Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Ānandakanda
Śivasūtravārtika

Carakasaṃhitā
Ca, Sū., 25, 3.2 sametānāṃ maharṣīṇāṃ prādurāsīdiyaṃ kathā //
Ca, Vim., 3, 24.4 bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte /
Mahābhārata
MBh, 1, 76, 27.13 prādurāsīt tadā śukraḥ prajvalann iva tejasā /
MBh, 1, 136, 10.2 prādurāsīt tadā tena bubudhe sa janavrajaḥ /
MBh, 1, 151, 24.1 tato 'sya rudhiraṃ vaktrāt prādurāsīd viśāṃ pate /
MBh, 1, 182, 12.2 sampramathyendriyagrāmaṃ prādurāsīn manobhavaḥ //
MBh, 1, 212, 1.95 paśyataḥ satataṃ bhadrāṃ prādurāsīn manobhavaḥ /
MBh, 2, 61, 41.2 tadrūpam aparaṃ vastraṃ prādurāsīd anekaśaḥ //
MBh, 2, 72, 22.1 tathaiva rathaśālāsu prādurāsīddhutāśanaḥ /
MBh, 3, 153, 29.2 prādurāsan mahākāyās tasyodyānasya rakṣiṇaḥ //
MBh, 3, 164, 8.2 śaiśirasya gireḥ pāde prādurāsan samīpataḥ //
MBh, 3, 166, 15.2 pragṛhītair diteḥ putrāḥ prādurāsan sahasraśaḥ //
MBh, 3, 168, 1.2 tato 'śmavarṣaṃ sumahat prādurāsīt samantataḥ /
MBh, 3, 168, 4.2 dhārābhir akṣamātrābhiḥ prādurāsīn mamāntike //
MBh, 3, 168, 13.2 atha ghoraṃ tamas tīvraṃ prādurāsīt samantataḥ //
MBh, 3, 191, 19.1 athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt //
MBh, 3, 233, 5.1 tataḥ kauravasainyānāṃ prādurāsīn mahāsvanaḥ /
MBh, 4, 57, 7.2 tāmrarājatalohānāṃ prādurāsīnmahāsvanaḥ //
MBh, 5, 82, 9.1 prādurāsīnmahāñ śabdaḥ khe śarīraṃ na dṛśyate /
MBh, 5, 129, 7.1 prādurāstāṃ tathā dorbhyāṃ saṃkarṣaṇadhanaṃjayau /
MBh, 5, 129, 11.2 prādurāsanmahāraudrāḥ sadhūmāḥ pāvakārciṣaḥ /
MBh, 5, 153, 28.2 prādurāsann anabhre ca varṣaṃ rudhirakardamam //
MBh, 5, 175, 6.2 akṛtavraṇaḥ prādurāsīd rāmasyānucaraḥ priyaḥ //
MBh, 5, 176, 16.1 tato rāmaḥ prādurāsīt prajvalann iva tejasā /
MBh, 5, 179, 20.1 tato divyāni mālyāni prādurāsanmuhur muhuḥ /
MBh, 5, 181, 10.2 tato divi mahānnādaḥ prādurāsīt samantataḥ //
MBh, 6, 19, 40.2 prādurāsīd rajastīvraṃ na prājñāyata kiṃcana //
MBh, 6, 67, 23.2 prādurāsanmaholkāśca sanirghātā viśāṃ pate //
MBh, 6, 74, 30.1 tato gāṇḍīvanirghoṣaḥ prādurāsīd viśāṃ pate /
MBh, 6, 98, 19.1 prādurāsīt tato vāyuḥ kṣobhayāṇo nabhastalam /
MBh, 6, 111, 35.2 prādurāsīnmahāñ śabdo dikṣu sarvāsu bhārata //
