Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kaṭhopaniṣad
Mahābhārata
Viṣṇupurāṇa

Aitareyabrāhmaṇa
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
Atharvaveda (Śaunaka)
AVŚ, 12, 4, 38.2 apy asya putrān pautrāṃś ca yācayate bṛhaspatiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 14.16 om ṛṣipautrāṃs tarpayāmi /
Bhāradvājagṛhyasūtra
BhārGS, 2, 13, 5.1 adbhiḥ pātraṃ prakṣālya pūrayitvā prasavyaṃ triḥ pariṣiñcati putrān pautrān abhitarpayantīr āpo madhumatīr imāḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 12, 10.2 putrānpautrān abhitarpayantīr āpo madhumatīrimāḥ svadhāṃ pitṛbhyo amṛtaṃ duhānāḥ /
Kaṭhopaniṣad
KaṭhUp, 1, 23.1 śatāyuṣaḥ putrapautrān vṛṇīṣva bahūn paśūn hastihiraṇyam aśvān /
Mahābhārata
MBh, 1, 2, 214.1 yatra rājā hatān putrān pautrān anyāṃśca pārthivān /
MBh, 1, 120, 20.6 pautrān parisamādāya kṛpayārādhayat tadā //
MBh, 1, 122, 38.21 viśrānte 'tha gurau tasmin pautrān ādāya kauravān /
MBh, 1, 122, 39.2 pautrān ādāya tān sarvān vasūni vividhāni ca //
MBh, 1, 154, 17.1 tasmai pautrān samādāya vasūni vividhāni ca /
MBh, 1, 186, 15.2 samarcayāmāsur upetya hṛṣṭāḥ kuntīsutān pārthivaputrapautrān //
MBh, 1, 220, 29.7 mama putrāṃśca pautrāṃśca patnīṃ rakṣa hutāśana /
MBh, 2, 62, 23.1 dṛṣṭvā tu tān pārthivaputrapautrāṃs tūṣṇīṃbhūtān dhṛtarāṣṭrasya putraḥ /
MBh, 2, 66, 35.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 3, 78, 13.2 putrān pautrān paśūṃś caiva vetsyate nṛṣu cāgryatām /
MBh, 3, 174, 13.1 śrutvā ca tān pārthivaputrapautrān prāptān subāhur viṣaye samagrān /
MBh, 3, 225, 7.2 vane sthitān pārthivaputrapautrāñśrutvā tadā duḥkhanadīṃ prapannān //
MBh, 3, 225, 19.2 viniḥśvasatyuṣṇam atīva ghoraṃ dahann ivemān mama putrapautrān //
MBh, 3, 245, 11.1 tān avekṣya kṛśān pautrān vane vanyena jīvataḥ /
MBh, 5, 36, 69.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 5, 61, 5.2 nihatya pārthāṃśca saputrapautrāṃl lokān ahaṃ śastrajitān prapatsye //
MBh, 5, 85, 5.2 rājyaṃ putrāṃśca pautrāṃśca suhṛdaścāpi supriyān //
MBh, 5, 113, 10.2 hinasti tasya putrāṃśca pautrāṃścākurvato 'rthinām //
MBh, 6, BhaGī 1, 26.2 ācāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā //
MBh, 8, 1, 23.1 tathaiva cānyān suhṛdaḥ putrapautrāṃś ca pātitān /
MBh, 9, 58, 21.2 putrān pautrāṃstathācāryāṃstato 'si nidhanaṃ gataḥ //
MBh, 10, 10, 11.2 bandhūn amātyān pautrāṃśca jitvā sarvāñ jitā vayam //
MBh, 10, 10, 23.1 indropamān pārthivaputrapautrān paśyāviśeṣeṇa hatān pramādāt /
MBh, 11, 16, 59.2 yā paśyāmi hatān putrān pautrān bhrātṝṃśca keśava /
MBh, 12, 10, 22.2 abibhratā putrapautrān devarṣīn atithīn pitṝn //
MBh, 12, 34, 31.2 bhrātṝn putrāṃśca pautrāṃśca sve sve rājye 'bhiṣecaya //
MBh, 12, 49, 45.2 vikramya nijaghānāśu putrān pautrāṃśca sarvaśaḥ //
MBh, 12, 68, 44.2 saputrapautrān sāmātyāṃstadā bhavati so 'ntakaḥ //
MBh, 12, 130, 2.2 asaṃtyajan putrapautrān anukrośāt pitāmaha //
MBh, 12, 139, 7.1 atityakṣuḥ putrapautrān anukrośānnarādhipa /
MBh, 13, 9, 19.1 putrān pautrān paśūṃścaiva bāndhavān sacivāṃstathā /
MBh, 13, 57, 29.2 putrāṃśca pautrāṃśca kulaṃ ca sarvam āsaptamaṃ tārayate paratra //
MBh, 13, 104, 8.1 jaghnustāḥ payasā putrāṃstathā pautrān vidhunvatīḥ /
MBh, 15, 44, 1.2 dṛṣṭvā putrāṃstathā pautrān sānubandhāñjanādhipaḥ /
MBh, 16, 7, 3.3 bhrātṝn putrāṃśca pautrāṃśca dauhitrāṃśca sakhīn api //
MBh, 16, 7, 12.1 tataḥ putrāṃśca pautrāṃśca bhrātṝn atha sakhīn api /
Viṣṇupurāṇa
ViPur, 1, 20, 33.2 putrapautrāṃśca subahūn avāpyaiśvaryam eva ca //