Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Manusmṛti
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Tantrasāra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 13.0 vyāhṛtībhiḥ puruṣamudvāsayāmītyudvāsyānnaśeṣaṃ patnīṃ prāśayet //
BaudhGS, 2, 1, 7.1 athainaṃ dadhimadhughṛtamiti samudāyutya hiraṇyena prāśayati prāṇo rakṣati viśvamejat ityetenānuvākena pratyṛcam //
BaudhGS, 2, 3, 5.1 athaudanaṃ dadhnā madhunā ghṛtenādbhir iti samudāyutya hiraṇyenauṣadhasya kumāraṃ prāśayati yā jātā oṣadhayaḥ iti ṣaḍbhir anucchandasam //
BaudhGS, 2, 3, 6.1 bhūr bhuvaḥ suvar apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvasau iti sarvāsvanuṣajati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 27, 9.1 athainaṃ ṣaṣṭhe māsy annaṃ prāśayati //
BhārGS, 1, 27, 10.1 tasya sa eva prāśanakalpo yo medhājanana etāvan nānā bhūr ity agre prāśayati bhuva iti dvitīyaṃ suvar iti tṛtīyam //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 25.2 atha dadhi madhu ghṛtaṃ saṃnīyānantarhitena jātarūpeṇa prāśayati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 19.0 tacced anṛtvigbhiḥ prāśayeyus taṇḍulān ādāyāpavidhyeyur neṣṭāviddhaṃ kṛtānīti //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 20.0 tathaiva medhājananaṃ sarpiḥ prāśayet //
GobhGS, 3, 8, 7.0 sāyaṃ gāḥ pṛṣātakaṃ prāśayitvā sahavatsā vāsayeta //
GobhGS, 3, 8, 12.0 havirucchiṣṭaśeṣaṃ prāśayed yāvanta upetāḥ syuḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 9.0 tam apareṇāgnim udañcam upaveśya hutoccheṣaṇaṃ prāśayati tvayi medhāṃ tvayi prajām ityetaiḥ saṃnataiḥ //
HirGS, 1, 4, 10.0 pṛṣadājyam eke prāśayanti //
HirGS, 1, 4, 12.0 prāśayantyeke //
HirGS, 2, 2, 4.1 śvāvṛttad iti dadhidrapsaṃ tadenāṃ prāśayati //
HirGS, 2, 3, 9.1 athāto medhājananaṃ darbheṇa hiraṇyaṃ prabadhya tad antardhāyopariṣṭāt prāñcaṃ kumāraṃ dhāryamāṇaṃ ghṛtaṃ prāśayati /
HirGS, 2, 5, 2.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāthainaṃ dadhi madhu ghṛtamiti trivṛtprāśayati /
HirGS, 2, 5, 3.1 athainamannaṃ prāśayati /
HirGS, 2, 5, 3.2 apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvanamīvāsta āpa oṣadhayo bhavantu /
Jaiminigṛhyasūtra
JaimGS, 1, 5, 3.0 māṣau ca yavaṃ ca pulliṅgaṃ kṛtvā dadhidrapsenaināṃ prāśayet prajāpatiḥ puruṣaḥ parameṣṭhī sa me putraṃ dadātvāyuṣmantaṃ yaśasvinaṃ saha patyā jīvasūr bhūyāsam iti //
JaimGS, 1, 8, 2.0 prāk stanaprāśanād vrīhiṃ ca yavaṃ ca jātarūpeṇāvaghṛṣyedam annam iti prāśayed idam annam ayaṃ rasa idaṃ prāṇenāmṛtaṃ saha pṛthivī te mātā dyauḥ pitā jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 10, 2.1 pūrvapakṣe puṇye nakṣatre brāhmaṇān bhojayitvā haviṣyam annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
JaimGS, 2, 2, 18.0 āmayāvī piṇḍān prāśnīyād annādyakāmo vāgnau vā saṃkṣepayed apsu vābhyavahareyur ajaṃ gāṃ brāhmaṇaṃ vā prāśayeyuḥ //
Kauśikasūtra
KauśS, 2, 1, 16.0 ahaṃ rudrebhir iti śuklapuṣpaharitapuṣpe kiṃstyanābhipippalyau jātarūpaśakalena prāk stanagrahāt prāśayati //
KauśS, 4, 5, 12.0 triḥśuklayā māṃsaṃ prāśayati //
KauśS, 4, 11, 14.0 loṣṭān anvṛcaṃ prāśayati //
KauśS, 7, 5, 11.0 yathā dyaur manase cetase dhiya iti mahāvrīhīṇāṃ sthālīpākaṃ śrapayitvā śāntyudakenopasicyābhimantrya prāśayati //
