Occurrences

Saṅghabhedavastu

Saṅghabhedavastu
SBhedaV, 1, 33.1 andhakāraṃ loke prādurbhūtam //
SBhedaV, 1, 45.1 antarhite pṛthivīrase teṣāṃ sattvānāṃ pṛthivīparpaṭakaḥ prādurbhūto varṇasampanno gandhasampanno rasasampanna evaṃrūpo varṇena tadyathā karṇikārapuṣpam evaṃrūpo rasena tadyathā kṣaudramadhvaneḍakam //
SBhedaV, 1, 56.0 antarhite pṛthivīparpaṭake teṣāṃ sattvānāṃ vanalatā prādurbhūtā varṇasampannā gandhasampannā rasasampannā evaṃrūpā varṇena tadyathā kadambakāpuṣpam evaṃrūpā rasena tadyathā kṣaudramadhvaneḍakam //
SBhedaV, 1, 65.1 antarhitāyāṃ gautamā vanalatāyāṃ teṣāṃ sattvānām akṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūta akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ //
SBhedaV, 1, 70.1 tatas teṣām indriyanānātvaṃ prādurbhūtam //
SBhedaV, 1, 95.1 teṣām asmākaṃ pṛthivīrasaḥ prādurbhūto varṇasampanno gandhasampanno rasasampannaḥ //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
SBhedaV, 1, 101.1 antarhite pṛthivīrase pṛthivīparpaṭakaḥ prādurbhūto varṇasampanno gandhasampanno rasasampannaḥ //
SBhedaV, 1, 103.1 antarhite pṛthivīparpaṭake vanalatā prādurbhūtā varṇasampannā gandhasampannā rasasampannā //
SBhedaV, 1, 105.1 antarhitāyāṃ vanalatāyām akṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūtaḥ akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //