Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasendrasārasaṃgraha
Rasārṇava
Skandapurāṇa
Toḍalatantra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 16, 15.17 tacchrutvā devadeveśo lokasyāsya hitepsayā /
MBh, 1, 21, 7.1 namaste devadeveśa namaste balasūdana /
MBh, 1, 215, 11.63 svayaṃ māṃ devadeveśa yājayasva sureśvara /
MBh, 2, 10, 22.28 taṃ dṛṣṭvā devadeveśaṃ śivaṃ trailokyabhāvanam /
MBh, 9, 47, 45.1 tathāsmin devadeveśa trirātram uṣitaḥ śuciḥ /
MBh, 10, 12, 26.1 yaḥ sākṣād devadeveśaṃ śitikaṇṭham umāpatim /
MBh, 13, 14, 173.1 bhagavan devadeveśa lokanātha jagatpate /
MBh, 13, 130, 20.2 bhagavan devadeveśa sarvabhūtanamaskṛta /
MBh, 13, 153, 37.1 bhagavan devadeveśa surāsuranamaskṛta /
MBh, 14, 62, 14.1 taṃ vibhuṃ devadeveśaṃ tasyaivānucarāṃśca tān /
Rāmāyaṇa
Rām, Utt, 61, 22.1 ūcuśca devadeveśaṃ varadaṃ prapitāmaham /
Rām, Utt, 78, 11.1 tasmiṃstu devadeveśaḥ śailarājasutāṃ haraḥ /
Kūrmapurāṇa
KūPur, 1, 1, 32.1 bhagavan devadeveśa nārāyaṇa jaganmaya /
KūPur, 1, 18, 24.1 ārādhya devadeveśamīśānaṃ tripurāntakam /
KūPur, 1, 19, 56.2 japeyaṃ devadeveśa gāyatrīṃ vedamātaram /
KūPur, 1, 29, 54.1 ye bhaktā devadeveśe vārāṇasyāṃ vasanti vai /
KūPur, 2, 26, 27.2 yat kiṃcid devadeveśaṃ dadyāccoddiśya śaṅkaram //
KūPur, 2, 37, 124.3 praṇamya devadeveśamidaṃ vacanamabruvan //
KūPur, 2, 37, 125.1 kathaṃ tvāṃ devadeveśa karmayogena vā prabho /
Liṅgapurāṇa
LiPur, 1, 13, 11.2 pradadau devadeveśaḥ catuṣpādāṃ jagadguruḥ //
LiPur, 1, 14, 6.2 vavande devadeveśamadbhutaṃ kṛṣṇapiṅgalam //
LiPur, 1, 15, 1.3 tuṣṭāva devadeveśaṃ brahmā taṃ brahmarūpiṇam //
LiPur, 1, 19, 9.1 āvayordevadeveśa vivādamatiśobhanam /
LiPur, 1, 24, 2.1 bhagavandevadeveśa viśvarūpaṃ maheśvara /
LiPur, 1, 27, 46.1 snāpayeddevadeveśaṃ sarvapāpapraśāntaye /
LiPur, 1, 29, 69.2 draṣṭuṃ vai devadeveśamugraṃ bhīmaṃ kapardinam //
LiPur, 1, 31, 10.2 tasmāddhi devadeveśamīśānaṃ prabhumavyayam //
LiPur, 1, 31, 33.2 ajñānāddevadeveśa yadasmābhir anuṣṭhitam //
LiPur, 1, 36, 10.2 prasīda devadeveśa prasīda parameśvara //
LiPur, 1, 41, 58.2 bhagavandevadeveśa duḥkhairākulito hyaham //
LiPur, 1, 42, 9.2 bhagavandevadeveśa tripurārdana śaṅkara /
LiPur, 1, 42, 26.3 bhagavandevadeveśa triyaṃbaka mamāvyaya //
LiPur, 1, 44, 10.1 bhagavandevadeveśa triyaṃbaka vṛṣadhvaja /
LiPur, 1, 58, 7.1 rudrāṇāṃ devadeveśaṃ nīlalohitamīśvaram /
LiPur, 1, 62, 33.1 prasīda devadeveśa śaṅkhacakragadādhara /
LiPur, 1, 64, 69.2 abhyarcya devadeveśaṃ trailokyaṃ sacarācaram /
