Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Skandapurāṇa
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Śivapurāṇa
Śyainikaśāstra
Haribhaktivilāsa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaprāyaścittāni
AVPr, 3, 1, 30.0 yajñasya pramābhīmonmā pratimā vedyāṃ kriyamāṇāyām //
AVPr, 4, 1, 12.0 yajñasya tvā pramayonmayābhimayā pratimayā paridadema svāheti //
Atharvaveda (Paippalāda)
AVP, 1, 104, 3.1 saṃvatsarasya pratimāṃ ye tvā rātry upāsate /
Atharvaveda (Śaunaka)
AVŚ, 3, 10, 3.1 saṃvatsarasya pratimāṃ yāṃ tvā rātry upāsmahe /
AVŚ, 8, 9, 6.1 vaiśvānarasya pratimopari dyaur yāvad rodasī vibabādhe agniḥ /
AVŚ, 9, 4, 2.1 apāṃ yo agne pratimā babhūva prabhūḥ sarvasmai pṛthivīva devī /
Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 10.1 vayasāṃ hi pitaraḥ pratimayā carantīti vijñāyate //
Bhāradvājagṛhyasūtra
BhārGS, 2, 17, 2.0 purastāt sviṣṭakṛta etān upahomān juhotīyameva sā yā prathamā vyaucchadekāṣṭakā tapasā tapyamānā yā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca //
Gopathabrāhmaṇa
GB, 1, 2, 15, 25.0 tā hi saṃvatsarasya pratimā //
GB, 1, 5, 10, 3.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 8.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 15.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 19.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 26.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 30.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 34.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 36.0 sa vā eṣa viśvajid yaḥ sahasrasaṃvatsarasya pratimā //
GB, 2, 1, 17, 26.0 sa hi saṃvatsarasya pratimā //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 15, 9.7 saṃvatsarasya pratimām /
Kauṣītakibrāhmaṇa
KauṣB, 10, 5, 5.0 puruṣo hi sa pratimayā //
KauṣB, 11, 8, 17.0 tad yathā ha vā ana evaṃ yajñaḥ pratimayā //
Kāṭhakagṛhyasūtra
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 60, 5.0 ava te heḍa iti vāruṇībhir abhijuhuyān nityābhiś ca tvām agne vṛṣabhaṃ cekitānaṃ saṃvatsarasya pratimām iti ca //
Kāṭhakasaṃhitā
KS, 7, 15, 34.0 tā hi saṃvatsarasya pratimā //
KS, 13, 1, 62.0 saiva tasya pratimā //
KS, 21, 6, 5.0 sahasrasya pratimāsīti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 45.0 dvādaśa vai rātrayaḥ saṃvatsarasya pratimā //
MS, 1, 8, 6, 15.0 dvādaśa vai rātrayaḥ saṃvatsarasya pratimā //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 2, 1, 2, 24.0 sa hi saṃvatsarasya pratimā //
MS, 2, 5, 1, 53.0 yad dvādaśa dīyante tasyaiṣā pratimā //
MS, 2, 7, 17, 4.10 ādityaṃ garbhaṃ payasā samaṅgdhi sahasrasya pratimāṃ viśvarūpam /
MS, 2, 8, 3, 2.18 pratimā chandaḥ /
