Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 90.1 vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām /
MBh, 1, 2, 191.3 kṛṣṇopanītāṃ yatrāsāvāyasīṃ pratimāṃ dṛḍhām /
MBh, 1, 17, 7.1 tacchailaśṛṅgapratimaṃ dānavasya śiro mahat /
MBh, 1, 63, 12.1 suparṇapratimenātha rathena vasudhādhipaḥ /
MBh, 1, 160, 26.2 vibhrājamānā śuśubhe pratimeva hiraṇmayī /
MBh, 1, 213, 12.47 dūrād upavanopetāṃ dāśārhapratimāṃ purīm /
MBh, 2, 1, 13.2 vimānapratimāṃ cakre pāṇḍavasya sabhāṃ mudā //
MBh, 3, 26, 9.1 sahasranetrapratimo mahātmā mayasya jetā namuceś ca hantā /
MBh, 3, 43, 6.2 sitābhrakūṭapratimāḥ saṃhatāśca yathopalāḥ //
MBh, 3, 155, 83.1 sitāsitābhrapratimā bālasūryasamaprabhāḥ /
MBh, 3, 177, 2.2 kaścāyaṃ parvatābhogapratimaḥ pannagottamaḥ //
MBh, 3, 194, 15.3 sahasrasūryapratimam adbhutopamadarśanam //
MBh, 3, 205, 12.2 daivatapratimo hi tvaṃ yas tvaṃ dharmam anuvrataḥ /
MBh, 3, 213, 43.2 hutāśanārcipratimāḥ sarvās tārā ivādbhutāḥ //
MBh, 3, 277, 26.1 tāṃ sumadhyāṃ pṛthuśroṇīṃ pratimāṃ kāñcanīm iva /
MBh, 4, 40, 11.2 gandharvarājapratimaṃ devaṃ vāpi śatakratum //
MBh, 5, 30, 11.2 gandharvaputrapratimaṃ tarasvinaṃ tam aśvatthāmānaṃ kuśalaṃ sma pṛccheḥ //
MBh, 6, 2, 26.1 devatāpratimāścāpi kampanti ca hasanti ca /
MBh, 6, 3, 9.1 pratimāścālikhantyanye saśastrāḥ kālacoditāḥ /
MBh, 6, 15, 7.2 sahasraraśmipratimaḥ pareṣāṃ bhayam ādadhat /
MBh, 6, 22, 5.1 mahendrayānapratimaṃ rathaṃ tu sopaskaraṃ hāṭakaratnacitram /
MBh, 6, 44, 31.2 maholkāpratimā ghorāstatra tatra viśāṃ pate //
MBh, 6, 72, 17.1 apāram iva garjantaṃ sāgarapratimaṃ mahat /
MBh, 6, 78, 2.1 kṣubhyamāṇe bale tūrṇaṃ sāgarapratime tava /
MBh, 7, 22, 24.1 kāñcanapratimair yoktrair mayūragrīvasaṃnibhāḥ /
MBh, 7, 85, 81.3 kurūṇāṃ cāpi tat sainyaṃ sāgarapratimaṃ mahat //
MBh, 7, 90, 40.2 yugāntapratimau vīrau rejatur bhāskarāviva //
MBh, 7, 94, 4.2 nāśaknuvan vārayituṃ samantād ādityaraśmipratimaṃ narāgryam //
MBh, 7, 95, 25.2 alātacakrapratimaṃ dhanur drakṣyanti kauravāḥ //
MBh, 7, 120, 6.1 tataḥ kṛṣṇo mahābāhū rajatapratimān hayān /
MBh, 7, 122, 46.1 yuktaṃ samāruhya ca taṃ vimānapratimaṃ ratham /
MBh, 7, 131, 91.2 jaghānorasi saṃkruddho viṣāgnipratimair dṛḍhaiḥ //
MBh, 7, 159, 13.2 sahasrayāmapratimā babhūva prāṇahāriṇī /
MBh, 8, 13, 16.1 himāvadātena suvarṇamālinā himādrikūṭapratimena dantinā /
MBh, 8, 13, 20.1 atha dvipaṃ śvetanagāgrasaṃnibhaṃ divākarāṃśupratimaiḥ śarottamaiḥ /
MBh, 8, 13, 21.1 tato 'pare tatpratimā gajottamā jigīṣavaḥ saṃyati savyasācinam /
MBh, 8, 15, 32.2 malayapratimaṃ drauṇiś chittvāśvāṃś caturo 'hanat //
MBh, 8, 18, 47.1 yādṛśaṃ dṛśyate rūpam antakapratimaṃ bhṛśam /
MBh, 8, 20, 21.2 sarvapāraśavīṃ tīkṣṇāṃ maholkāpratimāṃ tadā //
MBh, 8, 21, 16.1 rathān vimānapratimān sajjayantrāyudhadhvajān /
MBh, 8, 26, 43.1 mahendraviṣṇupratimāv aninditau rathāśvanāgapravarapramāthinau /
MBh, 8, 55, 25.1 sa vāyuvegapratimo vāyuvegasamo jave /
MBh, 8, 60, 19.1 sa śakracāpapratimena dhanvanā bhṛśātatenādhirathiḥ śarān sṛjan /
MBh, 8, 62, 21.1 tataḥ kruddho nakulas taṃ mahātmā śarair maholkāpratimair avidhyat /
MBh, 8, 65, 33.1 nirmuktasarpapratimaiś ca tīkṣṇais tailapradhautaiḥ khagapatravājaiḥ /
MBh, 9, 5, 7.2 sarvayuddhavibhāgajñam antakapratimaṃ yudhi //
MBh, 9, 16, 42.2 sabrahmadaṇḍapratimām amoghāṃ sasarja yatto yudhi dharmarājaḥ //
MBh, 9, 16, 43.2 saṃvartakāgnipratimāṃ jvalantīṃ kṛtyām atharvāṅgirasīm ivogrām //
MBh, 9, 16, 51.2 mahendravāhapratimo mahātmā vajrāhataṃ śṛṅgam ivācalasya //
MBh, 9, 19, 4.3 śitaiḥ pṛṣatkair vidadāra cāpi mahendravajrapratimaiḥ sughoraiḥ //
MBh, 10, 10, 27.1 mādrīsutastat parigṛhya vākyaṃ dharmeṇa dharmapratimasya rājñaḥ /
MBh, 11, 11, 23.2 āyasī pratimā hyeṣā tvayā rājannipātitā //
MBh, 11, 11, 27.1 tasmāt putreṇa yā sā te pratimā kāritāyasī /
MBh, 12, 14, 28.1 amarapratimāḥ sarve śatrusāhāḥ paraṃtapāḥ /
MBh, 12, 160, 47.2 netraṃ caikaṃ lalāṭena bhāskarapratimaṃ mahat /
MBh, 13, 27, 80.2 gaṅgormibhir bhānumatībhir iddhaḥ sahasraraśmipratimo vibhāti //
MBh, 13, 41, 14.2 vaktrācchaśāṅkapratimād vāṇī saṃskārabhūṣitā //
MBh, 14, 73, 29.2 mahendravajrapratimair āyasair niśitaiḥ śaraiḥ //
MBh, 14, 78, 28.2 suvarṇatālapratimaṃ kṣureṇāpāharad rathāt //
MBh, 15, 6, 24.1 āyasī pratimā yena bhīmasenasya vai purā /
MBh, 16, 2, 15.2 vṛṣṇyandhakavināśāya kiṃkarapratimaṃ mahat //