Occurrences

Jaiminīyabrāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Tantrāloka
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Sātvatatantra
Uḍḍāmareśvaratantra

Jaiminīyabrāhmaṇa
JB, 1, 118, 8.0 tad ye 'sya svā avaśīkṛtā iva syur etad evaiṣāṃ madhya āsīno 'dhīyīta //
Arthaśāstra
ArthaŚ, 1, 4, 2.1 tayā svapakṣaṃ parapakṣaṃ ca vaśīkaroti kośadaṇḍābhyām //
Mahābhārata
MBh, 1, 1, 105.9 yadāśrauṣaṃ digjaye pāṇḍuputrairvaśīkṛtān bhūmipālān prasahya /
MBh, 3, 92, 22.1 dhārtarāṣṭrās tu darpeṇa mohena ca vaśīkṛtāḥ /
MBh, 3, 171, 14.2 manye ca dhṛtarāṣṭrasya putrān api vaśīkṛtān //
MBh, 3, 175, 19.1 sa tejasvī tathā tena bhujagena vaśīkṛtaḥ /
MBh, 3, 218, 6.2 tvayā ṣaḍrātrajātena sarve lokā vaśīkṛtāḥ //
MBh, 3, 252, 20.2 tenādya satyena vaśīkṛtaṃ tvāṃ draṣṭāsmi pārthaiḥ parikṛṣyamāṇam //
MBh, 4, 44, 10.2 ekaikena yathā teṣāṃ bhūmipālā vaśīkṛtāḥ //
MBh, 11, 4, 11.1 aho vinikṛto loko lobhena ca vaśīkṛtaḥ /
MBh, 12, 124, 19.2 śīlam āśritya daityena trailokyaṃ ca vaśīkṛtam //
MBh, 13, 2, 79.2 randhrānveṣī tava sadā tvayā dhṛtyā vaśīkṛtaḥ //
Rāmāyaṇa
Rām, Bā, 26, 3.2 yair amitrān prasahyājau vaśīkṛtya jayiṣyasi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 15.2 anidram apradhṛṣyaṃ ca vidyād devavaśīkṛtam //
AHS, Utt., 4, 40.2 bahunidraṃ ca jānīyād vetālena vaśīkṛtam //
AHS, Utt., 4, 42.2 skhaladvācaṃ ca jānīyāt pitṛgrahavaśīkṛtam //
Bodhicaryāvatāra
BoCA, 5, 71.1 evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 17.2 vaśīkṛtaḥ śarīriṇyā vaśīkaraṇavidyayā //
BKŚS, 3, 18.2 vaśīkuryād viśantī ca calayed acalān api //
BKŚS, 20, 119.1 cedivatseśadāyādaṃ mayā mantrair vaśīkṛtam /
Daśakumāracarita
DKCar, 2, 6, 173.1 tadguṇavaśīkṛtaśca bhartā sarvameva kuṭumbaṃ tadāyattameva kṛtvā tadekādhīnajīvitaśarīrastrivargaṃ nirviveśa //
DKCar, 2, 9, 11.0 śrutvā muniravadat rājan rājavāhanapramukhāḥ sarve 'pi kumārā anekāndurjayāñśatrūnvijitya digvijayaṃ vidhāya bhūvalayaṃ vaśīkṛtya campāyāmekatra sthitāḥ //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
Liṅgapurāṇa
LiPur, 1, 13, 9.2 viśvamāvṛtya yogena jagatsarvaṃ vaśīkuru //
LiPur, 1, 20, 45.2 tvayā matsarabhāvena māṃ vaśīkartumicchatā //
LiPur, 1, 70, 89.2 vaśīkṛtatvāttraiguṇyaṃ sāpekṣatvātsvabhāvataḥ //
LiPur, 1, 98, 179.2 bhaktyā vaśīkṛto nūnaṃ tvayāhaṃ puruṣottama //
LiPur, 1, 101, 7.2 vaśīkṛto mahādevaḥ sarvabhūtapatirbhavaḥ //
Matsyapurāṇa