MS, 2, 8, 14, 2.6 sahasrasya pratimāsi /
MS, 2, 13, 14, 8.0 pratimā chandaḥ //
Mānavagṛhyasūtra
MānGS, 2, 8, 4.8 saṃvatsarasya pratimāṃ ye tvā rātrīmupāsate /
Pāraskaragṛhyasūtra
PārGS, 3, 2, 2.4 saṃvatsarasya pratimā yā tāṃ rātrīm upāsmahe /
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 7.7 saṃvatsarapratimā vai dvādaśa rātrayaḥ /
TB, 1, 1, 9, 10.9 dvādaśyāṃ purastād ādadhyāt saṃvatsarapratimā vai dvādaśa rātrayaḥ /
Taittirīyasaṃhitā
TS, 5, 5, 3, 12.0 vayasāṃ vā eṣa pratimayā cīyate yad agniḥ //
Vaitānasūtra
VaitS, 6, 3, 8.1 vaiśvānarasya pratimopari dyauḥ cittaś cikitvān mahiṣaḥ suparṇa iti sūktaśeṣāv āvapate //
VaitS, 8, 4, 18.2 viśvajitā sahasrasaṃvatsarapratimena yajeta //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 41.1 ādityaṃ garbhaṃ payasā samaṅdhi sahasrasya pratimāṃ viśvarūpam /
VSM, 14, 18.3 pratimā chandaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 7, 7.1 citraṃ devānām ity ardharcābhyām akṣicchidrayor hutvā paścāt puruṣaśirasaḥ puruṣacitim upadadhāti puruṣasya pratimām //
Āpastambaśrautasūtra
ĀpŚS, 16, 28, 1.3 pratimā chandas tad dyauḥ sūryo devatā /
Śatapathabrāhmaṇa
ŚBM, 10, 4, 3, 13.1 tad yāḥ pariśritaḥ rātrilokās tā rātrīṇām eva sāptiḥ kriyate rātrīṇām pratimā /
ŚBM, 10, 4, 3, 19.2 tato yāḥ ṣaṣṭiś ca trīṇi ca śatāny aharlokās tā ahnām eva sāptiḥ kriyate 'hnām pratimā /
ŚBM, 10, 4, 3, 19.6 tato yāś caturviṃśatir ardhamāsalokās tā ardhamāsānām eva sāptiḥ kriyate 'rdhamāsānām pratimā /
ŚBM, 10, 4, 3, 19.7 atha yā dvādaśa māsalokās tā māsānām eva sāptiḥ kriyate māsānām pratimā /
ŚBM, 10, 4, 3, 20.1 atha yā lokampṛṇāḥ muhūrtalokās tā muhūrtānām eva sāptiḥ kriyate muhūrtānām pratimā /
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
Ṛgveda
ṚV, 10, 130, 3.1 kāsīt pramā pratimā kiṃ nidānam ājyaṃ kim āsīt paridhiḥ ka āsīt /
Arthaśāstra
ArthaŚ, 4, 10, 16.1 devapaśupratimāmanuṣyakṣetragṛhahiraṇyasuvarṇaratnasasyāpahāriṇa uttamo daṇḍaḥ śuddhavadho vā //
ArthaŚ, 4, 13, 41.2 daivatapratimānāṃ ca gamane dviguṇaḥ smṛtaḥ //
ArthaŚ, 14, 3, 69.1 kṛṣṇacaturdaśyāṃ śastrahatāyā goḥ kapilāyāḥ pittena rājavṛkṣamayīm amitrapratimām añjyāt andhīkaraṇam //
Avadānaśataka
AvŚat, 20, 12.9 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇasya samyaksaṃbuddhasya tūṣṇībhāvenādhivāsanāṃ viditvā traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāpya bhagavato ratnamayapratimāṃ kārayitvā buddhaharṣaṃ kāritavān yatrānekaiḥ prāṇiśatasahasrair mahāprasādo labdhaḥ /
Buddhacarita
BCar, 1, 5.1 sā tasya devapratimasya devī garbheṇa vaṃśaśriyamudvahantī /
BCar, 7, 43.1 ime hi vāñchanti tapaḥsahāyaṃ taponidhānapratimaṃ bhavantam /
Lalitavistara
