Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 9.8 oṃ rāhuṃ tarpayāmi /
Chāndogyopaniṣad
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
Gautamadharmasūtra
GautDhS, 2, 7, 22.1 ākālikā nirghātabhūmikamparāhudarśanolkāḥ //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.7 kṛṣṇaṃ śanaiścaraṃ vidyād rāhuṃ ketuṃ tathaiva ca /
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
JaimGS, 2, 9, 2.14 yamaṃ śanaiścaraṃ vidyād rāhoḥ kāladūtinaḥ ketoś citraguptaś cetyete grahadevatāḥ //
JaimGS, 2, 9, 4.4 śanaiścaras tu saurāṣṭro rāhus tu pūrvadeśikaḥ ketuḥ parvata ity ete deśānāṃ grahajāta iti //
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
JaimGS, 2, 9, 14.0 kayā naś citra ābhuvad iti rāhoḥ //
JaimGS, 2, 9, 23.0 rāhoḥ kṛṣṇāyasaṃ //
Kauśikasūtra
KauśS, 13, 8, 2.1 rāhū rājānaṃ tsarati svarantam ainam iha hanti pūrvaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 3.0 ādityaṃ tarpayāmi somaṃ tarpayāmyaṅgārakaṃ tarpayāmi budhaṃ tarpayāmi bṛhaspatiṃ tarpayāmi śukraṃ tarpayāmi śanaiścaraṃ tarpayāmi rāhuṃ tarpayāmi ketuṃ tarpayāmi grahāṃstarpayāmi //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 25.0 anyatra rāhudarśanāt //
Buddhacarita
BCar, 2, 46.2 śauddhodane rāhusapatnavaktro jajñe suto rāhula eva nāmnā //
BCar, 9, 28.2 taṃ rāhulaṃ mokṣaya bandhuśokādrāhūpasargādeva pūrṇacandram //
Carakasaṃhitā
Ca, Indr., 12, 69.2 madhyāhnamardharātraṃ ca bhūkampaṃ rāhudarśanam //
Mahābhārata
MBh, 1, 17, 4.3 rāhur vibudharūpeṇa dānavaḥ prāpibat tadā //
MBh, 1, 17, 8.1 tato vairavinirbandhaḥ kṛto rāhumukhena vai /
MBh, 1, 20, 15.22 candrādityair yadā rāhur ākhyāto hyamṛtaṃ piban /
MBh, 1, 20, 15.25 surārthāya samutpanno roṣo rāhostu māṃ prati /
MBh, 1, 56, 18.3 mucyate sarvapāpebhyo rāhuṇā candramā yathā /
MBh, 1, 59, 30.1 siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam /
MBh, 2, 11, 20.2 śanaiścaraśca rāhuśca grahāḥ sarve tathaiva ca //
MBh, 2, 71, 26.1 rāhur agrasad ādityam aparvaṇi viśāṃ pate /
MBh, 2, 72, 21.2 divolkāś cāpatan ghorā rāhuś cārkam upāgrasat /
MBh, 3, 65, 13.1 paurṇamāsīm iva niśāṃ rāhugrastaniśākarām /
MBh, 3, 81, 166.1 saṃnihityām upaspṛśya rāhugraste divākare /
MBh, 3, 188, 79.1 aparvaṇi mahārāja sūryaṃ rāhur upaiṣyati /
MBh, 3, 236, 8.2 upaplutaṃ yathā somaṃ rāhuṇā rātrisaṃkṣaye /
MBh, 4, 61, 18.2 tasthau vimukto rathavṛndamadhyād rāhuṃ vidāryeva sahasraraśmiḥ //
MBh, 5, 141, 10.1 somasya lakṣma vyāvṛttaṃ rāhur arkam upeṣyati /
MBh, 6, 3, 11.1 abhīkṣṇaṃ kampate bhūmir arkaṃ rāhustathāgrasat /
