Occurrences

Aitareyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Ānandakanda
Gheraṇḍasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 16, 20.0 pra devaṃ devavītaye bharatā vasuvittamam iti prahriyamāṇāyābhirūpā //
Jaiminīyaśrautasūtra
JaimŚS, 23, 6.0 adarśi gātuvittama iti jāte gāthinaḥ kauśikasya sāmāgneś ca śraiṣṭhyam //
Kauśikasūtra
KauśS, 11, 10, 13.2 ayaṃ no agnir adhyakṣo 'yaṃ no vasuvittamaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 12, 17.1 kṛtvā cāvaśyakarmāṇi ācāmecchaucavittama iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 38.1 āganma viśvavedasam asmabhyaṃ vasuvittamam /
VSM, 3, 39.1 ayam agnir gṛhapatir gārhapatyaḥ prajāyā vasuvittamaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 27.1 adarśi gātuvittama ity etasyāṃ sāma gāyeti brūyāj jāte //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.14 adarśi gātuvittama iti sapta iti bārhatam /
Ṛgveda
ṚV, 1, 45, 7.1 ni tvā hotāram ṛtvijaṃ dadhire vasuvittamam /
ṚV, 6, 16, 41.1 pra devaṃ devavītaye bharatā vasuvittamam /
ṚV, 8, 19, 16.2 vayaṃ tat te śavasā gātuvittamā indra tvotā vidhemahi //
ṚV, 8, 103, 1.1 adarśi gātuvittamo yasmin vratāny ādadhuḥ /
ṚV, 9, 44, 6.1 sa no adya vasuttaye kratuvid gātuvittamaḥ /
ṚV, 9, 101, 10.1 somāḥ pavanta indavo 'smabhyaṃ gātuvittamāḥ /
ṚV, 9, 104, 5.2 sakheva sakhye gātuvittamo bhava //
ṚV, 9, 106, 6.1 asmabhyaṃ gātuvittamo devebhyo madhumattamaḥ /
ṚV, 9, 107, 7.1 somo mīḍhvān pavate gātuvittama ṛṣir vipro vicakṣaṇaḥ /
ṚV, 9, 108, 1.1 pavasva madhumattama indrāya soma kratuvittamo madaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 22, 5.1 tā sūryācandramasā gātuvittamā mahat tejo vasumad bhrājato divi /
Mahābhārata
MBh, 1, 5, 6.21 ūrdhvaḥ prakāśasya suto brahmarṣir brahmavittamaḥ /
MBh, 1, 5, 9.1 tapasvī ca yaśasvī ca śrutavān brahmavittamaḥ /
MBh, 1, 5, 26.2 satyaṃ vadāmi yadi me śāpaḥ syād brahmavittamāt /
MBh, 1, 48, 26.2 mamādya tvaṃ sabhṛtyasya mokṣārthaṃ vedavittamam //
MBh, 1, 52, 2.3 na śakyaṃ parisaṃkhyātuṃ bahutvād vedavittama //
MBh, 1, 57, 68.28 ityeva ṛṣayaḥ prāhur vivāhe dharmavittamāḥ /
MBh, 1, 61, 64.1 dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ /
MBh, 1, 109, 1.3 amānuṣo mānuṣāṇāṃ bhavatā brahmavittama //
MBh, 1, 113, 12.6 ayaṃ pitā me brahmarṣiḥ kṣamāvān brahmavittamaḥ /
MBh, 1, 121, 2.16 kathaṃ cāsya suto jātaḥ so 'śvatthāmāstravittamaḥ /
MBh, 1, 123, 35.1 na hi kiṃcid adeyaṃ me gurave brahmavittama /
MBh, 1, 155, 28.2 droṇād viśiṣṭam āsādya bhavantaṃ brahmavittamam //
MBh, 1, 212, 1.58 guruḥ śāstā ca netā ca śāstrajño dharmavittamaḥ /
MBh, 2, 46, 2.1 ke ca tatra sabhāstārā rājāno brahmavittama /
MBh, 3, 39, 3.1 kiṃ ca tena kṛtaṃ tatra vasatā brahmavittama /
