Occurrences

Arthaśāstra
Rāmāyaṇa
Bodhicaryāvatāra
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Tantrasāra
Haribhaktivilāsa
Mugdhāvabodhinī
Sātvatatantra

Arthaśāstra
ArthaŚ, 4, 10, 16.1 devapaśupratimāmanuṣyakṣetragṛhahiraṇyasuvarṇaratnasasyāpahāriṇa uttamo daṇḍaḥ śuddhavadho vā //
Rāmāyaṇa
Rām, Ay, 13, 25.2 kāñcanapratimaikāgraṃ maṇividrumatoraṇam //
Rām, Ki, 36, 5.1 añjanāmbudasaṃkāśāḥ kuñjarapratimaujasaḥ /
Rām, Su, 30, 5.2 sukhaṃ hi me nāsti yato 'smi hīnā tenendupūrṇapratimānanena //
Rām, Yu, 45, 31.1 sāgarapratimaughena vṛtastena balena saḥ /
Bodhicaryāvatāra
BoCA, 6, 44.1 gaṇḍo'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ /
Daśakumāracarita
DKCar, 2, 8, 221.0 prāgeva tasmindurgāgṛhe pratimādhiṣṭhāna eva mayā kṛtaṃ bhagnapārśvasthairyasthūlaprastarasthagitabāhyadvāraṃ bilam //
Harṣacarita
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 8, 44.1 śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ /
Kūrmapurāṇa
KūPur, 2, 26, 37.2 pūjyante brāhmaṇālābhe pratimādiṣvapi kvacit //
Matsyapurāṇa
MPur, 5, 28.1 prāsādabhavanodyānapratimābhūṣaṇādiṣu /
MPur, 37, 9.1 dṛṣṭvā ca tvādhiṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam /
MPur, 116, 19.2 striyaśca nākabahulāḥ padmendupratimānanāḥ //
MPur, 162, 35.1 teṣāṃ tu vāyupratimaujasāṃ vai keyūramaulīvalayotkaṭānām /
Viṣṇusmṛti
ViSmṛ, 5, 174.1 abhakṣyasyāvikreyasya vikrayī devapratimābhedakaś cottamasāhasaṃ daṇḍanīyaḥ //
Garuḍapurāṇa
GarPur, 1, 43, 24.1 devasya purataḥ sthāpyaṃ pratimāmaṇḍalasya vā /
Hitopadeśa
Hitop, 2, 158.2 ayaṃ tv apūrvapratimāviśeṣo yaḥ sevyamāno riputām upaiti //
Kathāsaritsāgara
KSS, 1, 1, 20.1 cūḍāmaṇiṣu yatpādanakhāgrapratimāṅkitāḥ /
KSS, 2, 3, 5.1 sa vāranārīvaktrendupratimālaṃkṛtāṃ surām /
Tantrasāra
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
Haribhaktivilāsa
HBhVil, 5, 252.2 śālagrāme manau yantre sthaṇḍile pratimādiṣu /
HBhVil, 5, 290.2 etaduddeśataḥ proktaṃ pratimālakṣaṇaṃ tathā /
HBhVil, 5, 440.2 hṛdi sūrye jale vātha pratimāsthaṇḍileṣu ca /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 13.2 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ iti //
Sātvatatantra
SātT, 4, 18.2 hiṃsārahitayogena bhagavatpratimādiṣu //
SātT, 4, 25.2 hastābhyāṃ bhagavaddehapratimādiṣu sevanam //
SātT, 4, 77.1 pratimādiṣv eva harau prītimān na tu sarvage /