MBh, 6, 12, 3.2 brūhi gāvalgaṇe sarvaṃ rāhoḥ somārkayostathā //
MBh, 6, 13, 45.1 sa rāhuśchādayatyetau yathākālaṃ mahattayā /
MBh, 6, 97, 42.2 abhyadravad raṇe drauṇiṃ rāhuḥ khe śaśinaṃ yathā //
MBh, 6, 97, 53.1 dṛṣṭvā putraṃ tathā grastaṃ rāhuṇeva niśākaram /
MBh, 6, 106, 35.2 parvaṇīva susaṃkruddho rāhur ugro niśākaram //
MBh, 7, 38, 22.3 grasiṣyāmyadya saubhadraṃ yathā rāhur divākaram //
MBh, 7, 76, 5.2 dadṛśāte yathā rāhor āsyānmuktau prabhākarau //
MBh, 7, 85, 14.2 grasyate yudhi vīreṇa bhānumān iva rāhuṇā /
MBh, 7, 92, 24.2 grasyamānaṃ sātyakinā khe somam iva rāhuṇā //
MBh, 7, 154, 17.2 samākulaṃ śastranipātaghoraṃ divīva rāhvaṃśumatoḥ prataptam //
MBh, 9, 55, 10.1 rāhuścāgrasad ādityam aparvaṇi viśāṃ pate /
MBh, 12, 183, 8.1 rāhugrastasya somasya yathā jyotsnā na bhāsate /
MBh, 12, 186, 28.2 rāhur yathā candram upaiti cāpi tathābudhaṃ pāpam upaiti karma //
MBh, 12, 196, 22.1 yathā candrārkanirmuktaḥ sa rāhur nopalabhyate /
MBh, 12, 220, 51.1 satyeṣur ṛṣabho rāhuḥ kapilāśvo virūpakaḥ /
MBh, 13, 151, 12.2 śukro bṛhaspatir bhaumo budho rāhuḥ śanaiścaraḥ //
MBh, 14, 76, 15.2 rāhur agrasad ādityaṃ yugapat somam eva ca //
MBh, 16, 3, 17.1 caturdaśī pañcadaśī kṛteyaṃ rāhuṇā punaḥ /
Manusmṛti
ManuS, 4, 110.2 tryahaṃ na kīrtayed brahma rājño rāhoś ca sūtake //
Rāmāyaṇa
Rām, Ay, 4, 18.2 āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ //
Rām, Ay, 106, 3.1 rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām /
Rām, Ār, 26, 20.2 rāmam evābhidudrāva rāhuś candramasaṃ yathā //
Rām, Ār, 34, 19.2 nirābādho hariṣyāmi rāhuś candraprabhām iva //
Rām, Su, 1, 154.1 taṃ dṛṣṭvā vadanānmuktaṃ candraṃ rāhumukhād iva /
Rām, Su, 1, 176.2 grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā //
Rām, Su, 17, 13.2 paurṇamāsīm iva niśāṃ rāhugrastendumaṇḍalām //
Rām, Su, 27, 7.2 vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhor mukhāccandra iva pramuktaḥ //
Rām, Su, 33, 78.2 aśobhata viśālākṣyā rāhumukta ivoḍurāṭ /
Rām, Su, 34, 4.2 babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ //
Rām, Yu, 55, 118.2 dudrāva rāmaṃ sahasābhigarjan rāhur yathā candram ivāntarikṣe //
Rām, Yu, 59, 16.1 dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate /
Rām, Yu, 87, 13.2 sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ //
Rām, Yu, 90, 26.2 rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā //
Rām, Utt, 7, 39.2 papāta rudhirodgāri purā rāhuśiro yathā //
Rām, Utt, 35, 31.2 tam eva divasaṃ rāhur jighṛkṣati divākaram //
