Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Parāśarasmṛtiṭīkā
Skandapurāṇa
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
Atharvaveda (Śaunaka)
AVŚ, 9, 5, 30.1 ātmānaṃ pitaraṃ putraṃ pautraṃ pitāmaham /
AVŚ, 11, 7, 16.1 pitā janitur ucchiṣṭo 'soḥ pautraḥ pitāmahaḥ /
AVŚ, 12, 4, 38.2 apy asya putrān pautrāṃś ca yācayate bṛhaspatiḥ //
AVŚ, 12, 5, 28.0 vairaṃ vikṛtyamānā pautrādyaṃ vibhājyamānā //
AVŚ, 18, 4, 39.1 putraṃ pautram abhitarpayantīr āpo madhumatīr imāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 9.1 api ca prapitāmahaḥ pitāmahaḥ pitā svayaṃ sodaryā bhrātaraḥ savarṇāyāḥ putraḥ pautraḥ prapautras tatputravarjaṃ teṣāṃ ca putrapautram avibhaktadāyam sapiṇḍān ācakṣate //
BaudhDhS, 1, 11, 9.1 api ca prapitāmahaḥ pitāmahaḥ pitā svayaṃ sodaryā bhrātaraḥ savarṇāyāḥ putraḥ pautraḥ prapautras tatputravarjaṃ teṣāṃ ca putrapautram avibhaktadāyam sapiṇḍān ācakṣate //
BaudhDhS, 1, 11, 16.2 brahmasvaṃ putrapautraghnaṃ viṣam ekākinaṃ haret /
BaudhDhS, 2, 9, 14.16 om ṛṣipautrāṃs tarpayāmi /
BaudhDhS, 2, 16, 6.1 putreṇa lokāñ jayati pautreṇānantyam aśnute /
BaudhDhS, 2, 16, 6.2 atha putrasya pautreṇa nākam evādhirohatīti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 23.1 aprajastāṃ pautramṛtyuṃ pāpmānam uta vāgham /
Bhāradvājagṛhyasūtra
BhārGS, 2, 13, 5.1 adbhiḥ pātraṃ prakṣālya pūrayitvā prasavyaṃ triḥ pariṣiñcati putrān pautrān abhitarpayantīr āpo madhumatīr imāḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 7.14 aprajastāṃ pautramṛtyuṃ pāpmānam uta vāgham /
HirGS, 1, 22, 14.6 namo brahmaṇe dhruvāyācyutāyāstu namo brahmaṇaḥ putrāya prajāpataye namo brahmaṇaḥ putrebhyo devebhyas trayastriṃśebhyo namo brahmaṇaḥ putrapautrebhyo 'ṅgirobhyaḥ /
HirGS, 1, 22, 14.7 yas tvā dhruvam acyutaṃ saputraṃ sapautraṃ brahma veda dhruvā asmin putrāḥ pautrā bhavanti /
HirGS, 1, 22, 14.7 yas tvā dhruvam acyutaṃ saputraṃ sapautraṃ brahma veda dhruvā asmin putrāḥ pautrā bhavanti /
HirGS, 2, 12, 10.2 putrānpautrān abhitarpayantīr āpo madhumatīrimāḥ svadhāṃ pitṛbhyo amṛtaṃ duhānāḥ /
Jaiminīyaśrautasūtra
JaimŚS, 7, 5.0 asau yajate 'muṣya putro yajate 'muṣya pautro yajate 'muṣya naptā yajata iti catuṣpuruṣam //
Kauśikasūtra
KauśS, 11, 9, 24.1 putraṃ pautram abhitarpayantīr ity ācāmata mama pratatāmahās tatāmahās tatāḥ sapatnīkās tṛpyantv ācāmantv iti prasavyaṃ pariṣicya //
Kaṭhopaniṣad
KaṭhUp, 1, 23.1 śatāyuṣaḥ putrapautrān vṛṇīṣva bahūn paśūn hastihiraṇyam aśvān /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 18, 48.0 trayo hi pare pitā putraḥ pautro 'nusaṃtatyai //
Taittirīyabrāhmaṇa
TB, 2, 1, 8, 3.9 paśyati pautram /
Vasiṣṭhadharmasūtra
VasDhS, 17, 5.1 putreṇa lokāñjayati pautreṇānantyam aśnute /
VasDhS, 17, 5.2 atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam iti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 4.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 10.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 162.0 apatyaṃ pautraprabhṛti gotram //
Aṣṭādhyāyī, 5, 2, 10.0 parovaraparamparaputrapautram anubhavati //
Buddhacarita
BCar, 2, 47.2 yathaiva putraprasave nananda tathaiva pautraprasave nananda //
Mahābhārata
MBh, 1, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 1, 1, 158.2 buddhvā cāhaṃ buddhihīno 'dya sūta saṃtapye 'haṃ putrapautraiśca hīnaḥ /
MBh, 1, 1, 159.1 śocyā gāndhārī putrapautrair vihīnā tathā vadhvaḥ pitṛbhir bhrātṛbhiśca /
MBh, 1, 2, 192.3 putrapautravadhārtāyāstathātraiva prakīrtitā /
MBh, 1, 2, 214.1 yatra rājā hatān putrān pautrān anyāṃśca pārthivān /
MBh, 1, 52, 19.1 eteṣāṃ putrapautrāstu prasavasya ca saṃtatiḥ /
MBh, 1, 53, 26.8 putrapautradhanāyuśca kulasaṃtati cākṣayā /
MBh, 1, 57, 100.2 svasrīyo vāsudevasya pautraḥ pāṇḍor mahātmanaḥ //
MBh, 1, 59, 13.2 etāsāṃ vīryasampannaṃ putrapautram anantakam //
MBh, 1, 59, 29.2 asaṃkhyeyāḥ smṛtāsteṣāṃ putrāḥ pautrāśca bhārata //
MBh, 1, 59, 31.1 krūrasvabhāvaṃ krūrāyāḥ putrapautram anantakam /
MBh, 1, 68, 9.26 evam uktvā sutāṃ tatra pautraṃ kaṇvo 'bhyabhāṣata /
MBh, 1, 68, 9.68 dauhitro mama pautrastvam ililasya mahātmanaḥ /
MBh, 1, 69, 43.7 ṛṇād adya vimukto 'haṃ tava pautreṇa śobhane /
MBh, 1, 69, 43.10 putrasya vacanaṃ śrutvā pautraṃ sā pariṣasvaje /
MBh, 1, 71, 17.1 ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣād bṛhaspateḥ /
MBh, 1, 71, 37.3 ṛṣeḥ putraṃ tam atho vāpi pautraṃ kathaṃ na śoceyam ahaṃ na rudyām //
MBh, 1, 72, 2.1 ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca /
MBh, 1, 88, 12.37 putrāṇām iva pautrāṇāṃ dharmād adhigataṃ dhanam /
MBh, 1, 113, 7.7 putraṃ vā kila pautraṃ vā kāsāṃcid bhrātaraṃ tathā /
MBh, 1, 119, 7.4 tataḥ putrāśca pautrāśca rājānaḥ sarva eva hi /
MBh, 1, 119, 9.3 sānubandhā vinaṅkṣyanti pautrāścaiveti naḥ śrutam //
MBh, 1, 120, 20.6 pautrān parisamādāya kṛpayārādhayat tadā //
MBh, 1, 121, 1.2 viśeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā /
MBh, 1, 122, 38.21 viśrānte 'tha gurau tasmin pautrān ādāya kauravān /
MBh, 1, 122, 39.2 pautrān ādāya tān sarvān vasūni vividhāni ca //
MBh, 1, 129, 18.34 dhṛtāḥ putrāśca pautrāśca teṣām api viśeṣataḥ /
MBh, 1, 130, 7.2 bhṛtāḥ putrāśca pautrāśca teṣām api viśeṣataḥ //
MBh, 1, 154, 17.1 tasmai pautrān samādāya vasūni vividhāni ca /
MBh, 1, 169, 2.2 pautrasya bharataśreṣṭha cakāra bhagavān svayam //
MBh, 1, 178, 11.1 anye tu nānānṛpaputrapautrāḥ kṛṣṇāgatair netramanaḥsvabhāvaiḥ /
MBh, 1, 178, 15.4 anye ca nānānṛpaputrapautrā rāṣṭrādhipāḥ paṅkajapatranetrāḥ /
MBh, 1, 180, 9.2 putrapautraṃ ca yaccānyad asmākaṃ vidyate dhanam //
MBh, 1, 186, 15.2 samarcayāmāsur upetya hṛṣṭāḥ kuntīsutān pārthivaputrapautrān //
MBh, 1, 192, 21.14 putrāścāsya tathā pautrāḥ sarve sucaritavratāḥ /
MBh, 1, 212, 1.237 antardvīpaṃ gato bhadre putraiḥ pautraiḥ sabāndhavaiḥ /
MBh, 1, 220, 29.7 mama putrāṃśca pautrāṃśca patnīṃ rakṣa hutāśana /
MBh, 2, 9, 24.5 putrapautraiḥ parivṛto gonāmnā puṣkareṇa ca //
MBh, 2, 62, 23.1 dṛṣṭvā tu tān pārthivaputrapautrāṃs tūṣṇīṃbhūtān dhṛtarāṣṭrasya putraḥ /
MBh, 2, 66, 35.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 3, 78, 13.2 putrān pautrān paśūṃś caiva vetsyate nṛṣu cāgryatām /
MBh, 3, 106, 6.2 pautraṃ bharataśārdūla idaṃ vacanam abravīt //
MBh, 3, 106, 19.2 hayasyānayanāt pautra narakān māṃ samuddhara //
MBh, 3, 106, 27.2 pautraś ca te tripathagāṃ tridivād ānayiṣyati /
MBh, 3, 106, 34.2 pautre bhāraṃ samāveśya jagāma tridivaṃ tadā //
MBh, 3, 115, 27.2 na me putro bhaved īdṛk kāmaṃ pautro bhaved iti //
MBh, 3, 118, 2.1 sa vṛttavāṃs teṣu kṛtābhiṣekaḥ sahānujaḥ pārthivaputrapautraḥ /
MBh, 3, 118, 20.1 tataḥ sa rāmaṃ ca janārdanaṃ ca kārṣṇiṃ ca sāmbaṃ ca śineśca pautram /
MBh, 3, 158, 58.1 sainyānāṃ tu tavaiteṣāṃ putrapautrabalānvitam /
MBh, 3, 174, 13.1 śrutvā ca tān pārthivaputrapautrān prāptān subāhur viṣaye samagrān /
MBh, 3, 225, 7.2 vane sthitān pārthivaputrapautrāñśrutvā tadā duḥkhanadīṃ prapannān //
MBh, 3, 225, 19.2 viniḥśvasatyuṣṇam atīva ghoraṃ dahann ivemān mama putrapautrān //
