Occurrences

Aṣṭasāhasrikā
Mahābhārata
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Haribhaktivilāsa

Aṣṭasāhasrikā
ASāh, 3, 12.9 tebhyo 'pyalpebhyo 'lpatarakāste ye 'nuttarāyāṃ samyaksaṃbodhau cittānyutpādya upabṛṃhayitvā ca ārabdhavīryā viharanti /
ASāh, 3, 12.18 santi khalu punaḥ kauśika aprameyā asaṃkhyeyāḥ sattvāḥ ye bodhicittamutpādayanti bodhicittamutpādya bodhicittamupabṛṃhayanti bodhicittamupabṛṃhayitvā bodhāya caranti /
ASāh, 3, 12.18 santi khalu punaḥ kauśika aprameyā asaṃkhyeyāḥ sattvāḥ ye bodhicittamutpādayanti bodhicittamutpādya bodhicittamupabṛṃhayanti bodhicittamupabṛṃhayitvā bodhāya caranti /
Mahābhārata
MBh, 1, 1, 15.7 śrutaṃ vai bhāratākhyānaṃ vedārthaiścopabṛṃhitam /
MBh, 1, 1, 18.2 saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām //
MBh, 1, 115, 28.36 tenopakaraṇaśreṣṭhaiḥ śikṣayā copabṛṃhitāḥ /
MBh, 1, 146, 17.1 tāṃ ced ahaṃ na ditseyaṃ tvadguṇair upabṛṃhitām /
MBh, 5, 16, 16.2 apāṃ phenaṃ samāsādya viṣṇutejopabṛṃhitam /
MBh, 5, 111, 3.1 siddham annaṃ tayā kṣipraṃ balimantropabṛṃhitam /
MBh, 8, 16, 28.2 jīvanta iva cāpy ete tasthuḥ śastropabṛṃhitāḥ //
MBh, 12, 38, 11.1 bhārgavāccyavanāccāpi vedān aṅgopabṛṃhitān /
MBh, 12, 329, 41.3 evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ //
Daśakumāracarita
DKCar, 2, 2, 34.1 tattvadarśanopabṛṃhitaśca yathākathaṃcid apy anuṣṭhīyamānābhyāṃ nārthakāmābhyāṃ bādhyate //
Kāmasūtra
KāSū, 4, 2, 12.1 nāyakena tu kalahitām enāṃ pakṣapātāvalambanopabṛṃhitām āśvāsayet //
KāSū, 5, 4, 5.1 dūtyenāṃ darśitākārāṃ nāyakābhijñānair upabṛṃhayet /
Kūrmapurāṇa
KūPur, 1, 2, 2.1 bhūtair bhavyair bhaviṣyadbhiścaritair upabṛṃhitam /
KūPur, 1, 51, 32.2 bhūtabhavyair vartamānair ākhyānair upabṛṃhitaḥ //
KūPur, 2, 8, 5.2 tasmin jajñe mahābrahmā macchaktyā copabṛṃhitaḥ //
KūPur, 2, 19, 24.2 itihāsapurāṇābhyāṃ vedārthān upabṛṃhayet //
Matsyapurāṇa
MPur, 53, 42.2 kalpe tatpuruṣaṃ vṛttaṃ caritairupabṛṃhitam //
MPur, 53, 70.2 bhāratākhyānamakhilaṃ cakre tadupabṛṃhitam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 11, 23.0 yena ca balenopabṛṃhitasya tatraiva yajane udyogo'bhiniveśaśca bhaviṣyati tad balaṃ vakṣyāmaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 21.0 yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti //
Tantrākhyāyikā
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
Viṣṇupurāṇa
ViPur, 1, 9, 89.2 anyena tejasā devān upabṛṃhitavān vibhuḥ //
ViPur, 2, 10, 19.2 saviturmaṇḍale brahman viṣṇuśaktyupabṛṃhitāḥ //
ViPur, 2, 13, 72.2 bhavato me 'khilasyāsya mamatvenopabṛṃhitaḥ //
ViPur, 5, 24, 2.2 avyāhataparaiśvaryo matprasādopabṛṃhitaḥ //
ViPur, 6, 3, 20.1 tatas tasyānubhāvena toyāhāropabṛṃhitāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 23.1 mahatastu vikurvāṇādrajaḥsattvopabṛṃhitāt /
BhāgPur, 2, 9, 26.1 yathātmamāyāyogena nānāśaktyupabṛṃhitam /
BhāgPur, 2, 10, 5.2 puṃsām īśakathāḥ proktā nānākhyānopabṛṃhitāḥ //
BhāgPur, 3, 1, 4.2 tasmin varīyasi praśnaḥ sādhuvādopabṛṃhitaḥ //
BhāgPur, 3, 6, 6.2 āṇḍakośa uvāsāpsu sarvasattvopabṛṃhitaḥ //
BhāgPur, 3, 12, 48.2 brahmāvabhāti vitato nānāśaktyupabṛṃhitaḥ //
BhāgPur, 10, 3, 20.2 sargāya raktaṃ rajasopabṛṃhitaṃ kṛṣṇaṃ ca varṇaṃ tamasā janātyaye //
BhāgPur, 11, 7, 21.2 āvistarāṃ prapaśyanti sarvaśaktyupabṛṃhitam //
BhāgPur, 11, 15, 28.2 tasya traikālikī buddhir janmamṛtyūpabṛṃhitā //
BhāgPur, 11, 19, 25.1 yadātmany arpitaṃ cittaṃ śāntaṃ sattvopabṛṃhitam /
BhāgPur, 11, 21, 37.1 mayopabṛṃhitaṃ bhūmnā brahmaṇānantaśaktinā /
Garuḍapurāṇa
GarPur, 1, 58, 20.1 saviturmaṇḍale brahmanviṣṇuśaktyupabṛṃhitāḥ /
Kathāsaritsāgara
KSS, 5, 3, 60.1 jātismaratvaṃ divyena vijñānenopabṛṃhitam /
Tantrāloka
TĀ, 5, 49.2 tadā khalu cidānando yo jaḍānupabṛṃhitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 10.0 iti śrīśivasūtrāṇāṃ rahasyārthopabṛṃhitam //
Haribhaktivilāsa
HBhVil, 5, 112.3 medhāyuḥsmṛtidhṛtikīrtikāntilakṣmīsaubhāgyaiś ciram upabṛṃhito bhavet saḥ //