Rām, Utt, 35, 32.2 apakrāntastatastrasto rāhuścandrārkamardanaḥ //
Rām, Utt, 35, 35.2 athānyo rāhur āsādya jagrāha sahasā ravim //
Rām, Utt, 35, 36.1 sa rāhor vacanaṃ śrutvā vāsavaḥ saṃbhramānvitaḥ /
Rām, Utt, 35, 38.1 indraḥ karīndram āruhya rāhuṃ kṛtvā puraḥsaram /
Rām, Utt, 35, 39.1 athātirabhasenāgād rāhur utsṛjya vāsavam /
Rām, Utt, 35, 40.1 tataḥ sūryaṃ samutsṛjya rāhum evam avekṣya ca /
Rām, Utt, 35, 41.2 dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ //
Rām, Utt, 35, 43.1 rāhor vikrośamānasya prāg evālakṣitaḥ svaraḥ /
Rām, Utt, 35, 59.2 rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ //
Agnipurāṇa
AgniPur, 3, 14.2 candrarūpadharo rāhuḥ pibaṃścārkendunārpitaḥ //
AgniPur, 3, 15.1 hariṇāpyariṇā chinnaṃ sa rāhustacchiraḥ pṛthak /
AgniPur, 3, 16.1 rāhurmattastu candrārkau prāpsyete grahaṇaṃ grahaḥ /
AgniPur, 19, 6.2 rāhuprabhṛtayastasyāṃ saiṃhikeyā iti śrutāḥ //
Amarakośa
AKośa, 1, 114.2 tamas tu rāhuḥ svarbhānuḥ saiṃhikeyo vidhuṃtudaḥ //
AKośa, 1, 135.1 uparāgo graho rāhugraste tv indau ca pūṣṇi ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 12.1 ṣaṣṭhīcaturthīnavamīrāhuketūdayādiṣu /
AHS, Utt., 39, 111.1 rāhor amṛtacauryeṇa lūnād ye patitā galāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 5.2 rāhuṇeva tuṣārāṃśur agamad dhūmadhūmratām //
Kūrmapurāṇa
KūPur, 1, 32, 31.1 saṃnihatyāmupaspṛśya rāhugraste divākare /
KūPur, 1, 35, 17.2 mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā //
KūPur, 1, 36, 6.2 rāhugrasto yathā somo vimuktaḥ sarvapātakaiḥ //
KūPur, 1, 41, 25.3 bhaumo mandastathā rāhuḥ ketumānapi cāṣṭamaḥ //
KūPur, 2, 14, 69.2 tryahaṃ na kīrtayed brahma rājño rāhośca sūtake //
KūPur, 2, 20, 28.1 saṃdhyārātryorna kartavyaṃ rāhoranyatra darśanāt /
Liṅgapurāṇa
LiPur, 1, 61, 48.1 tamovīryamayo rāhuḥ prakṛtyā kṛṣṇamaṇḍalaḥ /
LiPur, 1, 82, 74.1 śukraḥ śanaiścaraścaiva rāhuḥ ketustathaiva ca /
LiPur, 2, 22, 59.1 śanaiścaraṃ tathā rāhuṃ ketuṃ dhūmraṃ prakīrtitam /
LiPur, 2, 22, 59.2 sarve dvinetrā dvibhujā rāhuścordhvaśarīradhṛk //
LiPur, 2, 28, 70.2 bhārgavaṃ ca tathā mandaṃ rāhuṃ ketuṃ tathaiva ca //
Matsyapurāṇa
MPur, 93, 10.2 rāhuḥ keturiti proktā grahā lokahitāvahāḥ //
MPur, 93, 12.2 paścimena śaniṃ vidyādrāhuṃ paścimadakṣiṇe /
MPur, 93, 14.2 śanaiścarasya tu yamaṃ rāhoḥ kālaṃ tathaiva ca //
MPur, 93, 17.3 mandarāhū tathā kṛṣṇau dhūmraṃ ketugaṇaṃ viduḥ //
MPur, 93, 20.2 śanaiścarāya kṛsarāmajāmāṃsaṃ ca rāhave /
MPur, 93, 37.1 kayā naścitra ābhuvad iti rāhorudāhṛtaḥ /
