Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 16, 11.1 kūrmeṇa tu tathetyuktvā pṛṣṭham asya samarpitam /
MBh, 1, 56, 32.25 vākyajātir anekā ca sarvam asmin samarpitam /
MBh, 1, 176, 34.2 yantracchidreṇābhyatikramya lakṣyaṃ samarpayadhvaṃ khagamair daśārdhaiḥ //
MBh, 2, 35, 22.2 kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ samarpitam //
MBh, 2, 45, 8.1 aiśvaryaṃ hi mahat putra tvayi sarvaṃ samarpitam /
MBh, 3, 20, 12.2 yantāram asya sahasā tribhir bāṇaiḥ samarpayat //
MBh, 3, 38, 12.1 vṛtrād bhītais tadā devair balam indre samarpitam /
MBh, 3, 157, 56.2 vatsadantais tribhiḥ pārśve bhīmasenaḥ samarpayat //
MBh, 4, 38, 32.1 kasyāyaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ /
MBh, 4, 38, 58.1 yastvayaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ /
MBh, 4, 49, 11.2 śatruṃtapaḥ kopam amṛṣyamāṇaḥ samarpayat kūrmanakhena pārtham //
MBh, 4, 59, 40.1 tato bhīṣmaḥ śāṃtanavo vāme pārśve samarpayat /
MBh, 4, 60, 3.1 sa tena bāṇena samarpitena jāmbūnadābhena susaṃśitena /
MBh, 5, 4, 26.2 preṣyatāṃ dhṛtarāṣṭrāya vākyam asmin samarpyatām //
MBh, 5, 94, 29.2 nimittavedhī sa munir iṣīkābhiḥ samarpayat //
MBh, 6, 57, 18.2 tribhiḥ śāradvataṃ bāṇair jatrudeśe samarpayat //
MBh, 6, 57, 23.1 athainaṃ pañcaviṃśatyā kṣipram eva samarpayat /
MBh, 6, 69, 16.2 bhīmasenaṃ maheṣvāsaṃ rukmapuṅkhaiḥ samarpayat //
MBh, 6, 74, 11.1 bhṛśaṃ kruddhaśca tejasvī nārācena samarpayat /
MBh, 6, 80, 3.2 śarān sapta maheṣvāsaḥ kaunteyāya samarpayat //
MBh, 6, 90, 15.2 bhāradvājastato bhīmaṃ ṣaḍviṃśatyā samārpayat //
MBh, 6, 106, 31.2 duḥśāsanaṃ śatenājau nārācānāṃ samārpayat /
MBh, 6, 114, 43.2 gāṅgeyaṃ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat //
MBh, 7, 17, 20.2 sudharmā sudhanuścaiva subāhuśca samarpayan //
MBh, 7, 28, 37.2 kumbhayor antare nāgaṃ nārācena samārpayat //
MBh, 7, 36, 30.1 karṇastaṃ pañcaviṃśatyā nārācānāṃ samarpayat /
MBh, 7, 38, 27.2 abhimanyuḥ śaraistīkṣṇaiḥ ṣaḍviṃśatyā samarpayat //
MBh, 7, 39, 10.2 athainaṃ pañcaviṃśatyā punaścaiva samarpayat //
MBh, 7, 46, 13.1 taṃ drauṇiḥ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat /
MBh, 7, 65, 16.2 anekaśatasāhasraiḥ sarvāṅgeṣu samarpitāḥ //
MBh, 7, 65, 18.2 śaraiḥ samarpitā nāgāḥ krauñcavad vyanadanmuhuḥ //
MBh, 7, 67, 20.2 ekaikaṃ pañcaviṃśatyā sāyakānāṃ samārpayat //
MBh, 7, 67, 38.2 athainaṃ saptasaptatyā nārācānāṃ samārpayat //
MBh, 7, 72, 33.2 śarāṇāṃ tvarito droṇaḥ ṣaḍviṃśatyā samarpayat //
MBh, 7, 85, 4.2 sātyakiḥ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat //
MBh, 7, 92, 31.1 kṛtavarmā tu śaineyaṃ ṣaḍviṃśatyā samārpayat /
MBh, 7, 93, 8.1 punaḥ pañcāśateṣūṇāṃ śatena ca samārpayat /
MBh, 7, 101, 15.1 taṃ droṇo dvipadāṃ śreṣṭho nārācena samarpayat /
MBh, 7, 101, 29.2 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat //
MBh, 7, 106, 49.1 sa karṇaṃ pañcaviṃśatyā nārācānāṃ samārpayat /
MBh, 7, 111, 13.1 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat /
MBh, 7, 120, 51.2 ekaikaṃ navabhir bāṇaiḥ sarvān eva samarpayat //
MBh, 7, 120, 78.2 śāradvatastu viṃśatyā vāsudevaṃ samārpayat /
MBh, 7, 137, 16.1 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat /
MBh, 7, 141, 46.2 kauravaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat //
MBh, 8, 4, 90.2 yasmin mahāstrāṇi samarpitāni citrāṇi śubhrāṇi caturvidhāni /
MBh, 8, 13, 17.2 samarpayitvā vinanāda cārdayaṃs tato 'sya bāhū vicakarta pāṇḍavaḥ //
MBh, 8, 46, 43.1 yat tan mayā bāṇasamarpitena dhyāto 'si karṇasya vadhāya vīra /
MBh, 8, 62, 14.1 bhāro hi dhārtarāṣṭreṇa tvayi sarvaḥ samarpitaḥ /
MBh, 8, 66, 26.1 tato 'rjuno dvādaśabhir vimuktair ākarṇamuktair niśitaiḥ samarpya /
MBh, 8, 66, 39.1 śaraiḥ śarīre bahudhā samarpitair vibhāti karṇaḥ samare viśāṃ pate /
MBh, 9, 9, 13.2 tribhiḥ śarair asaṃbhrānto lalāṭe vai samarpayat //
MBh, 9, 10, 26.1 tāṃ samarpya tataḥ saṃkhye laghuhastaḥ śitaiḥ śaraiḥ /
MBh, 9, 12, 11.2 dharmarājastathā ṣaṣṭyā gātre śalyaṃ samarpayat //
MBh, 9, 47, 48.1 viśeṣo hi tvayā bhadre vrate hyasmin samarpitaḥ /
MBh, 12, 49, 19.2 viśvaṃ hi brahma tapasā mayā tatra samarpitam //
MBh, 12, 59, 84.2 bhuvi vācogataṃ yacca tacca sarvaṃ samarpitam //
MBh, 14, 76, 30.2 alātacakravad rājañ śarajālaiḥ samarpayat //
MBh, 15, 15, 13.1 rājan vākyaṃ janasyāsya mayi sarvaṃ samarpitam /