MBh, 3, 154, 3.1 brāhmaṇo mantrakuśalaḥ sarvāstreṣvastravittamaḥ /
MBh, 3, 289, 15.2 kṛtāni mama sarvāṇi yasyā me vedavittama /
MBh, 5, 56, 59.2 yathāvidhaḥ savyasācī pāṇḍavaḥ śastravittamaḥ //
MBh, 5, 109, 6.2 pratigṛhya dadau loke mānuṣe brahmavittama //
MBh, 6, BhaGī 12, 1.3 ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ //
MBh, 7, 9, 59.1 utsaṅga iva saṃvṛddhaṃ drupadasyāstravittamam /
MBh, 7, 32, 6.1 nūnaṃ vayaṃ vadhyapakṣe bhavato brahmavittama /
MBh, 7, 38, 16.1 sarvamūrdhāvasiktānām ācāryo brahmavittamaḥ /
MBh, 7, 69, 40.2 visismāpayiṣur lokaṃ vidyayā brahmavittamaḥ //
MBh, 7, 161, 42.1 drupadasya kule jātaḥ sarvāstreṣvastravittamaḥ /
MBh, 7, 165, 29.2 tasya ca brāhmaṇo mūlaṃ bhavāṃśca brahmavittamaḥ //
MBh, 7, 166, 37.1 mad anyo nāsti loke 'smin arjunād vāstravittamaḥ /
MBh, 11, 8, 10.1 ityuktvā tu mahātmānaṃ pitaraṃ brahmavittamam /
MBh, 11, 9, 4.1 evam uktvā sa dharmātmā viduraṃ dharmavittamam /
MBh, 12, 19, 25.2 evaṃ prājñān sataścāpi mahataḥ śāstravittamān //
MBh, 12, 24, 13.1 tam abravīt samāgatya sa rājā brahmavittamam /
MBh, 12, 75, 7.1 tata ugraṃ tapastaptvā vasiṣṭho brahmavittamaḥ /
MBh, 12, 91, 1.2 yān aṅgirāḥ kṣatradharmān utathyo brahmavittamaḥ /
MBh, 12, 91, 2.1 sa yathānuśaśāsainam utathyo brahmavittamaḥ /
MBh, 12, 151, 1.2 evam uktvā tu rājendra śalmaliṃ brahmavittamaḥ /
MBh, 12, 243, 13.1 viśoko nirmamaḥ śāntaḥ prasannātmātmavittamaḥ /
MBh, 12, 307, 4.1 vaideho janako rājā maharṣiṃ vedavittamam /
MBh, 13, 32, 4.2 śakyaṃ cecchrotum icchāmi brūhyetad dharmavittama //
MBh, 13, 47, 1.2 sarvaśāstravidhānajña rājadharmārthavittama /
MBh, 13, 101, 14.2 sumanodhūpadīpānāṃ kiṃ phalaṃ brahmavittama /
MBh, 13, 120, 12.4 tataḥ sālokyam agamad brahmaṇo brahmavittamaḥ //
MBh, 14, 16, 18.1 kaścid viprastapoyuktaḥ kāśyapo dharmavittamaḥ /
Manusmṛti
ManuS, 5, 107.2 pracchannapāpā japyena tapasā vedavittamāḥ //
Rāmāyaṇa
Rām, Ki, 39, 14.2 bhavān asmaddhite yuktaḥ sukṛtārtho 'rthavittamaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 3.1 tvayā sūta mahābuddhe bhagavān brahmavittamaḥ /
KūPur, 1, 2, 29.1 vedārthavittamaiḥ kāryaṃ yatsmṛtaṃ munibhiḥ purā /
KūPur, 1, 11, 275.1 vedārthavittamaiḥ kāryaṃ yat smṛtaṃ karma vaidikam /
KūPur, 1, 16, 9.2 dharmāṇāṃ paramaṃ dharmaṃ brūhi me brahmavittama //
KūPur, 1, 30, 15.2 kathayāmāsa śiṣyebhyo bhagavān brahmavittamaḥ //
KūPur, 1, 32, 17.2 provāca tatparaṃ jñānaṃ yogibhyo yogavittamaḥ //
KūPur, 1, 32, 19.1 tataḥ śiṣyān samāhūya bhagavān brahmavittamaḥ /
KūPur, 1, 46, 57.2 sanatkumāro bhagavāṃstatrāste brahmavittamaḥ //
KūPur, 1, 51, 12.2 krameṇa tān pravakṣyāmi yogino yogavittamān //
KūPur, 2, 1, 20.2 praṇemurbhaktisaṃyuktā yogino yogavittamam //
