Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Hitopadeśa
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 1, 56, 18.3 mucyate sarvapāpebhyo rāhuṇā candramā yathā /
MBh, 3, 236, 8.2 upaplutaṃ yathā somaṃ rāhuṇā rātrisaṃkṣaye /
MBh, 6, 97, 53.1 dṛṣṭvā putraṃ tathā grastaṃ rāhuṇeva niśākaram /
MBh, 7, 85, 14.2 grasyate yudhi vīreṇa bhānumān iva rāhuṇā /
MBh, 7, 92, 24.2 grasyamānaṃ sātyakinā khe somam iva rāhuṇā //
MBh, 16, 3, 17.1 caturdaśī pañcadaśī kṛteyaṃ rāhuṇā punaḥ /
Rāmāyaṇa
Rām, Su, 1, 176.2 grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā //
Rām, Yu, 59, 16.1 dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate /
Rām, Yu, 90, 26.2 rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā //
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 5.2 rāhuṇeva tuṣārāṃśur agamad dhūmadhūmratām //
Kūrmapurāṇa
KūPur, 1, 35, 17.2 mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā //
Matsyapurāṇa
MPur, 106, 26.2 mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā //
MPur, 163, 42.1 gṛhīto rāhuṇā candra ulkābhirabhihanyate /
Hitopadeśa
Hitop, 1, 21.3 vidhur api vidhiyogād grasyate rāhuṇāsau likhitam api lalāṭe projjhituṃ kaḥ samarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 6.1 tadyathā balinā ca asurendreṇa kharaskandhena ca asurendreṇa vemacitriṇā ca asurendreṇa rāhuṇā ca asurendreṇa //