MBh, 3, 245, 11.1 tān avekṣya kṛśān pautrān vane vanyena jīvataḥ /
MBh, 3, 298, 27.2 paṭhan naraḥ syād vijitendriyo vaśī saputrapautraḥ śatavarṣabhāg bhavet //
MBh, 4, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 5, 30, 22.1 ye caivānye kurumukhyā yuvānaḥ putrāḥ pautrā bhrātaraścaiva ye naḥ /
MBh, 5, 31, 10.2 yathā jīvanti te pautrāḥ prītimantaḥ parasparam //
MBh, 5, 36, 69.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 5, 50, 49.2 pautrā bhīṣmasya śiṣyāśca droṇasya ca kṛpasya ca //
MBh, 5, 50, 55.2 putreṣu rājyadāreṣu pautreṣvapi ca bandhuṣu //
MBh, 5, 61, 5.2 nihatya pārthāṃśca saputrapautrāṃl lokān ahaṃ śastrajitān prapatsye //
MBh, 5, 84, 14.1 mama putrāśca pautrāśca sarve duryodhanād ṛte /
MBh, 5, 85, 5.2 rājyaṃ putrāṃśca pautrāṃśca suhṛdaścāpi supriyān //
MBh, 5, 93, 24.1 sa tvaṃ putraiśca pautraiśca bhrātṛbhiḥ pitṛbhistathā /
MBh, 5, 96, 10.2 dṛṣṭaste varuṇastāta putrapautrasamāvṛtaḥ /
MBh, 5, 101, 23.2 āryakasya mataḥ pautro dauhitro vāmanasya ca //
MBh, 5, 102, 6.2 sumukho bhavataḥ pautro rocate duhituḥ patiḥ //
MBh, 5, 102, 9.1 pautrasyārthe bhavāṃstasmād guṇakeśīṃ pratīcchatu /
MBh, 5, 102, 12.3 vriyamāṇe tathā pautre putre ca nidhanaṃ gate //
MBh, 5, 113, 10.2 hinasti tasya putrāṃśca pautrāṃścākurvato 'rthinām //
MBh, 5, 139, 11.1 tāsu putrāśca pautrāśca mama jātā janārdana /
MBh, 5, 146, 32.2 rājyaṃ tad etannikhilaṃ pāṇḍavānāṃ paitāmahaṃ putrapautrānugāmi //
MBh, 5, 149, 14.2 putrapautraiḥ parivṛtaḥ śataśākha iva drumaḥ //
MBh, 6, BhaGī 1, 26.2 ācāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā //
MBh, 6, BhaGī 1, 34.2 mātulāḥ śvaśurāḥ pautrāḥ syālāḥ sambandhinastathā //
MBh, 6, 51, 8.1 lakṣmaṇastava pautrastu tava pautram avasthitam /
MBh, 6, 51, 8.1 lakṣmaṇastava pautrastu tava pautram avasthitam /
MBh, 6, 51, 14.2 pīḍitaṃ tava pautreṇa prāyāt tatra janeśvaraḥ //
MBh, 6, 69, 30.1 tat tasya caritaṃ dṛṣṭvā pautrastava viśāṃ pate /
MBh, 7, 4, 10.1 bhavān pautrasamo 'smākaṃ yathā duryodhanastathā /
MBh, 7, 24, 27.2 caitrasenir mahārāja tava pautro nyavārayat //
MBh, 7, 24, 28.1 tau pautrau tava durdharṣau parasparavadhaiṣiṇau /
MBh, 7, 25, 36.1 śineḥ pautrasya tu rathaṃ parigṛhya mahādvipaḥ /
MBh, 7, 33, 15.2 pautraṃ tava puraskṛtya lakṣmaṇaṃ priyadarśanam //
MBh, 7, 36, 11.1 tānyantarikṣe cicheda pautrastava śitaiḥ śaraiḥ /
MBh, 7, 43, 11.2 parivavrustadā rājaṃstava pautraṃ jighāṃsavaḥ //
MBh, 7, 45, 7.2 te 'pi pautreṇa te rājan prāyaśo vimukhīkṛtāḥ //
MBh, 7, 45, 11.1 pautraṃ tu tava durdharṣaṃ lakṣmaṇaṃ priyadarśanam /
MBh, 7, 45, 14.2 pautrastava mahārāja tava pautram abhāṣata //
MBh, 7, 45, 14.2 pautrastava mahārāja tava pautram abhāṣata //
MBh, 7, 72, 34.1 tato droṇaṃ śineḥ pautro grasantam iva sṛñjayān /
MBh, 7, 73, 2.2 naravyāghraḥ śineḥ pautre droṇaḥ kim akarod yudhi //
MBh, 7, 88, 7.1 tasyāṃ vidīryamāṇāyāṃ śineḥ pautro mahārathaḥ /
MBh, 7, 91, 30.2 avidhyata śineḥ pautraṃ jalasaṃdho mahorasi //
MBh, 7, 92, 34.1 tato 'śītiṃ śineḥ pautraḥ sāyakān kṛtavarmaṇe /
MBh, 7, 93, 3.1 tato droṇaḥ śineḥ pautraṃ citraiḥ sarvāyasaiḥ śaraiḥ /
MBh, 7, 93, 21.1 tato droṇaṃ śineḥ pautro rājan vivyādha patriṇā /
MBh, 7, 94, 16.1 nihatya taṃ pārthivaputrapautraṃ raṇe yadūnām ṛṣabhastarasvī /
MBh, 7, 96, 22.2 pratyagṛhṇācchineḥ pautraḥ śarair āśīviṣopamaiḥ //
MBh, 7, 96, 28.3 atyarjunaṃ śineḥ pautro yudhyate bharatarṣabha //
MBh, 7, 115, 19.1 nihatya taṃ pārthivaputrapautraṃ saṃkhye madhūnām ṛṣabhaḥ pramāthī /
MBh, 7, 122, 44.2 āruroha śineḥ pautro jvalanādityasaṃnibham //