KūPur, 2, 11, 124.1 evamuktvā sa viśvātmā yogināṃ yogavittamaḥ /
KūPur, 2, 30, 4.1 vedārthavittamaḥ śānto dharmakāmo 'gnimān dvijaḥ /
KūPur, 2, 37, 46.1 upāsyamānamamalairyogibhirbrahmavittamaiḥ /
KūPur, 2, 41, 22.1 tato yiyakṣuḥ svāṃ bhūmiṃ śilādo dharmavittamaḥ /
KūPur, 2, 44, 144.1 sanakād bhagavān sākṣād devalo yogavittamaḥ /
Liṅgapurāṇa
LiPur, 1, 26, 29.1 kalpādīnāṃ tu sarveṣāṃ kalpavitkalpavittamāḥ /
LiPur, 1, 42, 14.2 yajñāṅgaṇaṃ mahatprāpya yajñārthaṃ yajñavittamaḥ //
LiPur, 1, 65, 31.2 ikṣvākorabhavadvīro vikukṣirdharmavittamaḥ //
LiPur, 1, 86, 104.1 jñānam evābhyaset tasmān muktyarthaṃ brahmavittamāḥ /
LiPur, 1, 89, 69.2 kuśāṃbunā susaṃprokṣya gṛhṇīyāddharmavittamaḥ //
LiPur, 2, 4, 2.2 etanme sarvamācakṣva sūta sarvārthavittama //
LiPur, 2, 55, 26.1 pītvā yogāmṛtaṃ yogī mucyate brahmavittamaḥ /
Viṣṇusmṛti
ViSmṛ, 22, 90.2 pracchannapāpā japyena tapasā vedavittamāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 9.2 sā brūte yaṃ sa dharmaḥ syād eko vādhyātmavittamaḥ //
YāSmṛ, 1, 199.2 tebhyaḥ kriyāparāḥ śreṣṭhās tebhyo 'py adhyātmavittamāḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 32.2 yadāyatananirmāṇe na śekurbrahmavittama //
BhāgPur, 3, 10, 2.1 ye ca me bhagavan pṛṣṭās tvayy arthā bahuvittama /
BhāgPur, 3, 20, 4.2 upagamya kuśāvarta āsīnaṃ tattvavittamam //
BhāgPur, 4, 13, 24.2 śraddadhānāya bhaktāya tvaṃ parāvaravittamaḥ //
BhāgPur, 11, 3, 34.3 niṣṭhām arhatha no vaktuṃ yūyaṃ hi brahmavittamāḥ //
BhāgPur, 11, 5, 1.2 bhagavantaṃ hariṃ prāyo na bhajanty ātmavittamāḥ /
Bhāratamañjarī
BhāMañj, 7, 318.2 divyāstravittamā vīrā jalasandhaṃ narādhipam //
Garuḍapurāṇa
GarPur, 1, 93, 9.2 sā brūte yatsvadharmaḥ syādeko vādhyātmavittamaḥ //
GarPur, 1, 127, 7.2 krodhena ca yathā śāntiryathā vittamavaddhanāt //
Mātṛkābhedatantra
MBhT, 6, 38.2 pañcatattvaṃ samānīya śodhayec chāstravittamaḥ //
Ānandakanda
ĀK, 1, 2, 20.1 dhārmikaḥ pāpabhīruśca balavān jñānavittamaḥ /
ĀK, 1, 10, 133.1 yogakrīḍānuṣaktātmā dhyāyate yogavittamaiḥ /
Gheraṇḍasaṃhitā
GherS, 3, 23.2 pratyahaṃ kurute yas tu sa yogī yogavittamaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 52.1 tataḥ sa brahmabhavanaṃ brāhmaṇo brahmavittamaḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 6.1 devānāṃ vacanaṃ śrutvā gautamo vedavittamaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 10.2 mudā paramayā rājanbrāhmaṇo vedavittamaḥ //
Sātvatatantra
SātT, 1, 5.2 prathamaṃ tattvato brūhi tvaṃ parāparavittamaḥ //
SātT, 4, 56.2 kṛṣṇapādābjaśaraṇaṃ vada me bahuvittama /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 15, 2.1 āganma vṛtrahantamam asmabhyaṃ vasuvittamam /
ŚāṅkhŚS, 2, 15, 5.1 ayam agnir gṛhapatir gārhapatyāt prajāyā vasuvittamaḥ /