KauśS, 7, 9, 19.1 śivau te stām iti vrīhiyavau prāśayati //
KauśS, 11, 3, 39.1 śeṣaṃ śāntyudakenopasicyābhimantrya prāśayati //
KauśS, 13, 17, 8.0 tato gāṃ ca prāśayati vatsau codapātrād enān ācāmayati ca samprokṣati ca //
KauśS, 14, 3, 17.1 tata etān prāśayati rasān madhu ghṛtāñchiṣyān //
Khādiragṛhyasūtra
KhādGS, 2, 2, 34.0 aṅguṣṭhenānāmikayā cādāya kumāraṃ prāśayediyamājñeti //
KhādGS, 3, 5, 30.0 madhyamaṃ piṇḍaṃ putrakāmāṃ prāśayed ādhatteti //
Kāṭhakagṛhyasūtra
KāṭhGS, 39, 2.2 āyurdā deva ghṛtapratīka iti hutvānnapate annasyety etayaiva kumāram annaṃ prāśayet //
Mānavagṛhyasūtra
MānGS, 1, 17, 4.1 ājyaśeṣe dadhimadhvapo hiraṇyaśakalenopahatya triḥ prāśāpayati //
MānGS, 1, 20, 2.0 pañcame ṣaṣṭhe vā māsi payasi sthālīpākaṃ śrapayitvā snātam alaṃkṛtam ahatena vāsasā pracchādyānnapate 'nnasya no dehīti hutvā hiraṇyena prāśayed annāt parisruta ity ṛcā //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 5.1 athaināṃ sthālīpākaṃ prāśayati prāṇais te prāṇānt saṃdadhāmy asthibhir asthīni māṃsair māṃsāni tvacā tvacam iti //
PārGS, 1, 16, 4.0 anāmikayā suvarṇāntarhitayā madhughṛte prāśayati ghṛtaṃ vā bhūs tvayi dadhāmi bhuvas tvayi dadhāmi svas tvayi dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti //
PārGS, 1, 19, 5.0 prāśanānte sarvān rasānt sarvam annamekata uddhṛtyāthainaṃ prāśayet //
PārGS, 2, 13, 2.0 indraṃ parjanyamaśvinau maruta udalākāśyapaṃ svātikārīṃ sītām anumatiṃ ca dadhnā taṇḍulair gandhair akṣatair iṣṭvānaḍuho madhughṛte prāśayet //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 1.7 kumāram ājyaśeṣaṃ prāśayet /
SVidhB, 2, 7, 8.1 bhāradvājikāyā jihvām utthāpya tad ahaś cūrṇaṃ kārayitvā madhusarpirbhyāṃ saṃyūya prāg annaprāśanāt kumāraṃ prāśayed indram id gāthino bṛhad ity etena śrutinigādī bhavati //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 10, 4.0 bhūs tvayi dadāmītyenāṃ trivṛtprāśayedācāntāyā nābher ūrdhvam ābhiṣṭvāhaṃ parāñceti darbheṇa trir unmārjya puṇyāhaṃ kuryāt //
VaikhGS, 3, 13, 5.0 pāyasaśeṣaṃ patnīṃ prāśayati //
VaikhGS, 3, 15, 7.0 suvarṇaṃ darbheṇa baddhvāntardhāya ghṛtaṃ bhūr ṛca iti prāṅmukhaṃ prāśayati //
VaikhGS, 3, 22, 4.0 prāṅmukhaṃ maṅgalayuktaṃ kumāraṃ viṣṭaramāropya bhūr apām iti pāyasam annaṃ prāśayet //
Vaitānasūtra
VaitS, 3, 2, 14.1 ṛtumatīṃ jāyāṃ sārūpavatsaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ parām eva prāśayet //
Vasiṣṭhadharmasūtra
VasDhS, 13, 4.1 brāhmaṇān svastivācya dadhi prāśya tato 'dhyāyān upākurvīran //
Vārāhagṛhyasūtra
VārGS, 2, 8.1 kāṃsye camase vāhūtisampātān avanīya tasmin suvarṇaṃ saṃnighṛṣya vyāhṛtibhiḥ kumāraṃ catuḥ prāśayet /
VārGS, 3, 12.1 agnidhanvantarī putravratī chāgameṣābhyām iṣṭvā dīrghāṇāṃ vyāhṛtibhiḥ kumāraṃ catuḥ prāśayet /
VārGS, 5, 6.0 kumāraṃ paryuptinaṃ snātam abhyaktaśirasam upasparśanakalpe nopaspṛṣṭam agner dakṣiṇato 'vasthāpya dadhikrāvṇo akāriṣam iti dadhnaḥ kumāraṃ triḥ prāśayet //
Āpastambagṛhyasūtra
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
ĀpGS, 16, 1.1 janmano 'dhi ṣaṣṭhe māsi brāhmaṇān bhojayitvāśiṣo vācayitvā dadhi madhu ghṛtam odanam iti saṃsṛjyottarair mantraiḥ kumāraṃ prāśayet //
ĀpGS, 19, 1.1 dhānāḥ kumārān prāśayanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 2.0 yadi nādhīyāt tṛtīye garbhamāse tiṣyeṇopoṣitāyāḥ sarūpavatsāyā gor dadhani dvau dvau tu māṣau yavaṃ ca dadhiprasṛtena prāśayet //