MBh, 7, 122, 55.2 pramamātha śineḥ pautraṃ karṇaḥ sāyakavṛṣṭibhiḥ //
MBh, 7, 122, 60.1 tataḥ karṇaṃ śineḥ pautraḥ sarvapāraśavaiḥ śaraiḥ /
MBh, 7, 131, 17.2 putrapautraiḥ parivṛto bhrātṛbhiścendravikramaiḥ /
MBh, 7, 131, 45.1 pautreṇa bhīmasenasya śaraiḥ so 'ñjanaparvaṇā /
MBh, 7, 161, 30.1 drupadasya tataḥ pautrāstraya eva viśāṃ pate /
MBh, 7, 161, 31.1 teṣāṃ drupadapautrāṇāṃ trayāṇāṃ niśitaiḥ śaraiḥ /
MBh, 7, 169, 55.1 muñca muñca śineḥ pautraṃ bhīma yuddhamadānvitam /
MBh, 8, 1, 23.1 tathaiva cānyān suhṛdaḥ putrapautrāṃś ca pātitān /
MBh, 8, 4, 77.2 lakṣmaṇena hato rājaṃs tava pautreṇa bhārata //
MBh, 8, 22, 42.2 putrapautrapratiṣṭhā te bhaviṣyaty adya pārthiva //
MBh, 9, 2, 40.1 putrāśca me vinihatāḥ pautrāścaiva mahābalāḥ /
MBh, 9, 58, 21.2 putrān pautrāṃstathācāryāṃstato 'si nidhanaṃ gataḥ //
MBh, 9, 62, 23.1 putrapautravadhaṃ śrutvā dhruvaṃ naḥ sampradhakṣyati /
MBh, 10, 8, 62.1 drupadasya ca putrāṇāṃ pautrāṇāṃ suhṛdām api /
MBh, 10, 10, 11.2 bandhūn amātyān pautrāṃśca jitvā sarvāñ jitā vayam //
MBh, 10, 10, 23.1 indropamān pārthivaputrapautrān paśyāviśeṣeṇa hatān pramādāt /
MBh, 10, 11, 2.2 smarataḥ putrapautrāṇāṃ bhrātṝṇāṃ svajanasya ha //
MBh, 11, 1, 8.1 pitṝṇāṃ putrapautrāṇāṃ jñātīnāṃ suhṛdāṃ tathā /
MBh, 11, 1, 9.2 tacchrutvā karuṇaṃ vākyaṃ putrapautravadhārditaḥ /
MBh, 11, 15, 1.3 kva sa rājeti sakrodhā putrapautravadhārditā //
MBh, 11, 15, 13.2 ārye pautrāḥ kva te sarve saubhadrasahitā gatāḥ /
MBh, 11, 16, 59.2 yā paśyāmi hatān putrān pautrān bhrātṝṃśca keśava /
MBh, 11, 27, 2.2 tataḥ pitṝṇāṃ pautrāṇāṃ bhrātṝṇāṃ svajanasya ca //
MBh, 12, 6, 11.1 sa rājā putrapautrāṇāṃ saṃbandhisuhṛdāṃ tathā /
MBh, 12, 10, 22.2 abibhratā putrapautrān devarṣīn atithīn pitṝn //
MBh, 12, 33, 1.2 hatāḥ putrāśca pautrāśca bhrātaraḥ pitarastathā /
MBh, 12, 34, 31.2 bhrātṝn putrāṃśca pautrāṃśca sve sve rājye 'bhiṣecaya //
MBh, 12, 49, 25.2 kāmam evaṃ bhavet pautro mameha tava caiva ha /
MBh, 12, 49, 26.2 putre nāsti viśeṣo me pautre vā varavarṇini /
MBh, 12, 49, 45.2 vikramya nijaghānāśu putrān pautrāṃśca sarvaśaḥ //
MBh, 12, 49, 49.1 viśvāmitrasya pautrastu raibhyaputro mahātapāḥ /
MBh, 12, 49, 72.1 dadhivāhanapautrastu putro divirathasya ha /
MBh, 12, 49, 79.1 teṣāṃ putrāśca pautrāśca yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ /
MBh, 12, 54, 39.1 tasmāt putraiśca pautraiśca dharmān pṛṣṭaḥ sanātanān /
MBh, 12, 68, 44.2 saputrapautrān sāmātyāṃstadā bhavati so 'ntakaḥ //
MBh, 12, 92, 20.1 yadi nātmani putreṣu na cet pautreṣu naptṛṣu /
MBh, 12, 105, 34.1 śriyaṃ ca putrapautraṃ ca manuṣyā dharmacāriṇaḥ /
MBh, 12, 116, 4.1 putrapautrābhirāmaṃ ca rāṣṭravṛddhikaraṃ ca yat /
MBh, 12, 130, 2.2 asaṃtyajan putrapautrān anukrośāt pitāmaha //
MBh, 12, 137, 19.2 nipātyate 'sya putreṣu na cet pautreṣu naptṛṣu //
MBh, 12, 137, 23.1 anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati /
MBh, 12, 137, 23.2 putrapautre vinaṣṭe tu paralokaṃ nigacchati //
MBh, 12, 139, 7.1 atityakṣuḥ putrapautrān anukrośānnarādhipa /
MBh, 12, 168, 16.1 evaṃ putrāśca pautrāśca jñātayo bāndhavāstathā /
MBh, 12, 214, 16.2 ramante putrapautraiśca teṣāṃ gatir anuttamā //
MBh, 12, 258, 26.1 putrapautrasamākīrṇo jananīṃ yaḥ samāśritaḥ /
MBh, 12, 313, 18.1 utpādya putrapautraṃ tu vanyāśramapade vaset /
MBh, 12, 327, 105.3 vandhyā prasavam āpnoti putrapautrasamṛddhimat //
MBh, 13, 4, 44.1 kāmaṃ mamograkarmā vai pautro bhavitum arhati /
MBh, 13, 9, 19.1 putrān pautrān paśūṃścaiva bāndhavān sacivāṃstathā /