MPur, 47, 96.2 prādravanta tato bhītā indraṃ dṛṣṭvā vaśīkṛtam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 7, 30.0 ākramya vaśīkartavyāni //
Viṣṇupurāṇa
ViPur, 6, 7, 45.2 vaśīkṛtais tataḥ kuryāt sthitaṃ cetaḥ śubhāśraye //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 35.1, 1.1 buddhisattvaṃ prakhyāśīlaṃ samānasattvopanibandhane rajastamasī vaśīkṛtya sattvapuruṣānyatāpratyayena pariṇatam //
Śatakatraya
ŚTr, 2, 9.2 nūpurahaṃsaraṇatpadmā kaṃ na vaśīkurute bhuvi rāmā //
Bhāratamañjarī
BhāMañj, 1, 578.2 tatyāja jīvitaṃ rājā dvijaśāpavaśīkṛtaḥ //
BhāMañj, 1, 1315.2 uṣṇaṃ niḥśaśvasurnityaṃ tatpratāpavaśīkṛtāḥ //
BhāMañj, 6, 66.2 caratyanīśvaraḥ prāṇī balādiva vaśīkṛtaḥ //
BhāMañj, 6, 116.2 aśraddadhāno nāpnoti māṃ saṃsāravaśīkṛtaḥ //
BhāMañj, 6, 120.2 na prāpnuvanti māṃ śuṣkakriyāpāśavaśīkṛtāḥ //
BhāMañj, 13, 546.1 ahaṃ sa te paraṃ mitram upakāravaśīkṛtaḥ /
BhāMañj, 13, 822.2 sukhaduḥkheṣu sīdanti rāgamohavaśīkṛtāḥ //
BhāMañj, 13, 1645.1 gatvā yatra śarīrānte narāḥ kālavaśīkṛtāḥ /
Hitopadeśa
Hitop, 1, 79.3 saṃlāpitānāṃ madhurair vacobhir mithyopacāraiś ca vaśīkṛtānām /
Kathāsaritsāgara
KSS, 2, 3, 4.1 tattantrīkalanirhrādamohamantravaśīkṛtān /
KSS, 2, 4, 89.2 vaśīkṛtā satī nānyatphalaṃ janmanyamanyata //
KSS, 3, 4, 237.1 ityuktā sā tayā sakhyā bhadrā bhayavaśīkṛtā /
KSS, 3, 4, 400.2 ānandayadupāgatya cirotkaṇṭhāvaśīkṛtām //
KSS, 3, 5, 108.1 sindhurājaṃ vaśīkṛtya harisainyair anudrutaḥ /
KSS, 5, 3, 48.2 svāgatenādṛtavatī taddarśanavaśīkṛtā //
KSS, 5, 3, 64.2 vapuṣā ca vaśīkṛtya tubhyam evāham arpitā //
KSS, 6, 1, 64.2 ākṛṣṭo hi vaśīkṛtya rūpeṇāyam ihānayā //
Narmamālā
KṣNarm, 1, 65.2 līlayaiva vaśīkṛtya lebhe devagṛhānbahūn //
Tantrāloka
TĀ, 21, 27.2 karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasād ekībhāvyaṃ svajālavaśīkṛtaiḥ //
Ānandakanda
ĀK, 1, 20, 167.2 bhavedbrahmasamo yogī vaśīkṛtamanāḥ priye //
Śukasaptati
Śusa, 3, 2.7 prasādadhanadānairvaśīkṛto 'khilo 'pi parijanavargaḥ /
Śusa, 4, 6.3 viṣṇunā ca patyau vṛkṣāntaragate sā mohinī bhuktā ātmavaśīkṛtā /
Śusa, 5, 15.2 sarpānvyāghrān gajānsiṃhāndṛṣṭvopāyairvaśīkṛtān /
Haribhaktivilāsa
HBhVil, 1, 186.2 trailokyaṃ ca vaśīkuryāt vyākulīkurute jagat //
Sātvatatantra
SātT, 3, 12.2 amāno vyatirekaś ca aindriyas tu vaśīkṛtaḥ //
SātT, 7, 3.2 yatas tair bhagavān eva parānando vaśīkṛtaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 9.2 jagat sarvaṃ vaśīkuryāt sa pumān nātra saṃśayaḥ //