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
LalVis, 8, 8.12 yeṣāṃ ca devānāṃ tāḥ pratimās te sarve svasvarūpamupadarśyemā gāthā abhāṣata //
LalVis, 11, 7.1 rūpaṃ vaiśravaṇātirekavapuṣaṃ vyaktaṃ kubero hyayaṃ āho vajradharasya caiva pratimā candro 'tha sūryo hyayam /
LalVis, 12, 81.7 tasyānantaraṃ saptatālā ayasmayī varāhapratimā yantrayuktā sthāpitābhūt /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
Mahābhārata
MBh, 1, 1, 90.1 vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām /
MBh, 1, 2, 191.3 kṛṣṇopanītāṃ yatrāsāvāyasīṃ pratimāṃ dṛḍhām /
MBh, 1, 17, 7.1 tacchailaśṛṅgapratimaṃ dānavasya śiro mahat /
MBh, 1, 63, 12.1 suparṇapratimenātha rathena vasudhādhipaḥ /
MBh, 1, 160, 26.2 vibhrājamānā śuśubhe pratimeva hiraṇmayī /
MBh, 1, 213, 12.47 dūrād upavanopetāṃ dāśārhapratimāṃ purīm /
MBh, 2, 1, 13.2 vimānapratimāṃ cakre pāṇḍavasya sabhāṃ mudā //
MBh, 3, 26, 9.1 sahasranetrapratimo mahātmā mayasya jetā namuceś ca hantā /
MBh, 3, 43, 6.2 sitābhrakūṭapratimāḥ saṃhatāśca yathopalāḥ //
MBh, 3, 155, 83.1 sitāsitābhrapratimā bālasūryasamaprabhāḥ /
MBh, 3, 177, 2.2 kaścāyaṃ parvatābhogapratimaḥ pannagottamaḥ //
MBh, 3, 194, 15.3 sahasrasūryapratimam adbhutopamadarśanam //
MBh, 3, 205, 12.2 daivatapratimo hi tvaṃ yas tvaṃ dharmam anuvrataḥ /
MBh, 3, 213, 43.2 hutāśanārcipratimāḥ sarvās tārā ivādbhutāḥ //
MBh, 3, 277, 26.1 tāṃ sumadhyāṃ pṛthuśroṇīṃ pratimāṃ kāñcanīm iva /
MBh, 4, 40, 11.2 gandharvarājapratimaṃ devaṃ vāpi śatakratum //
MBh, 5, 30, 11.2 gandharvaputrapratimaṃ tarasvinaṃ tam aśvatthāmānaṃ kuśalaṃ sma pṛccheḥ //
MBh, 6, 2, 26.1 devatāpratimāścāpi kampanti ca hasanti ca /
MBh, 6, 3, 9.1 pratimāścālikhantyanye saśastrāḥ kālacoditāḥ /
MBh, 6, 15, 7.2 sahasraraśmipratimaḥ pareṣāṃ bhayam ādadhat /
MBh, 6, 22, 5.1 mahendrayānapratimaṃ rathaṃ tu sopaskaraṃ hāṭakaratnacitram /
MBh, 6, 44, 31.2 maholkāpratimā ghorāstatra tatra viśāṃ pate //
MBh, 6, 72, 17.1 apāram iva garjantaṃ sāgarapratimaṃ mahat /
MBh, 6, 78, 2.1 kṣubhyamāṇe bale tūrṇaṃ sāgarapratime tava /
MBh, 7, 22, 24.1 kāñcanapratimair yoktrair mayūragrīvasaṃnibhāḥ /
MBh, 7, 85, 81.3 kurūṇāṃ cāpi tat sainyaṃ sāgarapratimaṃ mahat //
MBh, 7, 90, 40.2 yugāntapratimau vīrau rejatur bhāskarāviva //
MBh, 7, 94, 4.2 nāśaknuvan vārayituṃ samantād ādityaraśmipratimaṃ narāgryam //
MBh, 7, 95, 25.2 alātacakrapratimaṃ dhanur drakṣyanti kauravāḥ //
MBh, 7, 120, 6.1 tataḥ kṛṣṇo mahābāhū rajatapratimān hayān /
MBh, 7, 122, 46.1 yuktaṃ samāruhya ca taṃ vimānapratimaṃ ratham /
MBh, 7, 131, 91.2 jaghānorasi saṃkruddho viṣāgnipratimair dṛḍhaiḥ //
MBh, 7, 159, 13.2 sahasrayāmapratimā babhūva prāṇahāriṇī /