MBh, 13, 55, 11.2 pautraste bhavitā rājaṃstejovīryasamanvitaḥ //
MBh, 13, 55, 31.2 pautraste bhavitā vipra tapasvī pāvakadyutiḥ //
MBh, 13, 55, 34.3 bhavatvetad yathāttha tvaṃ tapaḥ pautre mamānagha /
MBh, 13, 57, 29.2 putrāṃśca pautrāṃśca kulaṃ ca sarvam āsaptamaṃ tārayate paratra //
MBh, 13, 62, 20.2 asmākam api putro vā pautro vānnaṃ pradāsyati //
MBh, 13, 93, 17.2 ramante putrapautraiśca teṣāṃ gatir anuttamā //
MBh, 13, 96, 15.2 tato 'śapañśapathān paryayeṇa sahaiva te pārthiva putrapautraiḥ //
MBh, 13, 104, 8.1 jaghnustāḥ payasā putrāṃstathā pautrān vidhunvatīḥ /
MBh, 13, 151, 37.2 ṛcīkapautro rāmaśca ṛṣir auddālakistathā //
MBh, 14, 61, 12.1 pautrastava mahābāho janiṣyati mahāmanāḥ /
MBh, 14, 66, 2.1 puṇḍarīkākṣa paśyasva pautraṃ pārthasya dhīmataḥ /
MBh, 14, 77, 33.2 tathāyaṃ surathājjāto mama pautro mahābhuja //
MBh, 14, 91, 34.1 duḥśalāyāśca taṃ pautraṃ bālakaṃ pārthivarṣabha /
MBh, 14, 93, 43.2 pautreṇa tān avāpnoti yatra gatvā na śocati //
MBh, 14, 93, 44.2 tathaiva putrapautrāṇāṃ svarge tretā kilākṣayā //
MBh, 14, 93, 45.2 putrapautraiśca niyataṃ sādhulokān upāśnute //
MBh, 15, 20, 14.1 evaṃ sa putrapautrāṇāṃ pitṝṇām ātmanastathā /
MBh, 15, 20, 17.2 babhūva putrapautrāṇām anṛṇo bharatarṣabha //
MBh, 15, 23, 16.1 na tasya putraḥ pautrau vā kuta eva sa pārthiva /
MBh, 15, 36, 30.2 tathaiva putrapautrāṇāṃ mama ye nihatā yudhi //
MBh, 15, 44, 1.2 dṛṣṭvā putrāṃstathā pautrān sānubandhāñjanādhipaḥ /
MBh, 16, 7, 3.3 bhrātṝn putrāṃśca pautrāṃśca dauhitrāṃśca sakhīn api //
MBh, 16, 7, 12.1 tataḥ putrāṃśca pautrāṃśca bhrātṝn atha sakhīn api /
MBh, 16, 8, 37.2 puraskṛtya yayur vajraṃ pautraṃ kṛṣṇasya dhīmataḥ //
Manusmṛti
ManuS, 3, 200.2 teṣām apīha vijñeyaṃ putrapautram anantakam //
ManuS, 9, 132.1 pautradauhitrayor loke na viśeṣo 'sti dharmataḥ /
ManuS, 9, 136.1 putreṇa lokānjayati pautreṇānantyam aśnute /
ManuS, 9, 136.2 atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam //
ManuS, 9, 138.1 pautradauhitrayor loke viśeṣo nopapadyate /
ManuS, 9, 138.2 dauhitro 'pi hy amutrainaṃ saṃtārayati pautravat //
Rāmāyaṇa
Rām, Bā, 1, 78.2 saputrapautraḥ sagaṇaḥ pretya svarge mahīyate //
Rām, Bā, 38, 15.2 dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham //
Rām, Bā, 51, 9.2 kuśalaṃ te naravyāghra putrapautre tathānagha //
Rām, Yu, 21, 17.2 kasya putrāśca pautrāśca tattvam ākhyāhi rākṣasa //
Rām, Yu, 55, 42.1 prajāpatestu pautrastvaṃ tathaivarkṣarajaḥsutaḥ /
Rām, Utt, 23, 23.2 putrāḥ pautrāśca niṣkrāman gauśca puṣkara eva ca //
Rām, Utt, 33, 15.2 so 'yam adya tvayā baddhaḥ pautro me 'tīvadurjayaḥ //
Rām, Utt, 89, 11.2 putrapautraiḥ parivṛtā kāladharmam upāgamat //
Agnipurāṇa
AgniPur, 12, 45.1 kṛṣṇapautraṃ dvārakāto duhitā bāṇamantriṇaḥ /
Bhallaṭaśataka
BhallŚ, 1, 39.2 tat svasty astu vivṛddhim ehi mahatīm adyāpi kā nas tvarā kalyāṇin phalitāsi tālaviṭapin putreṣu pautreṣu vā //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 78.1 athāṅgāravatīṃ mūḍhāṃ pautrāpaharaṇaśravāt /
BKŚS, 18, 146.2 saha pautreṇa vadhvā ca kutrāpy anyatra tiṣṭhati //
Harivaṃśa
HV, 3, 79.2 teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ //
HV, 3, 94.1 teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ /
HV, 7, 19.1 purāṇe kīrtitās tāta putrāḥ pautrāś ca bhārata /
HV, 7, 34.2 rājan putrāś ca pautrāś ca dikṣu sarvāsu bhārata //
HV, 22, 8.1 kuroḥ pautrasya rājye tu rājñaḥ pārikṣitasya ha /
Kātyāyanasmṛti
KātySmṛ, 1, 555.2 nirdoṣaṃ noddhṛtaṃ putrair deyaṃ pautrais tu tadbhṛguḥ //
