Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Viṣṇusmṛti
Rasahṛdayatantra
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Mugdhāvabodhinī

Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 4.2 tasmād evaṃvidaṃ sapiṇḍam apy āśayet //
BaudhDhS, 2, 14, 5.2 madhvṛco 'tha pavitrāṇi śrāvayed āśayañśanaiḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
Gobhilagṛhyasūtra
GobhGS, 4, 3, 35.0 vṛddhipūrteṣu yugmān āśayet //
Gopathabrāhmaṇa
GB, 1, 3, 14, 29.0 sadeṣṭaṃ sadā hutaṃ sadāśitaṃ pāyitam agnihotraṃ bhavati ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 7.0 āśitasya kumārasya keśānvāpayitvā snātamalaṃkṛtam //
Jaiminīyabrāhmaṇa
JB, 1, 117, 18.0 tā yad enaṃ prajāḥ suhitā āśitā āmahīyanta tad āmahīyavasyāmahīyavatvam //
JB, 2, 1, 10.0 sā tṛtīyam ahaḥ prāpya vairūpā bhavati yad idaṃ tiryag vāca ehi prehy āharopāharāśaya pāyayeti //
Kauśikasūtra
KauśS, 1, 7, 20.0 āśayati //
KauśS, 2, 1, 3.0 āśayati //
KauśS, 2, 1, 18.0 dadhimadhv āśayati //
KauśS, 2, 3, 8.0 trihāyaṇyā vatsataryāḥ śuktyāni piśitāny āśayati //
KauśS, 2, 3, 15.0 prātar agniṃ girāv aragarāṭeṣu divaspṛthivyāḥ iti dadhimadhv āśayati //
KauśS, 2, 7, 28.0 ānuśūkānāṃ vrīhīṇām āvraskajaiḥ kāmpīlaiḥ śṛtaṃ sārūpavatsam āśayati //
KauśS, 2, 8, 8.0 āśayati //
KauśS, 2, 8, 21.0 āśayati //
KauśS, 2, 8, 25.0 rasān āśayati //
KauśS, 4, 2, 38.0 caturthenāśayati //
KauśS, 4, 10, 13.0 ā no agna ity āgamakṛśaram āśayati //
KauśS, 4, 11, 5.0 parvatād diva ity āgamakṛśaram āśayati //
KauśS, 4, 11, 18.0 lohitājāpiśitānyāśayati //
KauśS, 5, 3, 14.0 śakalenāvasicya yūṣapiśitānyāśayati //
KauśS, 5, 10, 45.0 śāntyudakaśṛtam ādiṣṭānām āśayati //
KauśS, 7, 3, 21.0 āśayati //
KauśS, 7, 5, 14.0 ghṛtapiṇḍān āśayataḥ //
KauśS, 9, 4, 19.1 ṣaṭsaṃpātaṃ mātā putrān āśayate //
KauśS, 10, 4, 15.0 rasān āśayati sthālīpākaṃ ca //
Khādiragṛhyasūtra
KhādGS, 1, 1, 3.0 apavarge yathotsāhaṃ brāhmaṇānāśayet //
KhādGS, 4, 2, 1.0 ardhamāsavratī tāmisrādau brāhmaṇānāśayet vrīhikaṃsaudanam //
Pañcaviṃśabrāhmaṇa
PB, 13, 12, 15.0 madhu vāśayed ghṛtaṃ vā yathohuṣo vahaṃ pratyanakti tathā tat //
Taittirīyasaṃhitā
TS, 6, 1, 1, 40.0 āśito bhavati //
Vaitānasūtra
VaitS, 8, 5, 6.1 abhāve gavīḍāṃ navaghāsam āśayitvā tasyāḥ payasā //
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 31.0 madhutokmamiśram āśayati //
Āpastambaśrautasūtra
ĀpŚS, 18, 14, 7.1 athainaṃ dadhy āśayati /
ĀpŚS, 19, 13, 12.2 odanān vāśayet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 10, 1, 4.0 etāsu ha vai sarvāsu hutaṃ bhavati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
