipatanti //
Gopathabrāhmaṇa
GB, 2, 2, 12, 6.0 yā evāsyābhiṣūyamāṇasya vipruṣa skandanty aṃśur vā tā evāsyaitad āhavanīye svagākaroti //
Jaiminīyabrāhmaṇa
JB, 1, 355, 10.0 somaṃ vai rājānaṃ yat suparṇa āharan samabhinat tasya yā vipruṣo 'pataṃs tā evemā oṣadhayo 'bhavan //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 58.0 tasya yā vipruṣā āsaṃs tāḥ śarkarā abhavan //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 11.0 vipruṣaḥ svāhā dyāvāpṛthivībhyām iti skannān //
Vasiṣṭhadharmasūtra
VasDhS, 3, 37.1 na mukhyā vipruṣa ucchiṣṭaṃ kurvanty anaṅgaspṛṣṭāḥ //
VasDhS, 3, 42.1 parān apy ācāmayataḥ pādau yā vipruṣo gatāḥ /
Mahābhārata
MBh, 1, 16, 36.21 bhramamāṇasya tu girer mandarasya tu vipruṣaḥ /
MBh, 13, 110, 129.1 vipruṣaścaiva yāvantyo nipatanti nabhastalāt /
Manusmṛti
ManuS, 5, 133.1 makṣikā vipruṣaś chāyā gaur aśvaḥ sūryaraśmayaḥ /
ManuS, 5, 141.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ /
Amarakośa
AKośa, 1, 265.1 pṛṣanti bindupṛṣatāḥ pumāṃso vipruṣaḥ striyām /
AKośa, 2, 446.2 pāṭhe brahmāñjaliḥ pāṭhe vipruṣo brahmabindavaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 23.1 padmanābhacaraṇāṅkitāśmasu prāptavatsv amṛtavipruṣo navāḥ /
Kūrmapurāṇa
KūPur, 2, 13, 27.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ nayanti yāḥ /
Saṃvitsiddhi
SaṃSi, 1, 22.2 viṣṇor vibhūtimahimasamudradrapsavipruṣaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇusmṛti
ViSmṛ, 23, 52.1 makṣikā vipruṣaś chāyā gaur gajāśvamarīcayaḥ /
ViSmṛ, 23, 53.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅge na yānti yāḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 193.2 vipruṣo makṣikāḥ sparśe vatsaḥ prasnavane śuciḥ //
YāSmṛ, 1, 195.1 mukhajā vipruṣo medhyās tathācamanabindavaḥ /
Garuḍapurāṇa
GarPur, 1, 97, 8.2 aśvājavipruṣo medhyās tathācamanabindavaḥ //
Narmamālā
KṣNarm, 2, 130.1 tanmaṣīvipruṣastasya dṛśyante kalamacyutāḥ /
Rājanighaṇṭu
RājNigh, 2, 23.1 tatrotpannās tūttame kṣetrabhāge viprīyādau vipruṣo yatra yatra /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 32.1 mahīṃ spṛṣṭvāgataṃ toyaṃ yāś cāpy anyonyavipruṣaḥ /