Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Sātvatatantra

Mahābhārata
MBh, 1, 52, 2.3 na śakyaṃ parisaṃkhyātuṃ bahutvād vedavittama //
MBh, 1, 109, 1.3 amānuṣo mānuṣāṇāṃ bhavatā brahmavittama //
MBh, 1, 123, 35.1 na hi kiṃcid adeyaṃ me gurave brahmavittama /
MBh, 2, 46, 2.1 ke ca tatra sabhāstārā rājāno brahmavittama /
MBh, 3, 39, 3.1 kiṃ ca tena kṛtaṃ tatra vasatā brahmavittama /
MBh, 3, 289, 15.2 kṛtāni mama sarvāṇi yasyā me vedavittama /
MBh, 5, 109, 6.2 pratigṛhya dadau loke mānuṣe brahmavittama //
MBh, 7, 32, 6.1 nūnaṃ vayaṃ vadhyapakṣe bhavato brahmavittama /
MBh, 13, 32, 4.2 śakyaṃ cecchrotum icchāmi brūhyetad dharmavittama //
MBh, 13, 47, 1.2 sarvaśāstravidhānajña rājadharmārthavittama /
MBh, 13, 101, 14.2 sumanodhūpadīpānāṃ kiṃ phalaṃ brahmavittama /
Kūrmapurāṇa
KūPur, 1, 16, 9.2 dharmāṇāṃ paramaṃ dharmaṃ brūhi me brahmavittama //
Liṅgapurāṇa
LiPur, 2, 4, 2.2 etanme sarvamācakṣva sūta sarvārthavittama //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 32.2 yadāyatananirmāṇe na śekurbrahmavittama //
BhāgPur, 3, 10, 2.1 ye ca me bhagavan pṛṣṭās tvayy arthā bahuvittama /
Sātvatatantra
SātT, 4, 56.2 kṛṣṇapādābjaśaraṇaṃ vada me bahuvittama /