ĀśvGS, 1, 15, 1.1 kumāram jātaṃ purānyair ālambhāt sarpirmadhunī hiraṇyanikāṣaṃ hiraṇyena prāśayet pra te dadāmi madhuno ghṛtasya vedaṃ savitrā prasūtam maghonām /
ĀśvGS, 1, 16, 5.1 dadhimadhughṛtamiśram annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 3.0 sarpirmadhunī dadhyudake ca saṃninīya vrīhiyavau vā saṃnighṛṣya triḥ prāśayej jātarūpeṇa //
ŚāṅkhGS, 1, 24, 7.0 goḥ kṛṣṇasya śuklakṛṣṇāni lohitāni ca romāṇi maṣaṃ kārayitvaitasminn eva catuṣṭaye saṃninīya catuḥ prāśayed iti māṇḍūkeyaḥ //
ŚāṅkhGS, 1, 27, 6.0 dadhimadhughṛtamiśram annaṃ prāśayet //
Carakasaṃhitā
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Manusmṛti
ManuS, 3, 260.2 gāṃ vipram ajam agniṃ vā prāśayed apsu vā kṣipet //
Agnipurāṇa
AgniPur, 5, 6.1 prāśitādyajñasaṃsiddhād rāmādyāś ca samāḥ pituḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 13.1 anantāmiśrite mantrapāvite prāśayecchiśum /
Kūrmapurāṇa
KūPur, 2, 33, 36.1 apo mūtrapurīṣādyairdūṣitāḥ prāśayed yadā /
Liṅgapurāṇa
LiPur, 1, 21, 31.2 hutāya upahūtāya prahutaprāśitāya ca //
LiPur, 1, 88, 84.2 apaḥ punaḥ sakṛtprāśya ācamya hṛdayaṃ spṛśet //
LiPur, 2, 21, 33.2 pañcagavyaṃ tataḥ prāśya īśānenābhimantritam //
Matsyapurāṇa
MPur, 16, 42.2 tāneva viprānprathamaṃ prāśayedyatnato naraḥ //
MPur, 16, 53.2 patnī tu madhyamaṃ piṇḍaṃ prāśayed vinayānvitā //
MPur, 48, 75.1 prāśitaṃ yadyadaṅgeṣu na sopasthaṃ śucismite /
MPur, 60, 29.2 rātrau śṛṅgodakaṃ prāśya tadvadbhūmāvariṃdama //
MPur, 62, 26.1 pañcagavyaṃ ca bilvaṃ ca prāśayetkramaśastadā /
MPur, 79, 3.1 viprān sampūjayitvā tu mandāraṃ prāśayenniśi /
MPur, 101, 42.1 kārttikyāditṛtīyāyāṃ prāśya gomūtrayāvakam /
Suśrutasaṃhitā
Su, Śār., 10, 49.1 ṣaṇmāsaṃ cainamannaṃ prāśayellaghu hitaṃ ca //
Vaikhānasadharmasūtra
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Garuḍapurāṇa
GarPur, 1, 117, 5.1 caitre yajet surūpāya karpūraṃ prāśayenniśi /
GarPur, 1, 117, 7.1 dantakāṣṭhaṃ prāśayecca dadej jātīphalaṃ tathā /
GarPur, 1, 120, 9.2 prāśayenniśi naivedyaiḥ kṛsaraiḥ kārtike yajet //
GarPur, 1, 123, 9.2 mālatyā bhūmiśāyī syādgomayaṃ prāśayetkramāt //
GarPur, 1, 130, 2.1 saptamyāṃ prāśayeccāpi bhojyaṃ viprānraviṃ yajet /
GarPur, 1, 130, 4.2 kharjūraṃ nārikelaṃ vā prāśayenmātuluṅgakam //
Kathāsaritsāgara
KSS, 2, 1, 10.2 mantrapūtaṃ caruṃ rājñīṃ prāśayanmunisattamaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 158.1 madhvājyakanakopetaṃ prāśayet pāyasaṃ tu tam /
Tantrasāra
TantraS, Viṃśam āhnikam, 64.0 tatra svāstikaṃ maṇḍalaṃ kṛtvā tatra sauvarṇaṃ pīṭhaṃ dattvā tatra samastam adhvānaṃ pūjayitvā tatpīṭhaṃ tena adhiṣṭhāpya tasmai pūjāṃ kṛtvā tarpaṇaṃ bhojanaṃ dakṣiṇām ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya cakrapūjāṃ kuryāt //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 14.1, 2.0 aprāptayauvanābhiḥ saha bāhyatantre manīṣāyāḥ samupasthitau aṇumātraṃ tasyai prāśayitavyaṃ tāvanmātreṇaiva ubhayoḥ ānandasukhānulabdheḥ cumbanādivyāpāre anuvidhīyamāne alpasvīkāramātreṇa ānandānubhavadarśanāt na tatra ādhikyena pāśinaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 222, 6.2 tasthau yatra vratī pārtha jābāliḥ prāśayaṃstilān //