Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 16, 15.17 tacchrutvā devadeveśo lokasyāsya hitepsayā /
Rāmāyaṇa
Rām, Utt, 78, 11.1 tasmiṃstu devadeveśaḥ śailarājasutāṃ haraḥ /
Liṅgapurāṇa
LiPur, 1, 13, 11.2 pradadau devadeveśaḥ catuṣpādāṃ jagadguruḥ //
LiPur, 2, 6, 82.1 prasaṅgād devadeveśo viṣṇustribhuvaneśvaraḥ /
Matsyapurāṇa
MPur, 22, 4.2 yatrāste devadeveśaḥ svayameva pitāmahaḥ //
MPur, 95, 4.2 ityuktvā devadeveśastatraivāntaradhīyata /
Bhāgavatapurāṇa
BhāgPur, 11, 4, 14.1 tān āha devadeveśaḥ praṇatān prahasann iva /
Garuḍapurāṇa
GarPur, 1, 81, 29.1 sahyādrau devadeveśa ekavīraḥ sureśvarī /
GarPur, 1, 136, 12.2 prīyatāṃ devadeveśo viprebhyaḥ kalaśāndadet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 15.1 vidhinā devadeveśaḥ śaṅkhacakradharo hariḥ /
Skandapurāṇa
SkPur, 5, 54.2 sa tasmai devadeveśo divyaṃ cakṣuradāttadā //
SkPur, 5, 65.1 ityuktvā devadeveśastatraivāntaradhīyata /
SkPur, 22, 1.2 tatastu devadeveśo bhaktyā paramayā yutam /
Haribhaktivilāsa
HBhVil, 1, 193.2 jagāma devadeveśo viṣṇunā dattam añjasā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 116.2 sevyate devadeveśaḥ śaṅkarastatra parvate //
SkPur (Rkh), Revākhaṇḍa, 49, 6.1 ityuktvā devadeveśaḥ prabhāsaṃ pratiniryayau /
SkPur (Rkh), Revākhaṇḍa, 49, 19.1 ātmanā devadeveśaḥ śūlapāṇiḥ pratiṣṭhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 25.1 ityūce devadeveśaḥ kṣaṇaṃ dhyātvendunā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 51.1 babhāṣe devadeveśo rukmiṇaṃ bhīṣmakātmajam /
SkPur (Rkh), Revākhaṇḍa, 151, 21.2 śāntimāndevadeveśo madhuhantā madhupriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 5.2 tato hi devadeveśaḥ paryaṭan pṛthivīmimām //
SkPur (Rkh), Revākhaṇḍa, 225, 15.1 ityuktvā devadeveśastatraivāntaradhīyata /