Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Śivasūtravārtika
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 2, 210.2 atrādhyāyaśataṃ triṃśat trayo 'dhyāyāśca śabditāḥ //
MBh, 3, 217, 13.1 ṣaṇṇāṃ tu pravaraṃ tasya śīrṣāṇām iha śabdyate /
MBh, 12, 29, 130.1 prathayiṣyati vai lokān pṛthur ityeva śabditaḥ /
MBh, 12, 34, 24.1 tasmiṃstat kaluṣaṃ sarvaṃ samāptam iti śabditam /
MBh, 12, 59, 85.2 dharmārthakāmamokṣāśca sakalā hyatra śabditāḥ //
MBh, 12, 59, 127.2 rañjitāśca prajāḥ sarvāstena rājeti śabdyate //
MBh, 12, 59, 140.1 tato jagati rājendra satataṃ śabditaṃ budhaiḥ /
MBh, 12, 326, 65.2 so 'haṃ yogagatir brahman yogaśāstreṣu śabditaḥ //
MBh, 13, 148, 36.2 nidhiṃ nidadhyāt pāratryaṃ yātrārthaṃ dānaśabditam //
MBh, 14, 20, 23.2 mano buddhiśca saptaite yonir ityeva śabditāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 11.1 tyaktadravyatvaṃ pākādikarmaṇānalaśabditam /
Bodhicaryāvatāra
BoCA, 5, 95.1 na bāhūtkṣepakaṃ kaṃcic chabdayed alpasambhrame /
Divyāvadāna
Divyāv, 2, 149.0 ekaḥ kathayati jyeṣṭhataraṃ śabdayāmaḥ //
Divyāv, 2, 212.0 tadarthaṃ māṃ śabdayati //
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 2, 268.0 rājā kathayati bhavantaḥ śabdayataitān //
Divyāv, 2, 269.0 taiḥ śabditāḥ //
Divyāv, 2, 272.0 pūrṇaḥ kathayati deva samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā te kathayanti deva neti //
Divyāv, 2, 280.0 taiḥ pūrṇasya dūtaḥ preṣitaḥ vaṇiggrāmaḥ śabdayatīti //
Divyāv, 19, 313.1 sa taiḥ śabditaḥ //
Harivaṃśa
HV, 18, 12.2 saras tac ca kuruśreṣṭha vaibhrājam iti śabditam //
Kūrmapurāṇa
KūPur, 1, 4, 32.2 tasmāt pañcaguṇā bhūmiḥ sthūlā bhūteṣu śabdyate //
KūPur, 1, 30, 6.1 yat tat pāśupataṃ jñānaṃ pañcārthamiti śabdyate /
Laṅkāvatārasūtra
LAS, 1, 39.2 svapno'yamatha vā māyā nagaraṃ gandharvaśabditam //
Liṅgapurāṇa
LiPur, 1, 76, 31.2 huṃphaṭkāre mahāśabdaśabditākhiladiṅmukham //
LiPur, 2, 16, 1.3 bahubhirbahudhā śabdaiḥ śabditāni munīśvaraiḥ //
LiPur, 2, 16, 2.3 bahubhirbahudhā śabdaiḥ śabditāni munīśvaraiḥ //
LiPur, 2, 50, 22.2 huṃphaṭkāramahāśabdaśabditākhiladiṅmukhaḥ //
Matsyapurāṇa
MPur, 125, 13.2 puṣkarāvartakā nāma kāraṇeneha śabditāḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 31.2 bāla ā ṣoḍaśāj jñeyaḥ pogaṇḍaś cāpi śabdyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
Suśrutasaṃhitā
Su, Cik., 28, 25.2 śabditā tatra sarvatra gāyatrī tripadā bhavet //
Viṣṇupurāṇa
ViPur, 2, 14, 26.1 dhyānaṃ caivātmano bhūpa paramārthārthaśabditam /
ViPur, 3, 3, 27.1 pradhānamātmayoniśca guhāsattvaṃ ca śabdyate /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 11.2 brahmeti paramātmeti bhagavān iti śabdyate //
BhāgPur, 1, 18, 16.2 jñānena vaiyāsakiśabditena bheje khagendradhvajapādamūlam //
BhāgPur, 2, 10, 7.2 sa āśrayaḥ paraṃ brahma paramātmeti śabdyate //
BhāgPur, 4, 3, 23.1 sattvaṃ viśuddhaṃ vasudevaśabditaṃ yad īyate tatra pumān apāvṛtaḥ /
BhāgPur, 11, 15, 16.1 nārāyaṇe turīyākhye bhagavacchabdaśabdite /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 89.3 pārvatīyā subhikṣā ca vahnipuṣpā ca śabditā //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 71.2 abhivṛṣṭamidaṃ toyaṃ sāmudramiti śabditam //
RājNigh, Siṃhādivarga, 105.0 kāṣṭhakuṭṭaḥ kāṣṭhabhaṅgī kāṣṭhakūṭaśca śabditaḥ //
Spandakārikā
SpandaKār, 1, 14.1 avasthāyugalaṃ cātra kāryakartṛtvaśabditam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 11.0 avasthāyugalaṃ cātra kāryakartṛtvaśabditam //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
Tantrāloka
TĀ, 1, 40.1 dhīrjāyate tadā tādṛgjñānamajñānaśabditam /
TĀ, 4, 265.2 gotraṃ ca gurusaṃtāno maṭhikākulaśabditaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 32.1, 3.0 avasthāyugalaṃ cātra kāryakartṛtvaśabditam //
Śyainikaśāstra
Śyainikaśāstra, 3, 62.2 suptaṃ suptotthitaṃ vāpi hanti sā pūrvaśabditā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 157, 3.2 tadāprabhṛti sa svāmī huṅkāraḥ śabdito budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 34.2 yasmād girati tasmācca girirityeva śabditam //
Sātvatatantra
SātT, 1, 12.1 sarvalokaikanilayo bhagavān iti śabdyate /