KātySmṛ, 1, 556.2 tasmād evaṃvidhaṃ pautrair deyaṃ paitāmahaṃ samam //
KātySmṛ, 1, 560.1 putrābhāve tu dātavyam ṛṇaṃ pautreṇa yatnataḥ /
KātySmṛ, 1, 561.1 prātibhāvyāgataṃ pautrair dātavyaṃ na tu tatkvacit /
Kūrmapurāṇa
KūPur, 1, 19, 15.1 yasya putraḥ svayaṃ brahmā pautraḥ syānnīlalohitaḥ /
KūPur, 1, 23, 59.1 putraiḥ pautraiḥ sapatnīko rājā gānaviśāradaḥ /
KūPur, 1, 31, 21.3 putrapautrādibhiryuktaḥ kuṭumbabharaṇotsukaḥ //
Liṅgapurāṇa
LiPur, 1, 6, 2.2 putraiḥ pautraistvihaiteṣāṃ saṃkhyā saṃkṣepataḥ smṛtā //
LiPur, 1, 24, 9.2 manurvaivasvataścaiva tava pautro bhaviṣyati //
LiPur, 1, 46, 16.2 svāyaṃbhuvasya ca manoḥ pautrāstvāsanmahābalāḥ //
LiPur, 1, 63, 42.1 eteṣāṃ putrapautrādivaṃśāś ca bahavaḥ smṛtāḥ /
LiPur, 1, 63, 94.2 teṣāṃ putrāś ca pautrāś ca śataśo'tha sahasraśaḥ //
LiPur, 1, 64, 11.2 pālayasva vibho draṣṭuṃ tava pautraṃ mamātmajam //
LiPur, 1, 64, 20.2 tava pautramukhāmbhojād ṛg eṣādya viniḥsṛtā //
LiPur, 1, 64, 21.1 matsamastava pautro'sau śaktijaḥ śaktimānmune /
LiPur, 1, 64, 39.1 pitā mātā ca putrāśca pautrāḥ śvaśura eva ca /
LiPur, 1, 64, 67.1 śrutvā vasiṣṭho 'pi papāta bhūmau pautrasya vākyaṃ sa rudandayāluḥ /
LiPur, 1, 64, 71.2 vasiṣṭho bhagavānprāha pautraṃ dhīmān ghṛṇānidhiḥ //
LiPur, 1, 64, 72.1 sthāne pautra muniśreṣṭha saṃkalpastava suvrata /
LiPur, 1, 64, 108.1 tadāha pautraṃ dharmajño vasiṣṭho munibhir vṛtaḥ /
LiPur, 1, 66, 54.2 ikṣvākoḥ putrapautrādyā elasyātha vadāmi vaḥ //
LiPur, 1, 69, 42.2 teṣāṃ putrāśca pautrāś ca śataśo'tha sahasraśaḥ //
LiPur, 1, 73, 2.3 tārapautro mahātejāstārakasya suto balī //
LiPur, 1, 78, 12.1 ye putrapautravatsnehādrudralokaṃ vrajanti te /
LiPur, 1, 94, 25.2 āyuṣmān balavān dhanyaḥ putrapautrasamanvitaḥ //
LiPur, 1, 96, 120.2 viṣagrahakṣayakaraṃ putrapautrādivardhanam //
LiPur, 2, 22, 82.1 putrapautrādimitraiśca bāndhavaiś ca samantataḥ /
LiPur, 2, 54, 16.2 krīḍate putrapautraiśca mṛtaḥ svarge prajāyate //
Matsyapurāṇa
MPur, 5, 32.2 putrapautrasutāścaite surabhīgarbhasambhavāḥ //
MPur, 6, 15.1 etebhyaḥ putrapautrāṇāṃ koṭayaḥ saptasaptatiḥ /
MPur, 7, 2.3 putrapautreṣu śokārtā gatvā bhūlokamuttamam //
MPur, 25, 22.1 ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣādbṛhaspateḥ /
MPur, 25, 45.3 ṛṣeḥ suputraṃ tamathāpi pautraṃ kathaṃ na śoce yamahaṃ na rudyām //
MPur, 26, 2.2 ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca /
MPur, 47, 217.2 lokānāmīśvaro bhāvyastava pautraḥ punarbaliḥ //
MPur, 47, 218.1 evaṃ kila mithaḥ proktaḥ pautraste viṣṇunā svayam /
MPur, 48, 73.3 naiva dāsyati putraste pautrau vai dāsyate phalam //
MPur, 51, 6.2 eteṣāṃ putrapautrāśca catvāriṃśattathaiva ca //
MPur, 58, 20.1 yajamānaḥ sapatnīkaḥ putrapautrasamanvitaḥ /
MPur, 77, 15.2 sarvaduṣṭapraśamanī putrapautrapravardhinī //
MPur, 87, 7.1 dīrghāyuṣyaṃ samāpnoti putrapautraiśca modate /
MPur, 142, 76.1 putrapautrasamākīrṇā mriyante ca krameṇa tāḥ /
MPur, 154, 509.1 prāyaḥ sutaphalo lokaḥ putrapautraiśca labhyate /
Nāradasmṛti
NāSmṛ, 2, 1, 4.2 dadyuḥ paitāmahaṃ pautrās tac caturthān nivartate //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
Viṣṇupurāṇa
ViPur, 1, 7, 27.2 kāmād ratiḥ sutaṃ harṣaṃ dharmapautram asūyata //
ViPur, 1, 18, 42.3 putrapautradhanaiśvaryair yukto vatsa bhavottamaḥ //
ViPur, 1, 20, 33.2 putrapautrāṃśca subahūn avāpyaiśvaryam eva ca //
ViPur, 1, 21, 13.2 eteṣāṃ putrapautrāś ca śataśo 'tha sahasraśaḥ //
ViPur, 1, 21, 26.2 teṣāṃ putrāśca pautrāśca śataśo 'tha sahasraśaḥ //
ViPur, 3, 13, 30.1 putraḥ pautraḥ prapautro vā bandhurvā bhrātṛsaṃtatiḥ /