MBh, 6, 114, 36.1 tasya vākyasya nidhane prādurāsīcchivo 'nilaḥ /
MBh, 7, 5, 38.2 prādurāsīt kṛte droṇe harṣaḥ senāpatau tadā //
MBh, 7, 6, 29.1 ete cānye ca bahavaḥ prādurāsan sudāruṇāḥ /
MBh, 7, 13, 78.2 prādurāsan harṣayantaḥ saubhadram apalāyinam /
MBh, 7, 18, 11.2 tato rūpasahasrāṇi prādurāsan pṛthak pṛthak //
MBh, 7, 29, 24.2 hate tasmiñ jalaughāstu prādurāsan bhayānakāḥ //
MBh, 7, 40, 20.2 prādurāsīnmahāśabdo bhīrūṇāṃ bhayavardhanaḥ /
MBh, 7, 51, 43.1 tato vāditraghoṣāśca prādurāsan samantataḥ /
MBh, 7, 60, 1.2 tathā saṃbhāṣatāṃ teṣāṃ prādurāsīd dhanaṃjayaḥ /
MBh, 7, 60, 25.1 prādurāsannimittāni vijayāya bahūni ca /
MBh, 7, 83, 35.1 tataḥ śarasahasrāṇi prādurāsan samantataḥ /
MBh, 7, 104, 15.1 prādurāsannimittāni ghorāṇi ca bahūni ca /
MBh, 7, 114, 34.3 tasmāccharāḥ prādurāsan pūrayanta ivāmbaram //
MBh, 7, 154, 25.1 tatastasyā vidyutaḥ prādurāsann ulkāścāpi jvalitāḥ kauravendra /
MBh, 7, 154, 25.2 ghoṣaścānyaḥ prādurāsīt sughoraḥ sahasraśo nadatāṃ dundubhīnām //
MBh, 7, 154, 27.2 gurvyo gadā hemapaṭṭāvanaddhāḥ śataghnyaśca prādurāsan samantāt //
MBh, 7, 154, 37.2 avākiraṃstava putrasya sainyaṃ tathā raudraṃ kaśmalaṃ prādurāsīt //
MBh, 7, 164, 118.2 na cāsyāstrāṇi rājendra prādurāsanmahātmanaḥ //
MBh, 7, 170, 11.2 saṃrabdhānāṃ mahāvegaḥ prādurāsīd raṇājire //
MBh, 7, 170, 16.1 prādurāsaṃstato bāṇā dīptāgrāḥ khe sahasraśaḥ /
MBh, 7, 170, 18.2 prādurāsanmahīpāla kārṣṇāyasamayā guḍāḥ //
MBh, 8, 2, 19.1 tasyeṣudhārāḥ śataśaḥ prādurāsañ śarāsanāt /
MBh, 8, 7, 4.2 yogo yogeti sahasā prādurāsīn mahāsvanaḥ //
MBh, 8, 16, 7.2 dāruṇaś ca punas tatra prādurāsīt samāgamaḥ //
MBh, 8, 19, 22.3 tataḥ śarasahasrāṇi prādurāsan viśāṃ pate //
MBh, 8, 19, 45.2 kṣveḍāḥ kilakilāśabdāḥ prādurāsan mahīpate /
MBh, 8, 27, 16.1 prādurāsīt tadā rājaṃs tvatsainye bharatarṣabha /
MBh, 8, 32, 27.2 prādurāsīd ubhayato bherīśabdaś ca dāruṇaḥ //
MBh, 8, 32, 83.1 nānāvāditraghoṣāś ca prādurāsan viśāṃ pate /
MBh, 8, 40, 43.2 prādurāsīd ubhayato rājan madhyaṃgate 'hani //
MBh, 8, 41, 6.2 tato rājan prādurāsīn mahāghoro mahāraṇaḥ //
MBh, 8, 41, 7.1 siṃhanādaravāś cātra prādurāsan samāgame /
MBh, 8, 56, 12.1 tato rathasya ninadaḥ prādurāsīn mahāraṇe /