MBh, 8, 13, 16.1 himāvadātena suvarṇamālinā himādrikūṭapratimena dantinā /
MBh, 8, 13, 20.1 atha dvipaṃ śvetanagāgrasaṃnibhaṃ divākarāṃśupratimaiḥ śarottamaiḥ /
MBh, 8, 13, 21.1 tato 'pare tatpratimā gajottamā jigīṣavaḥ saṃyati savyasācinam /
MBh, 8, 15, 32.2 malayapratimaṃ drauṇiś chittvāśvāṃś caturo 'hanat //
MBh, 8, 18, 47.1 yādṛśaṃ dṛśyate rūpam antakapratimaṃ bhṛśam /
MBh, 8, 20, 21.2 sarvapāraśavīṃ tīkṣṇāṃ maholkāpratimāṃ tadā //
MBh, 8, 21, 16.1 rathān vimānapratimān sajjayantrāyudhadhvajān /
MBh, 8, 26, 43.1 mahendraviṣṇupratimāv aninditau rathāśvanāgapravarapramāthinau /
MBh, 8, 55, 25.1 sa vāyuvegapratimo vāyuvegasamo jave /
MBh, 8, 60, 19.1 sa śakracāpapratimena dhanvanā bhṛśātatenādhirathiḥ śarān sṛjan /
MBh, 8, 62, 21.1 tataḥ kruddho nakulas taṃ mahātmā śarair maholkāpratimair avidhyat /
MBh, 8, 65, 33.1 nirmuktasarpapratimaiś ca tīkṣṇais tailapradhautaiḥ khagapatravājaiḥ /
MBh, 9, 5, 7.2 sarvayuddhavibhāgajñam antakapratimaṃ yudhi //
MBh, 9, 16, 42.2 sabrahmadaṇḍapratimām amoghāṃ sasarja yatto yudhi dharmarājaḥ //
MBh, 9, 16, 43.2 saṃvartakāgnipratimāṃ jvalantīṃ kṛtyām atharvāṅgirasīm ivogrām //
MBh, 9, 16, 51.2 mahendravāhapratimo mahātmā vajrāhataṃ śṛṅgam ivācalasya //
MBh, 9, 19, 4.3 śitaiḥ pṛṣatkair vidadāra cāpi mahendravajrapratimaiḥ sughoraiḥ //
MBh, 10, 10, 27.1 mādrīsutastat parigṛhya vākyaṃ dharmeṇa dharmapratimasya rājñaḥ /
MBh, 11, 11, 23.2 āyasī pratimā hyeṣā tvayā rājannipātitā //
MBh, 11, 11, 27.1 tasmāt putreṇa yā sā te pratimā kāritāyasī /
MBh, 12, 14, 28.1 amarapratimāḥ sarve śatrusāhāḥ paraṃtapāḥ /
MBh, 12, 160, 47.2 netraṃ caikaṃ lalāṭena bhāskarapratimaṃ mahat /
MBh, 13, 27, 80.2 gaṅgormibhir bhānumatībhir iddhaḥ sahasraraśmipratimo vibhāti //
MBh, 13, 41, 14.2 vaktrācchaśāṅkapratimād vāṇī saṃskārabhūṣitā //
MBh, 14, 73, 29.2 mahendravajrapratimair āyasair niśitaiḥ śaraiḥ //
MBh, 14, 78, 28.2 suvarṇatālapratimaṃ kṣureṇāpāharad rathāt //
MBh, 15, 6, 24.1 āyasī pratimā yena bhīmasenasya vai purā /
MBh, 16, 2, 15.2 vṛṣṇyandhakavināśāya kiṃkarapratimaṃ mahat //
Manusmṛti
ManuS, 9, 282.1 saṃkramadhvajayaṣṭīnāṃ pratimānāṃ ca bhedakaḥ /
Rāmāyaṇa
Rām, Ay, 3, 11.1 gandharvarājapratimaṃ loke vikhyātapauruṣam /
Rām, Ay, 5, 24.1 tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam /
Rām, Ay, 13, 25.2 kāñcanapratimaikāgraṃ maṇividrumatoraṇam //
Rām, Ay, 33, 10.2 gandharvarājapratimaṃ bhartāram idam abravīt /
Rām, Ay, 35, 20.2 yad devagarbhapratime vanaṃ yāti na bhidyate //
Rām, Ay, 74, 11.2 cakrur bahuvidhākārān sāgarapratimān bahūn /
Rām, Ay, 74, 17.2 tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ //
Rām, Ay, 95, 47.2 guhā girīṇāṃ ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve //
Rām, Ār, 17, 18.1 tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ /
Rām, Ār, 18, 12.1 gandharvarājapratimau pārthivavyañjanānvitau /
Rām, Ār, 22, 3.2 alātacakrapratimaṃ pratigṛhya divākaram //
Rām, Ār, 33, 7.1 meghapratimanādena sa tena dhanadānujaḥ /
Rām, Ār, 61, 16.2 tataḥ samutsādaya hemapuṅkhair mahendravajrapratimaiḥ śaraughaiḥ //
Rām, Ki, 3, 4.1 rājarṣidevapratimau tāpasau saṃśitavratau /
Rām, Ki, 36, 5.1 añjanāmbudasaṃkāśāḥ kuñjarapratimaujasaḥ /
Rām, Ki, 39, 33.1 taṃ kālameghapratimaṃ mahoraganiṣevitam /
Rām, Ki, 45, 12.2 alātacakrapratimā dṛṣṭā goṣpadavat tadā //
Rām, Ki, 48, 16.1 te śāradābhrapratimaṃ śrīmadrajataparvatam /
Rām, Su, 1, 189.2 saketakoddālakanālikere mahādrikūṭapratimo mahātmā //
Rām, Su, 3, 12.1 vasvokasārāpratimāṃ samīkṣya nagarīṃ tataḥ /
Rām, Su, 11, 13.1 sampūrṇacandrapratimaṃ padmapatranibhekṣaṇam /
Rām, Su, 25, 37.1 kareṇuhastapratimaḥ savyaścorur anuttamaḥ /
Rām, Su, 27, 4.1 gajendrahastapratimaśca pīnas tayor dvayoḥ saṃhatayoḥ sujātaḥ /
Rām, Su, 30, 5.2 sukhaṃ hi me nāsti yato 'smi hīnā tenendupūrṇapratimānanena //
Rām, Su, 33, 80.2 tato 'smi vāyuprabhavo hi maithili prabhāvatastatpratimaśca vānaraḥ //
Rām, Su, 35, 67.2 saheta ko vānaramukhya saṃyuge yugāntasūryapratimaṃ śarārciṣam //
Rām, Yu, 45, 31.1 sāgarapratimaughena vṛtastena balena saḥ /
Rām, Yu, 47, 24.1 yatraitad indupratimaṃ vibhāti chattraṃ sitaṃ sūkṣmaśalākam agryam /
Rām, Yu, 47, 67.1 pannagapratimair bhīmaiḥ paramarmātibhedibhiḥ /
Rām, Yu, 48, 87.1 tam adriśṛṅgapratimaṃ kirīṭinaṃ spṛśantam ādityam ivātmatejasā /
Rām, Yu, 55, 128.1 praharṣam īyur bahavastu vānarāḥ prabuddhapadmapratimair ivānanaiḥ /
Rām, Yu, 56, 8.2 kālāgnipratimo hyadya rāghaveṇa raṇe hataḥ //
Rām, Yu, 59, 27.1 tasyāsīd vīryavān putro rāvaṇapratimo raṇe /
Rām, Yu, 61, 23.1 dhriyate mārutistāta mārutapratimo yadi /
Rām, Yu, 81, 25.2 alātacakrapratimāṃ dadṛśuste na rāghavam //
Rām, Yu, 84, 33.2 balaṃ samastaṃ kapirākṣasānām unmattagaṅgāpratimaṃ babhūva //
Rām, Utt, 26, 16.1 suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu /
Rām, Utt, 31, 16.1 nadībhiḥ syandamānābhir agatipratimaṃ jalam /
Saundarānanda
SaundĀ, 10, 12.2 śārdūlapātapratimā guhābhyo niṣpeturudgāra ivācalasya //
SaundĀ, 10, 34.2 nando jarāmṛtyuvaśaṃ sadārtaṃ mene śmaśānapratimaṃ nṛlokam //
Śvetāśvataropaniṣad
ŚvetU, 4, 19.2 na tasya pratimā asti yasya nāma mahad yaśaḥ //
Bodhicaryāvatāra
BoCA, 1, 10.1 aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghām /
BoCA, 1, 10.1 aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghām /
BoCA, 2, 21.1 sarvasaddharmaratneṣu caityeṣu pratimāsu ca /
