Occurrences

Laṅkāvatārasūtra

Laṅkāvatārasūtra
LAS, 1, 1.5 yannvahamapi atraiva rāvaṇaṃ yakṣādhipatimadhikṛtya etadevodbhāvayan dharmaṃ deśayeyam /
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
LAS, 1, 1.8 atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānamadhiruhya yena bhagavāṃstenopajagāma /
LAS, 1, 4.1 atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punarapi gāthābhigītenānugāyati sma saptarātreṇa bhagavān sāgarānmakarālayāt /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.10 eṣa laṅkādhipate abhisamayo mahāyoginā parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmam abhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām /
LAS, 1, 44.12 evaṃ kriyamāṇe bhūyo 'pyuttarottaraviśodhako 'yaṃ laṅkādhipate mārgo yastvayā parigṛhītaḥ samādhikauśalasamāpattyā /
LAS, 1, 44.14 viśvarūpagatiprāpako 'yaṃ laṅkādhipate svapratyātmagatibodhako 'yaṃ mahāyānādhigamaḥ /
LAS, 1, 44.16 paṭalakośavividhavijñānataraṃgavyāvartako'yaṃ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam /
LAS, 1, 44.17 tīrthyayogo hi laṅkādhipate tīrthyānāmātmābhiniveśātpravartate /
LAS, 1, 44.19 tatsādhu laṅkādhipate etam evārtham anuvicintayeḥ /
LAS, 1, 44.25 atha bhagavāṃstasyāṃ velāyāṃ laṅkādhipater anutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punarapyātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma /
LAS, 1, 44.26 adrākṣīddaśagrīvo laṅkādhipatiḥ punarapi dṛṣṭānubhūtāṃ śobhāṃ śikhare tathāgatamarhantaṃ samyaksaṃbuddhaṃ dvātriṃśadvaralakṣaṇavibhūṣitatanum /
LAS, 1, 44.35 eṣa mahāmate rāvaṇo laṅkādhipatiḥ pūrvakānapi tathāgatānarhataḥ samyaksaṃbuddhān praśnadvayaṃ pṛṣṭavān /
LAS, 1, 44.38 jānanneva bhagavāṃllaṅkādhipatim etad avocat pṛccha tvaṃ laṅkādhipate /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.59 bhagavānāha brūhi laṅkādhipate dharmadvayam /
LAS, 1, 44.62 tatkathaṃ teṣāṃ prahāṇam evaṃbhāvinām bhagavānāha nanu laṅkādhipate dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ /
LAS, 1, 44.64 tiṣṭhantu tāvallaṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām /
LAS, 1, 44.68 ekabījaprasūtānāṃ yatsaṃtānānām api laṅkādhipate nālāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhāviśeṣāḥ /
LAS, 1, 44.71 na kevalam eṣā laṅkādhipate dharmāṇāṃ prativibhāgaviśeṣaḥ yogināmapi yogamabhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ /
LAS, 1, 44.73 asti laṅkādhipate dharmādharmayoḥ prativibhāgo vikalpalakṣaṇatvāt /
LAS, 1, 44.74 tatra laṅkādhipate dharmāḥ katame yaduta ete tīrthyaśrāvakapratyekabuddhabālavikalpakalpitāḥ /
LAS, 1, 44.86 yaduktavānasi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti tadetaduktam /
LAS, 1, 44.87 yadapyuktavānasi laṅkādhipate pūrvakā api tathāgatā arhantaḥ samyaksaṃbuddhā mayā pṛṣṭāḥ taiśca visarjitaṃ pūrvam /
LAS, 1, 44.88 iti laṅkādhipate vikalpasyaitadadhivacanam /
LAS, 1, 44.100 api ca laṅkādhipate bhittikhacitavigrahasamaḥ sattvapracāraḥ /
LAS, 1, 44.101 niśceṣṭo laṅkādhipate lokasaṃniveśaḥ karmakriyārahito 'sattvātsarvadharmāṇām /
LAS, 1, 44.103 nirmitapratimo hi laṅkādhipate lokasaṃniveśaḥ /
LAS, 1, 44.105 ya evaṃ paśyati laṅkādhipate sa samyakpaśyati /
LAS, 2, 143.37 tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhir janyajanakatvānmahāmate kramavṛttyā notpadyante /