LiPur, 1, 71, 63.1 tuṣṭuvurdevadeveśaṃ paramātmānamīśvaram /
LiPur, 1, 71, 140.2 dṛṣṭvāpi devadeveśaṃ devānāṃ cāsuradviṣām //
LiPur, 1, 72, 122.2 prasīda devadeveśa prasīda parameśvara /
LiPur, 1, 72, 170.2 bhagavandevadeveśa tripurāntaka śaṅkara /
LiPur, 1, 73, 2.2 saṃtyajya devadeveśaṃ liṅgamūrtimaheśvaram /
LiPur, 1, 76, 22.1 nṛtyantaṃ devadeveśaṃ śailajāsahitaṃ prabhum /
LiPur, 1, 76, 38.2 yaḥ kuryāddevadeveśaṃ sarvajñaṃ lakulīśvaram //
LiPur, 1, 76, 46.1 sampūjya devadeveśaṃ śivaloke mahīyate /
LiPur, 1, 76, 52.1 yaḥ kuryāddevadeveśaṃ tripurāntakamīśvaram /
LiPur, 1, 77, 60.1 yaḥ prātardevadeveśaṃ śivaṃ liṅgasvarūpiṇam /
LiPur, 1, 79, 35.1 uttare devadeveśaṃ viṣṇuṃ gāyatriyā yajet /
LiPur, 1, 81, 37.2 pūjayeddevadeveśaṃ bhaktyā vittānusārataḥ //
LiPur, 1, 84, 57.1 uttare devadeveśaṃ nārāyaṇamanāmayam /
LiPur, 1, 85, 5.2 bhagavandevadeveśa sarvalokamaheśvara /
LiPur, 1, 93, 24.1 bhagavandevadeveśa bhaktārtihara śaṅkara /
LiPur, 1, 97, 5.1 jagāma devadeveśaṃ viṣṇuṃ viśvaharaṃ gurum /
LiPur, 1, 98, 8.1 bhagavandevadeveśa viṣṇo jiṣṇo janārdana /
LiPur, 1, 98, 9.1 tvameva devadeveśa gatirnaḥ puruṣottama /
LiPur, 1, 100, 48.1 tuṣṭāva devadeveśaṃ śaṅkaraṃ vṛṣabhadhvajam /
LiPur, 1, 100, 51.1 tuṣṭuvur devadeveśaṃ nīlakaṇṭhaṃ vṛṣadhvajam /
LiPur, 1, 101, 1.3 kathaṃ vā devadeveśamavāpa patimīśvaram //
LiPur, 1, 107, 63.1 prasīda devadeveśa tvayi cāvyabhicāriṇī /
LiPur, 2, 6, 82.1 prasaṅgād devadeveśo viṣṇustribhuvaneśvaraḥ /
LiPur, 2, 8, 5.2 śaṅkaraṃ devadeveśaṃ mayaskaramajodbhavam //
LiPur, 2, 21, 42.2 dhyātvā tu devadeveśamīśāne saṃkṣipetsvayam //
LiPur, 2, 23, 30.1 lalāṭe devadeveśaṃ bhrūmadhye vā smaretpunaḥ /
LiPur, 2, 30, 10.1 arcayeddevadeveśaṃ lokapālasamāvṛtam /
LiPur, 2, 34, 1.3 sampūjya devadeveśaṃ lokapālasamāvṛtam //
Matsyapurāṇa
MPur, 21, 11.2 putrārthī devadeveśaṃ hariṃ nārāyaṇaṃ prabhum //
MPur, 22, 4.2 yatrāste devadeveśaḥ svayameva pitāmahaḥ //
MPur, 54, 4.2 bhagavandevadeveśa brahmaviṣṇvindranāyaka /
MPur, 95, 4.2 ityuktvā devadeveśastatraivāntaradhīyata /
MPur, 95, 6.2 prārthayeddevadeveśaṃ tvāmahaṃ śaraṇaṃ gataḥ //
Viṣṇupurāṇa
ViPur, 5, 3, 10.2 jñāto 'si devadeveśa śaṅkhacakragadādharam /
ViPur, 5, 7, 35.2 kimarthaṃ devadeveśa bhāvo 'yaṃ mānuṣastvayā /
ViPur, 5, 7, 48.2 jñāto 'si devadeveśa sarveśastvamanuttamaḥ /
ViPur, 5, 7, 68.1 so 'haṃ te devadeveśa nārcanādau stutau na ca /
Viṣṇusmṛti
ViSmṛ, 1, 49.2 namas te devadeveśa devāribalasūdana //
Bhāgavatapurāṇa
BhāgPur, 11, 4, 14.1 tān āha devadeveśaḥ praṇatān prahasann iva /
Garuḍapurāṇa
GarPur, 1, 81, 29.1 sahyādrau devadeveśa ekavīraḥ sureśvarī /
GarPur, 1, 131, 17.1 trāhi māṃ devadeveśa hare saṃsārasāgarāt /
GarPur, 1, 131, 20.1 trāhi māṃ devadeveśa tvāmṛte 'nyo na rakṣitā /
GarPur, 1, 136, 12.2 prīyatāṃ devadeveśo viprebhyaḥ kalaśāndadet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 15.1 vidhinā devadeveśaḥ śaṅkhacakradharo hariḥ /
KAM, 1, 177.2 smaradhvaṃ devadeveśaṃ purāṇapuruṣottamam //
Mātṛkābhedatantra
MBhT, 5, 16.2 vidhānaṃ devadeveśa bhasmanirmāṇakarmaṇi /
Rasendrasārasaṃgraha
RSS, 1, 186.1 sampūjya devadeveśaṃ kuṣṭharogādvimucyate /
Rasārṇava
RArṇ, 3, 1.2 bhagavan devadeveśa lokanātha jagatpate /
Skandapurāṇa
SkPur, 5, 54.2 sa tasmai devadeveśo divyaṃ cakṣuradāttadā //
SkPur, 5, 65.1 ityuktvā devadeveśastatraivāntaradhīyata /
SkPur, 7, 4.2 icchāmi devadeveśa tvayā cihnamidaṃ kṛtam /
SkPur, 9, 1.2 te dṛṣṭvā devadeveśaṃ sarve sabrahmakāḥ surāḥ /
SkPur, 10, 9.2 mā srākṣīr devadeveśa prajā mṛtyuvivarjitāḥ //
SkPur, 13, 39.3 bubudhe devadeveśamumotsaṅgasamāsthitam //
SkPur, 14, 24.1 namaste devadeveśa namaste bhūtabhāvana /
SkPur, 22, 1.2 tatastu devadeveśo bhaktyā paramayā yutam /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 2.1 brūhi me devadeveśa kṣudrabrahmāṇḍamadhyataḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 22.1 taṃ dṛṣṭvā devadeveśaṃ mārkaṇḍeyo 'bravīd vacaḥ /
Haribhaktivilāsa
HBhVil, 1, 193.2 jagāma devadeveśo viṣṇunā dattam añjasā //
HBhVil, 5, 221.2 svāgataṃ devadeveśa sannidhau bhava keśava /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 32.2 bhavāmi devadeveśa prasanno yadi manyase //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 6.1 oṃkṛtvā devadeveśaṃ yenedaṃ gahanīkṛtam /
SkPur (Rkh), Revākhaṇḍa, 7, 22.2 stuvantīṃ devadeveśamutthitāṃ tu jalāttadā //
SkPur (Rkh), Revākhaṇḍa, 9, 11.2 prasuptaṃ devadeveśamupāste varavarṇinī //
SkPur (Rkh), Revākhaṇḍa, 9, 17.2 tairvinā devadeveśa nāhaṃ kiṃcit smarāmi vai //
SkPur (Rkh), Revākhaṇḍa, 9, 18.1 tānvedāndevadeveśa śīghraṃ me dātumarhasi /
SkPur (Rkh), Revākhaṇḍa, 26, 17.2 jaya tvaṃ devadeveśa jayomārdhaśarīradhṛk /
SkPur (Rkh), Revākhaṇḍa, 26, 140.1 namaste devadeveśa umāvara jagatpate /
SkPur (Rkh), Revākhaṇḍa, 28, 2.1 praṇamya devadeveśamumayā saha śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 28, 83.2 stotreṇa devadeveśaṃ chandayāmāsa bhārata //
SkPur (Rkh), Revākhaṇḍa, 28, 98.2 indrastvaṃ devadeveśa suranātha namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 28, 116.2 sevyate devadeveśaḥ śaṅkarastatra parvate //