MPur, 93, 54.2 grahāstvāmabhiṣiñcantu rāhuḥ ketuśca tarpitāḥ //
MPur, 93, 62.1 āyasaṃ rāhave dadyātketubhyaśchāgamuttamam /
MPur, 94, 7.2 nīlasiṃhāsanasthaśca rāhuratra praśasyate //
MPur, 106, 26.2 mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā //
MPur, 107, 12.2 rāhugraste tathā some vimuktaḥ sarvakilbiṣaiḥ //
MPur, 127, 10.1 ādityanilayo rāhuḥ somaṃ gacchati parvasu /
MPur, 163, 42.1 gṛhīto rāhuṇā candra ulkābhirabhihanyate /
Sūryasiddhānta
SūrSiddh, 2, 6.1 dakṣiṇottarato 'py evaṃ pāto rāhuḥ svaraṃhasā /
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
Viṣṇupurāṇa
ViPur, 1, 19, 52.2 he vipracitte he rāho he balaiṣa mahārṇave /
ViPur, 2, 12, 22.1 ādityānniḥsṛto rāhuḥ somaṃ gacchati parvasu /
ViPur, 4, 8, 1.2 purūravaso jyeṣṭhaḥ putro yas tvāyurnāmā sa rāhor duhitaram upayeme //
Viṣṇusmṛti
ViSmṛ, 64, 7.1 rāhudarśanavarjam //
ViSmṛ, 77, 8.2 tayor api ca kartavyaṃ yadi syād rāhudarśanam //
ViSmṛ, 77, 9.1 rāhudarśanadattaṃ hi śrāddham ācandratārakam /
Yājñavalkyasmṛti
YāSmṛ, 1, 135.2 na ca mūtraṃ purīṣaṃ vā nāśucī rāhutārakāḥ //
YāSmṛ, 1, 296.2 śukraḥ śanaiścaro rāhuḥ ketuś ceti grahāḥ smṛtāḥ //
Śatakatraya
ŚTr, 1, 34.1 santy anye 'pi bṛhaspatiprabhṛtayaḥ saṃbhāvitāḥ pañcaṣāstān pratyeṣa viśeṣavikramarucī rāhur na vairāyate /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 9.1 sāmapatī jīvasitau bhedasya tu rāhuketubudhasaurāḥ /
Ṭikanikayātrā, 7, 14.1 rāhvarkāraśikhisitā yāyina iti śarvarīśa ākrandaḥ /
Ṭikanikayātrā, 9, 31.1 ketūlkārkajarāhukīlakakujā bimbapraviṣṭā yataḥ sūryendvoḥ pariveṣakhaṇḍam athavā dṛśyeta yasyāṃ diśi /
Abhidhānacintāmaṇi
AbhCint, 2, 35.2 tamo rāhuḥ saiṃhikeyo bharaṇībhūrathāhikaḥ //
AbhCint, 2, 39.1 rāhugrāso 'rkendvorgraha uparāga upaplavaḥ /
AbhCint, 2, 134.2 kaṃsaḥ keśimurau sālvamaindadvividarāhavaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 389.2 tamastu rāhuḥ svarbhānuḥ ketustu dhvajanāmakaḥ //
Bhāratamañjarī
BhāMañj, 1, 106.1 rāhostridaśarūpeṇa pīyūṣaṃ giratastataḥ /
BhāMañj, 7, 575.2 kurvanghaṭotkaco reje rāhujṛmbhāvijṛmbhitam //
Garuḍapurāṇa
GarPur, 1, 7, 3.10 oṃ rāhave namaḥ /
GarPur, 1, 15, 40.2 patiḥ śanaiścarasyaiva rāhoḥ ketoḥ patistathā //
GarPur, 1, 15, 146.1 rāhuḥ keturgraho grāho gajendramukhamelakaḥ /
GarPur, 1, 16, 16.8 oṃ rāhave namaḥ /
GarPur, 1, 17, 6.2 vāyavyāṃ ca tathā ketuṃ kauberyāṃ rāhumeva ca //
GarPur, 1, 19, 7.2 śaṅkhaḥ śanaiścaro rāhuḥ kulikaścāhayo grahāḥ //
GarPur, 1, 19, 8.2 paṅgoḥ kāle divā rāhuḥ kulikena saha sthitaḥ //