ŚāṅkhĀ, 10, 2, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 3, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 4, 4.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 5, 10.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 6, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 7, 6.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 8, 5.0 rohobhyāṃ rohobhyām abhyārūḍham abhi svargaṃ lokaṃ gamayati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
Ṛgveda
ṚV, 10, 28, 1.2 jakṣīyād dhānā uta somam papīyāt svāśitaḥ punar astaṃ jagāyāt //
ṚV, 10, 37, 11.2 adat pibad ūrjayamānam āśitaṃ tad asme śaṃ yor arapo dadhātana //
ṚV, 10, 94, 10.1 vṛṣā vo aṃśur na kilā riṣāthaneḍāvantaḥ sadam it sthanāśitāḥ /
ṚV, 10, 117, 1.1 na vā u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ /
ṚV, 10, 117, 7.1 kṛṣann it phāla āśitaṃ kṛṇoti yann adhvānam apa vṛṅkte caritraiḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 45.0 āśite bhuvaḥ karaṇabhāvayoḥ //
Aṣṭādhyāyī, 6, 1, 207.0 āśitaḥ kartā //
Mahābhārata
MBh, 1, 151, 1.11 iha mām āśitaṃ kartuṃ prayatasva dvijottama /
MBh, 5, 44, 16.1 ya āśayet pāṭayeccāpi rājan sarvaṃ śarīraṃ tapasā tapyamānaḥ /
MBh, 5, 97, 14.1 yatratatraśayo nityaṃ yenakenacidāśitaḥ /
MBh, 12, 234, 9.2 araṇye vicaraikākī yena kenacid āśitaḥ //
MBh, 12, 237, 12.1 yena kenacid ācchanno yena kenacid āśitaḥ /
Manusmṛti
ManuS, 3, 83.1 ekam apyāśayed vipraṃ pitṛarthe pāñcayajñike /
ManuS, 3, 83.2 na caivātrāśayet kiṃcid vaiśvadevaṃ prati dvijam //
ManuS, 3, 94.1 kṛtvaitad balikarmaivam atithiṃ pūrvam āśayet /
ManuS, 3, 219.2 tān eva viprān āsīnān vidhivat pūrvam āśayet //
ManuS, 3, 220.2 vipravad vāpi taṃ śrāddhe svakaṃ pitaram āśayet //
ManuS, 4, 62.2 nātiprage nātisāyaṃ na sāyaṃ prātarāśitaḥ //
Rāmāyaṇa
Rām, Ay, 78, 17.1 āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm /
Rām, Su, 1, 167.1 adya dīrghasya kālasya bhaviṣyāmyaham āśitā /
Rām, Yu, 66, 19.1 svāśitāstava māṃsena gṛdhragomāyuvāyasāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 1.4 viśuddhakoṣṭhaṃ laghvalpam anulomanam āśitam //
AHS, Utt., 18, 1.3 karṇaśūle pavanaje pibed rātrau rasāśitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 5.1 āśitaṃ mṛdughāsānāṃ śeṣaṃ snāpitapāyitam /
Viṣṇupurāṇa
ViPur, 3, 11, 64.1 pitrarthaṃ cāparaṃ vipramekamapyāśayennṛpa /
Viṣṇusmṛti
ViSmṛ, 68, 48.2 nātiprage nātisāyaṃ na sāyaṃ prātar āśitaḥ //
Rasahṛdayatantra
RHT, 3, 17.2 siddhopadeśavidhinā āśitagrāse na śuṣkeṇa //
Rasaratnasamuccaya
RRS, 14, 39.2 madhunā pāyayetsārdhaṃ dagdhavṛntākamāśayet //
Rājanighaṇṭu
RājNigh, Mūl., 224.1 mandāgnim arocakinaṃ ye 'pi śilām āśayanti nijaśaktyā /
Ānandakanda
ĀK, 1, 15, 625.1 giledvā gulikāṃ kṛtvā kṣīrājyānāśayecchuciḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 17.2, 4.0 kva sati cārayanti āśitagrāse sati bhuktakavale sati punaś cāryam ityarthaḥ //