BoCA, 6, 44.1 gaṇḍo'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ /
BoCA, 6, 64.1 pratimās tūpasaddharmanāśakākrośakeṣu ca /
BoCA, 8, 178.2 aśucipratimā ghorā kasmādatra mamāgrahaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 246.1 dārudantaśilāmayyaḥ pratimās tāvad āsatām /
BKŚS, 25, 101.1 pratimāḥ kāṣṭhamayyo 'pi śobhante bhūṣitās tathā /
Daśakumāracarita
DKCar, 2, 8, 221.0 prāgeva tasmindurgāgṛhe pratimādhiṣṭhāna eva mayā kṛtaṃ bhagnapārśvasthairyasthūlaprastarasthagitabāhyadvāraṃ bilam //
DKCar, 2, 8, 224.0 aṇutararandhrapraviṣṭena tena nādenāhaṃ dattasaṃjñaḥ śirasaivotkṣipya sapratimaṃ lohapādapīṭham aṃsalapuruṣaprayatnaduścalam ubhayakaravidhṛtam ekapārśvam ekato niveśya niragamam //
Harivaṃśa
HV, 27, 20.1 śvetena parivāreṇa kiśorapratimo mahān /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 8, 44.1 śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ /
Kumārasaṃbhava
KumSaṃ, 7, 36.2 ātmānam āsannagaṇopanīte khaḍge niṣaktapratimaṃ dadarśa //
KumSaṃ, 8, 34.2 dīrghayā pratimayā saro 'mbhasāṃ tāpanīyam iva setubandhanam //
Kāmasūtra
KāSū, 2, 3, 27.1 bālasya citrakarmaṇaḥ pratimāyāśca cumbanaṃ saṃkrāntakam āliṅganaṃ ca //
KāSū, 5, 6, 3.1 puruṣapratimā avyaktaliṅgāścādhiśayīran //
KāSū, 5, 6, 5.1 strīyogeṇaiva puruṣāṇām apyalabdhavṛttīnāṃ viyoniṣu vijātiṣu strīpratimāsu kevalopamardanāccābhiprāyanivṛttir vyākhyātā //
Kātyāyanasmṛti
KātySmṛ, 1, 808.1 hared bhindyād dahed vāpi devānāṃ pratimāṃ yadi /
Kūrmapurāṇa
KūPur, 1, 31, 31.2 adṛśyatārkapratime vimāne śaśāṅkacihnāṅkitacārumauliḥ //
KūPur, 2, 16, 72.2 na cāsanaṃ padā vāpi na devapratimāṃ spṛśet //
KūPur, 2, 22, 98.2 sthaṇḍileṣu vicitreṣu pratimāsu dvijātiṣu //
KūPur, 2, 26, 37.2 pūjyante brāhmaṇālābhe pratimādiṣvapi kvacit //
Laṅkāvatārasūtra
LAS, 1, 44.103 nirmitapratimo hi laṅkādhipate lokasaṃniveśaḥ /
Liṅgapurāṇa
LiPur, 1, 80, 11.1 sahasrasūryapratimaṃ mahāntaṃ sahasraśaḥ sarvaguṇaiś ca bhinnam /
LiPur, 1, 84, 3.1 umāmaheśapratimāṃ hemnā kṛtvā suśobhanām /
LiPur, 1, 84, 7.2 varṣānte pratimāṃ kṛtvā pūrvoktavidhinā tataḥ //
LiPur, 1, 84, 9.2 varṣānte pratimāṃ kṛtvā yena kenāpi vā dvijāḥ //
LiPur, 1, 84, 17.1 varṣānte sarvagandhāḍhyāṃ pratimāṃ saṃnivedayet /
LiPur, 1, 84, 28.2 phālgune pratimāṃ kṛtvā hiraṇyena yathāvidhi //
LiPur, 2, 3, 30.2 nadīpulinamāsādya pratimāṃ ca hareḥ śubhām //
LiPur, 2, 3, 36.1 pratimāṃ ca hareścaiva mlecchā hṛtvā yayuḥ punaḥ /
LiPur, 2, 4, 12.1 pratimāṃ ca harernityaṃ pūjayetprayatātmavān /
Matsyapurāṇa
MPur, 5, 28.1 prāsādabhavanodyānapratimābhūṣaṇādiṣu /
MPur, 37, 9.1 dṛṣṭvā ca tvādhiṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam /
MPur, 54, 8.1 pratimāṃ vāsudevasya mūlarkṣādiṣu cārcayet /
MPur, 60, 17.1 pratimāṃ pañcagavyena tathā gandhodakena tu /
MPur, 68, 30.2 pratimāṃ dharmarājasya gurave vinivedayet //
MPur, 71, 17.2 pratimāṃ devadevasya sodakumbhāṃ nivedayet //
MPur, 98, 12.2 paiṣṭīmaśaktaḥ pratimāṃ vidhāya sauvarṇasūryeṇa samaṃ pradadyāt /
MPur, 116, 19.2 striyaśca nākabahulāḥ padmendupratimānanāḥ //
MPur, 119, 23.1 ākāśapratimā rājaṃścaturasrā manoharā /
MPur, 140, 5.2 saṃkṣobho dānavendrāṇāṃ samudrapratimo babhau //
MPur, 142, 46.3 te mantrā vai punasteṣāṃ pratimāyāmupasthitāḥ //
MPur, 153, 152.1 tatastu tasyāstravarābhimantritaḥ śaro'rdhacandrapratimo mahāraṇe /
MPur, 162, 35.1 teṣāṃ tu vāyupratimaujasāṃ vai keyūramaulīvalayotkaṭānām /
MPur, 163, 46.2 pratimāḥ sarvadevānāṃ vedayanti mahadbhayam //
Suśrutasaṃhitā
Su, Śār., 3, 24.2 devatāpratimāyāṃ tu prasūte pārṣadopamam /
Su, Ka., 1, 29.2 mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ //
Su, Utt., 3, 10.2 kumbhīkabījapratimāḥ piḍakā yāstu vartmajāḥ //
Su, Utt., 3, 13.1 ervārubījapratimāḥ piḍakā mandavedanāḥ /
Su, Utt., 5, 10.2 ajāpurīṣapratimo rujāvān salohito lohitapicchilāśruḥ /
Viṣṇupurāṇa
ViPur, 5, 13, 57.2 yathābdakoṭipratimaḥ kṣaṇastena vinābhavat //
Viṣṇusmṛti
ViSmṛ, 5, 174.1 abhakṣyasyāvikreyasya vikrayī devapratimābhedakaś cottamasāhasaṃ daṇḍanīyaḥ //
Acintyastava
Acintyastava, 1, 47.2 vastuśūnyaṃ jagat sarvaṃ marīcipratimaṃ matam //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 9.2 tatrābdakoṭipratimaḥ kṣaṇo bhaved raviṃ vinākṣṇoriva nastavācyuta //
Bhāratamañjarī
BhāMañj, 13, 985.2 viśuddhe 'cirmaṇau jñānaṃ pratimāmāśrayediti //
BhāMañj, 15, 4.2 satataṃ daivataṃ tasya babhūvuḥ pratimāṃ vinā //
Garuḍapurāṇa
GarPur, 1, 37, 7.2 pratimāṃ candanasvarṇanirmitāṃ pratipūjya ca //
GarPur, 1, 43, 16.2 śivoddhṛtaṃ pavitraṃ tu pratimāyāṃ ca kārayet //
GarPur, 1, 43, 24.1 devasya purataḥ sthāpyaṃ pratimāmaṇḍalasya vā /
Hitopadeśa
Hitop, 2, 158.2 ayaṃ tv apūrvapratimāviśeṣo yaḥ sevyamāno riputām upaiti //
Kathāsaritsāgara
KSS, 1, 1, 20.1 cūḍāmaṇiṣu yatpādanakhāgrapratimāṅkitāḥ /
KSS, 2, 3, 5.1 sa vāranārīvaktrendupratimālaṃkṛtāṃ surām /
KSS, 4, 2, 3.2 rejatuḥ pratime tasyā maṇiparyaṅkapārśvayoḥ //
KSS, 4, 2, 8.1 tasyā vimānamadhyastharatnotthā pratimā babhau /
KSS, 6, 1, 11.1 tadambhasi babhau yasyāḥ pratimā saudhasaṃtateḥ /
Mātṛkābhedatantra
MBhT, 12, 1.3 śālagrāme maṇau yantre pratimāyāṃ ghaṭe jale /
MBhT, 12, 6.2 pratimāyāṃ ca pūjāyāṃ na likhed yantram uttamam //
MBhT, 12, 7.1 pratimāyāś ca purato ghaṭaṃ saṃsthāpya yatnataḥ /
Narmamālā
KṣNarm, 1, 120.2 grāme tasya vipanneṣu narakapratimābhavat //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