MBh, 8, 66, 50.2 prādurāsan mahāvīryāḥ karṇasya ratham antikāt //
MBh, 8, 67, 7.2 prādurāsan mahārāja tad adbhutam ivābhavat //
MBh, 9, 7, 4.1 vāditrāṇāṃ ca ninadaḥ prādurāsīd viśāṃ pate /
MBh, 9, 10, 14.1 prādurāsaṃstato rājannānārūpāṇyanekaśaḥ /
MBh, 9, 22, 20.2 prādurāsan vināśāya tadotpātāḥ sudāruṇāḥ /
MBh, 9, 22, 22.1 viṣvagvātāḥ prādurāsannīcaiḥ śarkaravarṣiṇaḥ /
MBh, 9, 22, 65.2 prādurāsīnmahāśabdastālānāṃ patatām iva //
MBh, 9, 23, 13.2 prādurāsīccharāṇāṃ ca sumuktānāṃ sudāruṇaḥ //
MBh, 9, 23, 54.1 prādurāsīnmahāñ śabdaḥ śarāṇāṃ nataparvaṇām /
MBh, 9, 28, 64.2 prādurāsīnmahāñ śabdaḥ śrutvā tad balasaṃkṣayam //
MBh, 9, 29, 46.1 tataḥ kilakilāśabdaḥ prādurāsīd viśāṃ pate /
MBh, 9, 34, 40.2 dakṣasya tanayā yāstāḥ prādurāsan viśāṃ pate /
MBh, 9, 55, 7.2 prādurāsan sughorāṇi rūpāṇi vividhānyuta //
MBh, 9, 56, 36.2 prādurāsīnmahārāja sṛṣṭayor vajrayor iva //
MBh, 10, 6, 8.2 tebhyaścākṣisahasrebhyaḥ prādurāsanmahārciṣaḥ //
MBh, 10, 6, 9.2 prādurāsan hṛṣīkeśāḥ śataśo 'tha sahasraśaḥ //
MBh, 10, 7, 13.2 purastāt kāñcanī vediḥ prādurāsīnmahātmanaḥ //
MBh, 10, 7, 15.2 dvipaśailapratīkāśāḥ prādurāsanmahānanāḥ //
MBh, 10, 11, 2.1 tatastasya mahāñ śokaḥ prādurāsīnmahātmanaḥ /
MBh, 10, 13, 9.2 prādurāsīnmahāñ śabdaḥ pakṣiṇāṃ patatām iva //
MBh, 11, 9, 19.2 prādurāsīnmahāñ śabdo vyathayan bhuvanānyuta //
MBh, 12, 24, 24.1 prādurāstāṃ tatastasya karau jalajasaṃnibhau /
MBh, 12, 124, 56.1 tato bhayaṃ prādurāsīt prahrādasya mahātmanaḥ /
MBh, 12, 224, 64.1 tretāyāṃ tu samastāste prādurāsanmahābalāḥ /
MBh, 12, 263, 37.1 tasya buddhiḥ prādurāsīd yadi dadyāṃ mahad dhanam /
MBh, 13, 85, 14.2 śukre hute 'gnau tasmiṃstu prādurāsaṃstrayaḥ prabho //
MBh, 14, 4, 15.2 tataḥ pradadhmau sa karaṃ prādurāsīt tato balam //
MBh, 15, 21, 4.2 tāsāṃ nādaḥ prādurāsīt tadānīṃ vaicitravīrye nṛpatau prayāte //
MBh, 15, 40, 6.2 prādurāsīd yathā pūrvaṃ kurupāṇḍavasenayoḥ //
MBh, 15, 45, 42.2 prādurāsīnmahārāja pṛthāṃ śrutvā tathāgatām //
MBh, 16, 5, 10.1 tato mahānninadaḥ prādurāsīt sastrīkumārasya purasya tasya /
Manusmṛti
ManuS, 1, 6.2 mahābhūtādivṛttaujāḥ prādurāsīt tamonudaḥ //
Rāmāyaṇa
Rām, Bā, 29, 9.2 ākāśe ca mahāñ śabdaḥ prādurāsīd bhayānakaḥ //
