Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 57, 68.63 vācayitvā tu puṇyāham akṣataistu samarcitaḥ /
MBh, 1, 124, 22.5 abhivādya punaḥ śastrān balipuṣpaiḥ samarcitān /
MBh, 1, 186, 15.2 samarcayāmāsur upetya hṛṣṭāḥ kuntīsutān pārthivaputrapautrān //
MBh, 2, 19, 20.1 etasminn eva kāle tu jarāsaṃdhaṃ samarcayan /
MBh, 3, 116, 20.1 tam āśramapadaṃ prāptam ṛṣer bhāryā samarcayat /
Rāmāyaṇa
Rām, Yu, 78, 26.2 āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam //
Rām, Utt, 31, 40.2 samarcayitvā sa niśācaro jagau prasārya hastān praṇanarta cāyatān //
Kūrmapurāṇa
KūPur, 1, 2, 19.2 yathādeśaṃ cakārāsau tasmāllakṣmīṃ samarcayet //
KūPur, 1, 2, 20.2 arcitā bhagavatpatnī tasmāllakṣmīṃ samarcayet //
KūPur, 2, 18, 91.2 āpo vā devatāḥ sarvāstena samyak samarcitāḥ //
KūPur, 2, 26, 79.1 iti devamanādimekamīśaṃ gṛhadharmeṇa samarcayed ajasram /
KūPur, 2, 31, 14.2 yo yajñairakhilairīśo yogena ca samarcyate /
KūPur, 2, 33, 91.1 taistu saṃbhāṣaṇaṃ kṛtvā snātvā devān samarcayet /
Liṅgapurāṇa
LiPur, 1, 44, 47.2 bhavabhaktāstadā cāsaṃstasmādevaṃ samarcayet //
LiPur, 1, 79, 34.2 brahmāṇaṃ dakṣiṇe tasya praṇavena samarcayet //
LiPur, 1, 81, 27.2 rājatasyāpyabhāve tu bilvapatraiḥ samarcayet //
LiPur, 2, 22, 30.2 vighneśaṃ varuṇaṃ caiva guruṃ tīrthaṃ samarcayet //
LiPur, 2, 22, 31.1 baddhvā padmāsanaṃ tīrthe tathā tīrthaṃ samarcayet /
LiPur, 2, 27, 55.1 rudravyūhasya madhye tu bhadrakarṇāṃ samarcayet /
LiPur, 2, 39, 5.1 uccaiḥśravasakaṃ matvā bhaktyā caiva samarcayet /
LiPur, 2, 47, 14.1 samarcya sthāpayelliṅgaṃ tīrthamadhye śivāsane /
LiPur, 2, 47, 48.2 abhyantare tathā bāhye vahnau nityaṃ samarcayet //
LiPur, 2, 54, 31.1 evaṃ mantravidhiṃ jñātvā śivaliṅgaṃ samarcayet /
Matsyapurāṇa
MPur, 55, 6.2 yasmāttasmānmuniśreṣṭha gṛhe śambhuṃ samarcayet //
MPur, 62, 32.1 mithunāni caturviṃśad daśa dvo ca samarcayet /
MPur, 62, 32.2 aṣṭau ṣaḍvāpyatha punaścānumāsaṃ samarcayet //
MPur, 63, 13.2 dattvā suvarṇakamalaṃ gandhamālyaiḥ samarcayet //
MPur, 78, 3.1 vastrayugmāvṛtaṃ kṛtvā gandhapuṣpaiḥ samarcayet /
MPur, 153, 142.2 pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam //
Viṣṇupurāṇa
ViPur, 5, 10, 40.1 samarcite kṛte home bhojiteṣu dvijātiṣu /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 28.1 nūnaṃ vratasnānahutādineśvaraḥ samarcito hyasya gṛhītapāṇibhiḥ /
BhāgPur, 3, 21, 23.3 yadartham ātmaniyamais tvayaivāhaṃ samarcitaḥ //
Garuḍapurāṇa
GarPur, 1, 28, 5.1 pūrve viṣṇuṃ viṣṇutapo viṣṇuśaktiṃ samarcayet /
GarPur, 1, 34, 19.1 ādhārākhyāṃ mahādeva tataḥ kūrmaṃ samarcayet /
GarPur, 1, 50, 65.1 āpo vā devatāḥ sarvāstena samyak samarcitāḥ /
Maṇimāhātmya
MaṇiMāh, 1, 24.1 śivasthāne tu kartavyo japaḥ surasamarcite /
Mukundamālā
MukMā, 1, 26.1 jihve kīrtaya keśavaṃ muraripuṃ ceto bhaja śrīdharaṃ pāṇidvandva samarcayācyutakathāṃ śrotradvaya tvaṃ śṛṇu /
Mātṛkābhedatantra
MBhT, 6, 42.1 namo'ntena tu deveśi āsanaṃ ca samarcayet /
Rasaratnasamuccaya
RRS, 1, 24.1 vidhāya rasaliṅgaṃ yo bhaktiyuktaḥ samarcayet /
RRS, 7, 23.1 śrīrasāṅkuśayā sarvaṃ mantrayitvā samarcayet /
Rasendracūḍāmaṇi
RCūM, 13, 77.1 dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni /
Rasārṇava
RArṇ, 2, 46.1 samālikhitadigdevaṃ samarcitavināyakam /
RArṇ, 2, 97.2 nyaset krodhaṃ ca kaṅkālaṃ mālāmantraiḥ samarcayet //
RArṇ, 2, 98.14 evaṃ nyāsākṣaraḥ kūṭaiḥ gandhapuṣpaiḥ samarcayet /
RArṇ, 12, 241.1 balipuṣpopahāreṇa tato devīṃ samarcayet /
Skandapurāṇa
SkPur, 17, 21.2 samarcayitvā vidhivadannamasyopapādayat //
Tantrāloka
TĀ, 16, 79.1 tejorūpeṇa mantrāṃśca śivahaste samarcayet /
Ānandakanda
ĀK, 1, 2, 34.1 samālikhitadikpālāṃ samarcitavināyakām /
ĀK, 1, 2, 39.2 rasaliṅgaṃ nyasedyantre puṣpādyaiśca samarcayet //
ĀK, 1, 3, 55.2 dhyātvā pūrvoktavattau dvau raktapuṣpaiḥ samarcayet //
ĀK, 1, 3, 69.1 pūrvoktācāravān bhūtvā rasaliṅgaṃ samarcayet /
ĀK, 1, 23, 453.1 balipuṣpopahāreṇa tato devi samarcayet /
Haribhaktivilāsa
HBhVil, 4, 3.3 pauruṣeṇa tu sūktena tato viṣṇuṃ samarcayet //
HBhVil, 4, 247.3 samarcayeddhariṃ nityaṃ nānyathā pūjanaṃ bhavet //
HBhVil, 5, 11.11 koṇeṣu vighnaṃ durgāṃ ca vāṇīṃ kṣetre samarcayet /
HBhVil, 5, 476.2 dadāti śuklavarṇaś ca tasmād enaṃ samarcayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 50.1 snātvā samarcaya tvaṃ hi vidhinā mantrapūrvakam /
SkPur (Rkh), Revākhaṇḍa, 149, 9.2 govindaṃ phālgune māsi viṣṇuṃ caitre samarcayet //
SkPur (Rkh), Revākhaṇḍa, 161, 8.3 yathāvibhavasāreṇa gandhapuṣpaiḥ samarcayet //
SkPur (Rkh), Revākhaṇḍa, 209, 157.1 ṣaḍvidhair bhojanair bhakṣyair vāsobhis tān samarcayet /