SkPur (Rkh), Revākhaṇḍa, 38, 12.2 papraccha devadeveśaṃ śaśāṅkakṛtabhūṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 47, 12.2 jaya tvaṃ devadeveśa lakṣmyā vakṣaḥsthalāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 78.2 jayasva devadeveśa umārdhārdhāśarīradhṛk /
SkPur (Rkh), Revākhaṇḍa, 48, 78.3 namaste devadeveśa sarvāya triguṇātmane //
SkPur (Rkh), Revākhaṇḍa, 48, 84.1 sauristvaṃ devadeveśa bhūmiputras tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 49, 6.1 ityuktvā devadeveśaḥ prabhāsaṃ pratiniryayau /
SkPur (Rkh), Revākhaṇḍa, 49, 19.1 ātmanā devadeveśaḥ śūlapāṇiḥ pratiṣṭhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 1.2 athāto devadeveśa bhānumatyakarocca kim /
SkPur (Rkh), Revākhaṇḍa, 67, 20.2 sthīyatāṃ devadeveśa yāvajjñāsyāmi te varam /
SkPur (Rkh), Revākhaṇḍa, 69, 6.1 sthāne 'smin devadeveśa mama nāmnā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 25.1 ityūce devadeveśaḥ kṣaṇaṃ dhyātvendunā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 6.1 yathā te devadeveśa na viyogaḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 142, 51.1 babhāṣe devadeveśo rukmiṇaṃ bhīṣmakātmajam /
SkPur (Rkh), Revākhaṇḍa, 146, 96.1 prasīda devadeveśa suptamaṅgaṃ prabodhaya /
SkPur (Rkh), Revākhaṇḍa, 150, 32.1 namaste devadeveśa kṛtārthāḥ surasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 21.2 śāntimāndevadeveśo madhuhantā madhupriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 5.2 tato hi devadeveśaḥ paryaṭan pṛthivīmimām //
SkPur (Rkh), Revākhaṇḍa, 176, 32.2 pūjayed devadeveśaṃ piṅgaleśvaramuttamam //
SkPur (Rkh), Revākhaṇḍa, 180, 9.2 kimetaddevadeveśa carācaranamaskṛta /
SkPur (Rkh), Revākhaṇḍa, 181, 57.2 prasanno devadeveśa yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 183, 1.4 sampūjya devadeveśaṃ kedārotthaṃ phalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 191, 18.1 paśyate devadeveśaṃ śṛṇu tasyaiva yatphalam /
SkPur (Rkh), Revākhaṇḍa, 197, 9.2 dhūpayed devadeveśaṃ dīpān bodhya diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 209, 51.2 jñātvā taṃ devadeveśaṃ praṇāmam akarod dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 129.1 namaste devadeveśa śambho paramakāraṇa /
SkPur (Rkh), Revākhaṇḍa, 209, 156.2 kṣamāpya devadeveśaṃ brāhmaṇān bhojayed bahūn //
SkPur (Rkh), Revākhaṇḍa, 219, 3.2 taṃ dṛṣṭvā devadeveśaṃ siddhiṃ prāpnotyanuttamām //
SkPur (Rkh), Revākhaṇḍa, 225, 15.1 ityuktvā devadeveśastatraivāntaradhīyata /