Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kauśikasūtra
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Agnipurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Gokarṇapurāṇasāraḥ

Aitareyabrāhmaṇa
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
Atharvaveda (Śaunaka)
AVŚ, 9, 5, 30.1 ātmānaṃ pitaraṃ putraṃ pautraṃ pitāmaham /
AVŚ, 18, 4, 39.1 putraṃ pautram abhitarpayantīr āpo madhumatīr imāḥ /
Kauśikasūtra
KauśS, 11, 9, 24.1 putraṃ pautram abhitarpayantīr ity ācāmata mama pratatāmahās tatāmahās tatāḥ sapatnīkās tṛpyantv ācāmantv iti prasavyaṃ pariṣicya //
Taittirīyabrāhmaṇa
TB, 2, 1, 8, 3.9 paśyati pautram /
Śatapathabrāhmaṇa
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 10.0 parovaraparamparaputrapautram anubhavati //
Mahābhārata
MBh, 1, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 1, 68, 9.26 evam uktvā sutāṃ tatra pautraṃ kaṇvo 'bhyabhāṣata /
MBh, 1, 69, 43.10 putrasya vacanaṃ śrutvā pautraṃ sā pariṣasvaje /
MBh, 1, 71, 17.1 ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣād bṛhaspateḥ /
MBh, 1, 71, 37.3 ṛṣeḥ putraṃ tam atho vāpi pautraṃ kathaṃ na śoceyam ahaṃ na rudyām //
MBh, 1, 113, 7.7 putraṃ vā kila pautraṃ vā kāsāṃcid bhrātaraṃ tathā /
MBh, 3, 106, 6.2 pautraṃ bharataśārdūla idaṃ vacanam abravīt //
MBh, 3, 118, 20.1 tataḥ sa rāmaṃ ca janārdanaṃ ca kārṣṇiṃ ca sāmbaṃ ca śineśca pautram /
MBh, 4, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 6, 51, 8.1 lakṣmaṇastava pautrastu tava pautram avasthitam /
MBh, 7, 33, 15.2 pautraṃ tava puraskṛtya lakṣmaṇaṃ priyadarśanam //
MBh, 7, 43, 11.2 parivavrustadā rājaṃstava pautraṃ jighāṃsavaḥ //
MBh, 7, 45, 11.1 pautraṃ tu tava durdharṣaṃ lakṣmaṇaṃ priyadarśanam /
MBh, 7, 45, 14.2 pautrastava mahārāja tava pautram abhāṣata //
MBh, 7, 91, 30.2 avidhyata śineḥ pautraṃ jalasaṃdho mahorasi //
MBh, 7, 93, 3.1 tato droṇaḥ śineḥ pautraṃ citraiḥ sarvāyasaiḥ śaraiḥ /
MBh, 7, 94, 16.1 nihatya taṃ pārthivaputrapautraṃ raṇe yadūnām ṛṣabhastarasvī /
MBh, 7, 115, 19.1 nihatya taṃ pārthivaputrapautraṃ saṃkhye madhūnām ṛṣabhaḥ pramāthī /
MBh, 7, 122, 55.2 pramamātha śineḥ pautraṃ karṇaḥ sāyakavṛṣṭibhiḥ //
MBh, 7, 169, 55.1 muñca muñca śineḥ pautraṃ bhīma yuddhamadānvitam /
MBh, 12, 105, 34.1 śriyaṃ ca putrapautraṃ ca manuṣyā dharmacāriṇaḥ /
MBh, 12, 137, 23.1 anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati /
MBh, 12, 313, 18.1 utpādya putrapautraṃ tu vanyāśramapade vaset /
MBh, 14, 66, 2.1 puṇḍarīkākṣa paśyasva pautraṃ pārthasya dhīmataḥ /
MBh, 14, 91, 34.1 duḥśalāyāśca taṃ pautraṃ bālakaṃ pārthivarṣabha /
MBh, 16, 8, 37.2 puraskṛtya yayur vajraṃ pautraṃ kṛṣṇasya dhīmataḥ //
Agnipurāṇa
AgniPur, 12, 45.1 kṛṣṇapautraṃ dvārakāto duhitā bāṇamantriṇaḥ /
Liṅgapurāṇa
LiPur, 1, 64, 11.2 pālayasva vibho draṣṭuṃ tava pautraṃ mamātmajam //
LiPur, 1, 64, 71.2 vasiṣṭho bhagavānprāha pautraṃ dhīmān ghṛṇānidhiḥ //
LiPur, 1, 64, 108.1 tadāha pautraṃ dharmajño vasiṣṭho munibhir vṛtaḥ /
Matsyapurāṇa
MPur, 25, 22.1 ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣādbṛhaspateḥ /
MPur, 25, 45.3 ṛṣeḥ suputraṃ tamathāpi pautraṃ kathaṃ na śoce yamahaṃ na rudyām //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
Viṣṇupurāṇa
ViPur, 1, 7, 27.2 kāmād ratiḥ sutaṃ harṣaṃ dharmapautram asūyata //
Bhāgavatapurāṇa
BhāgPur, 1, 13, 16.1 yudhiṣṭhiro labdharājyo dṛṣṭvā pautraṃ kulaṃdharam /
BhāgPur, 1, 15, 38.1 svarāṭ pautraṃ vinayinam ātmanaḥ susamaṃ guṇaiḥ /
BhāgPur, 3, 14, 51.2 śrutvā bhāgavataṃ pautram amodata ditir bhṛśam /
Bhāratamañjarī
BhāMañj, 1, 288.1 tamājñākāriṇaṃ dakṣaṃ pautramaṅgiraso muneḥ /
BhāMañj, 1, 995.1 vaśiṣṭhaḥ kruddhamālokya pautraṃ kālānalaprabham /
BhāMañj, 14, 145.1 pautraṃ jayadrathasyātha śiśumādāya duḥśalā /
BhāMañj, 16, 43.1 vajrābhidhānaṃ kṛṣṇasya pautraṃ kuntīsutastataḥ /
BhāMañj, 16, 63.2 vajraṃ pautraṃ ca kaṃsāreranyāśca yaduyoṣitaḥ //
Skandapurāṇa
SkPur, 15, 32.1 pautraṃ ca tvatsamaṃ divyaṃ tapoyogabalānvitam /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 49.2 uṣā bāṇāsurasutā kṛṣṇapautraṃ jahāra ca /
GokPurS, 10, 49.3 adṛṣṭvā svasya pautraṃ tu kṛṣṇaś cintāparo 'bhavat //
GokPurS, 10, 53.2 bāṇāsuraṃ vijitvā tu svapautraṃ labdhavān nṛpa //