ViPur, 4, 2, 40.2 tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grataḥ vakṣaḥpucchaśirasāṃ copari bhramantastenaiva sahāharniśam atinirvṛtā remire //
ViPur, 4, 2, 41.1 sa cāpi tatsparśopacīyamānaharṣaprakarṣo bahuprakāraṃ tasya ṛṣeḥ paśyatastairātmajapautradauhitrādibhiḥ sahānudivasaṃ bahuprakāraṃ reme //
ViPur, 4, 2, 42.1 athāntarjalāvasthitaḥ sa saubharirekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat /
ViPur, 4, 2, 42.2 aho dhanyo 'yam īdṛśam anabhimataṃ yonyantaram avāpyaibhir ātmajapautrādibhiḥ saha ramamāṇo 'tīvāsmākaṃ spṛhām utpādayati /
ViPur, 4, 4, 26.1 gacchainaṃ pitāmahāyāśvaṃ prāpaya varaṃ vṛṇīṣva ca putraka pautrāśca te svargād gaṅgāṃ bhuvam āneṣyanta iti //
ViPur, 4, 4, 28.1 tad ākarṇya taṃ ca bhagavān āha uktam evaitan mayādya pautraste tridivād gaṅgāṃ bhuvam ānayiṣyatīti //
ViPur, 4, 7, 30.1 bhagavan mayaitad ajñānād anuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmam evaṃvidhaḥ pautro bhavatv ity ukte munir apy āha //
ViPur, 5, 32, 24.2 Vjhayaṃ kṛṣṇasya pautraste bhartā devyā prasāditaḥ /
ViPur, 6, 7, 15.1 itthaṃ ca putrapautreṣu taddehotpāditeṣu kaḥ /
Viṣṇusmṛti
ViSmṛ, 6, 27.1 dhanagrāhiṇi prete pravrajite dvidaśāḥ samāḥ pravasite vā tatputrapautrair dhanaṃ deyam //
ViSmṛ, 15, 46.1 putreṇa lokān jayati pautreṇānantyam aśnute /
ViSmṛ, 15, 46.2 atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam //
ViSmṛ, 15, 47.1 pautradauhitrayor loke viśeṣo nopapadyate /
ViSmṛ, 15, 47.2 dauhitro 'pi hyaputraṃ taṃ saṃtārayati pautravat //
Yājñavalkyasmṛti
YāSmṛ, 1, 78.1 lokānantyaṃ divaḥ prāptiḥ putrapautraprapautrakaiḥ /
YāSmṛ, 2, 50.2 putrapautrair ṛṇaṃ deyaṃ nihnave sākṣibhāvitam //
Bhāgavatapurāṇa
BhāgPur, 1, 13, 16.1 yudhiṣṭhiro labdharājyo dṛṣṭvā pautraṃ kulaṃdharam /
BhāgPur, 1, 15, 38.1 svarāṭ pautraṃ vinayinam ātmanaḥ susamaṃ guṇaiḥ /
BhāgPur, 3, 7, 24.1 yatra putraiś ca pautraiś ca naptṛbhiḥ saha gotrajaiḥ /
BhāgPur, 3, 14, 50.2 pautras tava śrīlalanālalāmaṃ draṣṭā sphuratkuṇḍalamaṇḍitānanam //
BhāgPur, 3, 14, 51.2 śrutvā bhāgavataṃ pautram amodata ditir bhṛśam /
BhāgPur, 4, 1, 9.2 tatputrapautranaptṝṇām anuvṛttaṃ tadantaram //
Bhāratamañjarī
BhāMañj, 1, 288.1 tamājñākāriṇaṃ dakṣaṃ pautramaṅgiraso muneḥ /
BhāMañj, 1, 982.2 garbhe sthitasya śuśrāva pautrasyādhyayanadhvanim //
BhāMañj, 1, 995.1 vaśiṣṭhaḥ kruddhamālokya pautraṃ kālānalaprabham /
BhāMañj, 5, 390.2 guṇakeśīṃ sutāṃ dātuṃ tvatpautrāya samīhate //
BhāMañj, 13, 1279.2 kṣatrācārastu me pautro mā putra iti mūrchitā //
BhāMañj, 13, 1522.2 pautraste brāhmaṇo rājanbhaviṣyati mahātapāḥ //
BhāMañj, 14, 145.1 pautraṃ jayadrathasyātha śiśumādāya duḥśalā /
BhāMañj, 14, 147.1 tatsuto mama pautro 'yaṃ svasreyatanayastava /
BhāMañj, 16, 43.1 vajrābhidhānaṃ kṛṣṇasya pautraṃ kuntīsutastataḥ /
BhāMañj, 16, 63.2 vajraṃ pautraṃ ca kaṃsāreranyāśca yaduyoṣitaḥ //
Garuḍapurāṇa
GarPur, 1, 89, 71.1 āyurārogyamarthaṃ ca putrapautrādikaṃ tathā /
GarPur, 1, 144, 7.2 tāsāṃ putrāśca pautrādyāḥ śataśo 'tha sahasraśaḥ //
Kathāsaritsāgara
KSS, 2, 1, 6.2 janamejayaputro 'bhūtpautro rājñaḥ parīkṣitaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 134.1 putrapautravivṛddhyarthaṃ dvādaśyām upavāsayet /
Narmamālā
KṣNarm, 2, 144.2 tasya putrāśca pautrāśca sarve 'dhikaraṇadvijāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 635.0 yathā mātulasya yoṣā duhitā bhāgineyasya bhāgaḥ bhajanīyā bhāgineyena pariṇetuṃ yogyā yathā ca paitṛṣvaseyī pautrasya bhāgaḥ tathāyaṃ te tava bhāgo vapākhyaḥ iti //