GarPur, 1, 23, 13.1 raṃ rāhuṃ kaṃ yajetketuṃ oṃ tejaścaṇḍamarcayet /
GarPur, 1, 39, 13.1 rāhuṃ vāyavyadeśe tu nandyāvartanibhaṃ hara /
GarPur, 1, 39, 15.7 oṃ raṃ rāhave namaḥ /
GarPur, 1, 60, 2.2 rāhordvādaśavarṣāṇi ekaviṃśatirbhārgave //
GarPur, 1, 60, 6.1 rāhordaśā rājyanāśavyādhidā duḥkhadā bhavet /
GarPur, 1, 67, 2.2 vāyusaṃsthāsthito rāhurdakṣarandhrāvabhāsakaḥ //
GarPur, 1, 101, 2.2 śukraḥ śanaiścaro rāhuḥ keturgrahagaṇāḥ smṛtāḥ //
GarPur, 1, 111, 24.2 praviśya vadanaṃ rāhoḥ kiṃ nodati punaḥ śaśī //
Hitopadeśa
Hitop, 1, 21.3 vidhur api vidhiyogād grasyate rāhuṇāsau likhitam api lalāṭe projjhituṃ kaḥ samarthaḥ //
Kathāsaritsāgara
KSS, 3, 4, 169.2 kāntiprakāśitadiśaṃ rāhuḥ śaśikalāmiva //
KSS, 3, 5, 110.2 rāhor iva sa cicheda pārasīkapateḥ śiraḥ //
Mātṛkābhedatantra
MBhT, 6, 6.2 rāhuś caṇḍālo vikhyātaḥ sarvatra parameśvara /
MBhT, 6, 13.1 rāhuḥ śivaḥ samākhyātas triguṇā śaktir īritā /
Rasārṇava
RArṇ, 12, 180.1 paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare /
Rājanighaṇṭu
RājNigh, Śālm., 66.2 taraṭaḥ karahāṭaś ca rāhuḥ piṇḍātakaḥ smṛtaḥ //
Tantrasāra
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
Tantrāloka
TĀ, 6, 66.2 ketuḥ sūrye vidhau rāhurbhaumādervārabhāginaḥ //
TĀ, 6, 102.2 rāhurmāyāpramātā syāttadācchādanakovidaḥ //
TĀ, 6, 104.1 arkendurāhusaṃghaṭṭāt pramāṇaṃ vedyavedakau /
TĀ, 6, 105.2 yathārke meṣage rāhāvaśvinīsthe 'śvinīdine //
Ānandakanda
ĀK, 1, 23, 399.1 paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare /
Āryāsaptaśatī
Āsapt, 2, 145.1 ekaḥ sa eva jīvati svahṛdayaśūnyo 'pi sahṛdayo rāhuḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
Caurapañcaśikā
CauP, 1, 10.2 ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktam ivendubimbam //
Haribhaktivilāsa
HBhVil, 2, 126.1 etās tvām abhiṣiñcantu rāhuḥ ketuś ca pūjitāḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 22.2 apraśastaṃ niśi snānaṃ rāhor anyatra darśanāt //
ParDhSmṛti, 12, 23.1 snānaṃ dānaṃ japo homaḥ kartavyo rāhudarśane /
ParDhSmṛti, 12, 26.2 rāhoś ca darśane dānaṃ praśastaṃ nānyadā niśi //
ParDhSmṛti, 12, 30.1 sarvaṃ gaṅgāsamaṃ toyaṃ rāhugraste divākare /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 6.1 tadyathā balinā ca asurendreṇa kharaskandhena ca asurendreṇa vemacitriṇā ca asurendreṇa rāhuṇā ca asurendreṇa //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 40.2 rāhusomasamāyoge tadevāṣṭaguṇaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 142, 95.2 kurukṣetre tu rājendra rāhugraste divākare //