Skandapurāṇa
SkPur, 13, 11.1 maṇipradīptojjvalakuṇḍalaś ca vahnyarkatejaḥpratime vimāne /
Tantrasāra
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
Tantrāloka
TĀ, 6, 3.2 liṅgaṃ tūraṃ paṭaḥ pustaṃ pratimā mūrtireva ca //
Āryāsaptaśatī
Āsapt, 2, 43.2 paśyan pāṣāṇamayīḥ pratimā iva devatātvena //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 30.2 mārtaṇḍakoṭipratimena paścāt sudarśanenādbhutacaṇḍatejāḥ //
ŚivaPur, Dharmasaṃhitā, 4, 41.1 mṛgendratulyaṃ ca vidāritāsyaṃ mārtaṇḍakoṭipratimaṃ sughoram /
Śyainikaśāstra
Śyainikaśāstra, 4, 48.2 śuddhastu vāsāpratimaḥ pakṣādhikye'pi sāhase //
Haribhaktivilāsa
HBhVil, 2, 156.1 śālagrāmaśilāpūjā pratimāsu ca bhaktitaḥ /
HBhVil, 5, 252.2 śālagrāme manau yantre sthaṇḍile pratimādiṣu /
HBhVil, 5, 258.3 manomayī maṇimayī pratimāṣṭavidhā matā //
HBhVil, 5, 290.2 etaduddeśataḥ proktaṃ pratimālakṣaṇaṃ tathā /
HBhVil, 5, 440.2 hṛdi sūrye jale vātha pratimāsthaṇḍileṣu ca /
HBhVil, 5, 443.2 pūjā ca vihitā tasya pratimāyāṃ nṛpātmaja /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 13.2 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ iti //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 135.1 pratimāṃ madhuvṛkṣasya śāṅkarīm umayā saha /
SkPur (Rkh), Revākhaṇḍa, 26, 150.1 pratimāṃ madhuvṛkṣasya tāmeva pratipūjayet /
SkPur (Rkh), Revākhaṇḍa, 26, 152.1 nikhanetpratimāṃ madhye mādhūkīṃ madhukasya ca /
SkPur (Rkh), Revākhaṇḍa, 26, 154.2 paridhāpya tāṃ pratimāṃ dampatī ravisaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 28, 29.2 saṃvartako mahāvāyuryugāntapratimo mahān //
SkPur (Rkh), Revākhaṇḍa, 198, 58.2 vāmataḥ pratimā devī tadā śūleśvarī sthitā //
SkPur (Rkh), Revākhaṇḍa, 212, 4.2 vādayanvai ḍamarukaṃ ḍiṇḍimapratimaṃ śubham //
Sātvatatantra
SātT, 4, 18.2 hiṃsārahitayogena bhagavatpratimādiṣu //
SātT, 4, 25.2 hastābhyāṃ bhagavaddehapratimādiṣu sevanam //
SātT, 4, 77.1 pratimādiṣv eva harau prītimān na tu sarvage /
SātT, 7, 36.2 śālagrāme sthirāyāṃ ca śileti pratimeti ca //
Uḍḍāmareśvaratantra
UḍḍT, 9, 36.2 iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair vā sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet /
UḍḍT, 9, 40.2 iha kaśmīrakuṅkumena bhūrjapattre strīsadṛśīṃ pratimāṃ vilikhyāvāhanādikaṃ kṛtvā gandhapuṣpadhūpadīpādikaṃ dattvā tāmbūlāni nivedya sahasraṃ pratyahaṃ japet /
UḍḍT, 10, 2.3 mṛtakotthāpanaṃ kuryāt pratimāṃ cālayet tathā //
UḍḍT, 10, 3.1 sadāraktakambala mahādevadūta mṛtakam utthāpaya 2 pratimāṃ cālaya 2 parvatān kampaya 2 līlayā vilasaya 2 īṃ īṃ phaṭ svāhā /
UḍḍT, 11, 10.2 mṛttikābhiḥ samastābhiḥ pratimāṃ kārayed dṛḍham //