Skandapurāṇa
SkPur, 15, 32.1 pautraṃ ca tvatsamaṃ divyaṃ tapoyogabalānvitam /
SkPur, 23, 49.3 śālaṅkāyanapautrāya halamārgotthitāya ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 12.2, 2.0 apatyasaṃtānaḥ apatyaparamparā tena putrapautrakaram ityarthaḥ vājīkaraṇajanitācchukrāj jātaḥ putraḥ putrajananasamartho bhavatītyarthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 69.1 putrapautraiḥ parivṛtaḥ kṛtvā yajñādikāḥ kriyāḥ /
GokPurS, 7, 51.2 tathāstu bhadre pautras te kṣatrācāro bhavet dhruvam /
GokPurS, 9, 36.1 tasya cāsīt putraśataṃ tathā pautrādisantatiḥ /
GokPurS, 9, 41.3 śatruṇāpahṛtaṃ rājyaṃ putrapautrādi yad dhanam //
GokPurS, 10, 49.2 uṣā bāṇāsurasutā kṛṣṇapautraṃ jahāra ca /
GokPurS, 10, 49.3 adṛṣṭvā svasya pautraṃ tu kṛṣṇaś cintāparo 'bhavat //
GokPurS, 10, 53.2 bāṇāsuraṃ vijitvā tu svapautraṃ labdhavān nṛpa //
GokPurS, 12, 89.2 bhuktvā bhogān yathākāmaṃ putrapautrādibhir yutaḥ //
Haribhaktivilāsa
HBhVil, 5, 476.1 putrapautradhanaiśvaryasukham atyantam uttamam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 22.2 dvitīyo 'nyo manurdṛṣṭaḥ putrapautrasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 12.1 kālaṃ yugasahasrāntaṃ putrapautrasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 103.1 putrapautraprapautraiśca bāndhavaiḥ saha bhāryayā /
SkPur (Rkh), Revākhaṇḍa, 40, 7.2 yāsāṃ putrāśca saṃjātāḥ pautrāśca bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 40, 15.3 tarhi putrāśca pautrāśca santu me dharmavatsalāḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 23.2 putrapautrasamopetaḥ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 6.1 putraṃ pautragaṇair yuktaṃ patnyā bhaktyā sutoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 8.1 yasmād viśravaso jāto mama pautratvam āgataḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 26.2 svarge vāso bhavettasya putrapautraiḥ samanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 27.1 tāvanti varṣāṇi mahānubhāvaḥ svarge vaset putrapautraiśca sārddham /
SkPur (Rkh), Revākhaṇḍa, 47, 18.1 piteva putraṃ parirakṣa deva jahīndraśatruṃ saha putrapautraiḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 2.2 teṣāṃ ye putrapautrāśca pūrvavairam anusmaram //
SkPur (Rkh), Revākhaṇḍa, 79, 5.2 tasya pautraprapautrebhyo dāridryaṃ naiva jāyate //
SkPur (Rkh), Revākhaṇḍa, 103, 14.2 putreṇa lokāñjayati pautreṇa paramā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 15.1 atha putrasya pautreṇa pragacched brahma śāśvatam /
SkPur (Rkh), Revākhaṇḍa, 111, 43.2 jīvedvarṣaśataṃ sāgraṃ putrapautrasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 44.1 putrapautrasamāyukto hastyaśvarathasaṅkulaḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 14.1 putrapautrasamopetaḥ sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 23.2 dhanadhānyacayopetaḥ putrapautrasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 82.1 jīvedvarṣaśataṃ sāgraṃ putrapautradhanānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 27.1 dhanadhānyacayopetaḥ putrapautrasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 52.1 putrapautrasamṛddho 'sau dhanadhānyasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 5.2 putrapautrādikairvāpi jñātibhir gotrasambhavaiḥ //
Sātvatatantra
SātT, 1, 45.1 eṣāṃ putrāś ca pautrāś ca prapautrāś ca mahaujasaḥ /
SātT, 1, 47.1 eṣāṃ putrāś ca pautrāś ca tathendrādyāś ca devatāḥ /
SātT, 3, 15.1 bhṛtyāmātyasuhṛdbandhuputrapautrakalatrakāḥ /