Rām, Ay, 57, 18.1 tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ /
Rām, Ay, 90, 1.2 sainyareṇuś ca śabdaś ca prādurāstāṃ nabhaḥspṛśau //
Rām, Utt, 88, 11.1 tathā śapantyāṃ vaidehyāṃ prādurāsīt tad adbhutam /
Harivaṃśa
HV, 15, 1.3 cakṣur divyaṃ savijñānaṃ prādurāsīn mamānagha //
Kumārasaṃbhava
KumSaṃ, 6, 4.2 sārundhatīkāḥ sapadi prādurāsan puraḥ prabhoḥ //
Kūrmapurāṇa
KūPur, 1, 1, 66.2 prādurāsīnmahāyogī pītavāsā jaganmayaḥ //
KūPur, 1, 4, 16.2 prādurāsīnmahad bījaṃ pradhānapuruṣātmakam //
KūPur, 1, 7, 9.2 prādurāsīt tadāvyaktād arvāksrotastu sādhakaḥ //
KūPur, 1, 9, 50.2 prasādaṃ brahmaṇe kartuṃ prādurāsīt tato haraḥ //
KūPur, 1, 10, 22.1 tadā prāṇamayo rudraḥ prādurāsīt prabhor mukhāt /
KūPur, 1, 11, 2.2 triśūlapāṇirīśānaḥ prādurāsīt trilocanaḥ //
KūPur, 1, 11, 9.2 sāpi tasya niyogena prādurāsīt prajāpateḥ //
KūPur, 1, 19, 59.2 prādurāsīnmahāyogī bhānormaṇḍalamadhyataḥ //
KūPur, 1, 27, 27.2 prādurāsaṃstadā tāsāṃ vṛkṣā vai gṛhasaṃjñitāḥ //
KūPur, 1, 30, 17.1 teṣāṃ liṅgānmahādevaḥ prādurāsīt trilocanaḥ /
KūPur, 1, 33, 27.2 prādurāsīt svayaṃ prītyā veṣaṃ kṛtvā tu mānuṣam //
KūPur, 2, 1, 31.2 prasādābhimukho rudraḥ prādurāsīnmaheśvaraḥ //
KūPur, 2, 31, 24.2 vyomamadhyagataṃ divyaṃ prādurāsīd dvijottamāḥ //
Liṅgapurāṇa
LiPur, 1, 39, 22.1 prādurāsaṃstadā tāsāṃ vṛkṣāste gṛhasaṃjñitāḥ /
LiPur, 1, 41, 25.1 lalāṭamasya nirbhidya prādurāsītpitāmahāt /
LiPur, 1, 41, 42.2 tataḥ prāṇamayo rudraḥ prādurāsītprabhormukhāt //
LiPur, 1, 70, 153.1 prādurāsīttadā vyaktādarvāksrotāstu sādhakaḥ /
LiPur, 2, 51, 13.1 prādurāsīt sureśārir dudrāva ca vṛṣāntakaḥ /
Matsyapurāṇa
MPur, 154, 1.2 prādurāsītpratīhāraḥ śubhranīlāmbujāmbaraḥ /
MPur, 163, 21.2 dhārābhirakṣamātrābhiḥ prādurāsītsamantataḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 2.2 prādurāsīt prabhor aṅke kumāro nīlalohitaḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 38.1 prādurāsaṃ varadarāḍ yuvayoḥ kāmaditsayā /
Kathāsaritsāgara
KSS, 1, 6, 164.1 prādurāsaṃśca tāstasya sātavāhanabhūpateḥ /
Ānandakanda
ĀK, 1, 15, 322.2 tato lakṣmīprabhṛtayaḥ prādurāsaṃstato'mṛtam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 35.1, 6.0 svātantryayogaḥ sahajaḥ prādurasti tadāsya tu //